सान्द्राननन्दतनो हरे ननु पुरा दैवासुरे सङ्गरेत्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् । तेषां भूतलजन्मनां दितिभुवां भारेण दुरार्दिताभूमिः प्राप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः ॥ 37.1 ॥
PADACHEDA
सान्द्र-आननन्द-तनो हरे ननु पुरा दैव-असुरे सङ्गरे त्वद्-कृत्ताः अपि कर्म-शेष-वशतः ये ते न याताः गतिम् । तेषाम् भू-तल-जन्मनाम् दितिभुवाम् भारेण दुरार्दित-अभूमिः प्राप विरिञ्चम् आश्रित-पदम् देवैः पुरा एव आगतैः ॥ ३७।१ ॥
TRANSLITERATION
sāndra-ānananda-tano hare nanu purā daiva-asure saṅgare tvad-kṛttāḥ api karma-śeṣa-vaśataḥ ye te na yātāḥ gatim . teṣām bhū-tala-janmanām ditibhuvām bhāreṇa durārdita-abhūmiḥ prāpa viriñcam āśrita-padam devaiḥ purā eva āgataiḥ .. 37.1 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.