| |
|

This overlay will guide you through the buttons:

सान्द्राननन्दतनो हरे ननु पुरा दैवासुरे सङ्गरेत्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् । तेषां भूतलजन्मनां दितिभुवां भारेण दुरार्दिताभूमिः प्राप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः ॥ 37.1 ॥
sāndrānanandatano hare nanu purā daivāsure saṅgaretvatkṛttā api karmaśeṣavaśato ye te na yātā gatim . teṣāṃ bhūtalajanmanāṃ ditibhuvāṃ bhāreṇa durārditābhūmiḥ prāpa viriñcamāśritapadaṃ devaiḥ puraivāgataiḥ .. 37.1 ..
हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुकाम्एतां पालय हन्त मे विवशतां संपृच्छ देवानिमान् । इत्यादिप्रचुरप्रलापविवशामालोक्य धाता महींदेवानां वदनानि वीक्ष्य परितो दध्यौ भवन्तं हरे ॥ 37.2 ॥
hā hā durjanabhūribhāramathitāṃ pāthonidhau pātukāmetāṃ pālaya hanta me vivaśatāṃ saṃpṛccha devānimān . ityādipracurapralāpavivaśāmālokya dhātā mahīṃdevānāṃ vadanāni vīkṣya parito dadhyau bhavantaṃ hare .. 37.2 ..
ऊचे चाम्बुजभूरमूनयि सुराः सत्यं धरित्र्या वचोनन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः । सर्वे शर्वपुरस्सरा वयमितो गत्वा पयोवारिधिंनत्वा तं स्तुमहे जवादिति युयः साकं तवा,अकेतनम् ॥ 37.3 ॥
ūce cāmbujabhūramūnayi surāḥ satyaṃ dharitryā vaconanvasyā bhavatāṃ ca rakṣaṇavidhau dakṣo hi lakṣmīpatiḥ . sarve śarvapurassarā vayamito gatvā payovāridhiṃnatvā taṃ stumahe javāditi yuyaḥ sākaṃ tavā,aketanam .. 37.3 ..
ते मुग्धानिलशालिदुग्धजलधेस्तीरं गताः सङ्गतायावत्त्वत्पदचिन्तनैकमनसस्तावत्स पाथोजभूः । त्वद्वाचं हृदये निशम्य सकलानानन्दयन्नचिवानाख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् ॥ 37.4 ॥
te mugdhānilaśālidugdhajaladhestīraṃ gatāḥ saṅgatāyāvattvatpadacintanaikamanasastāvatsa pāthojabhūḥ . tvadvācaṃ hṛdaye niśamya sakalānānandayannacivānākhyātaḥ paramātmanā svayamahaṃ vākyaṃ tadākarṇyatām .. 37.4 ..
जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपैस्तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना । देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाश्चावनौमत्सेवार्थमिति त्वदीयवचनं पाथोजभूरूचिवान् ॥ 37.5 ॥
jāne dīnadaśāmahaṃ diviṣadāṃ bhūmeśca bhīmairnṛpaistatkṣepāya bhavāmi yādavakule so'haṃ samagrātmanā . devā vṛṣṇikule bhavantu kalayā devāṅganāścāvanaumatsevārthamiti tvadīyavacanaṃ pāthojabhūrūcivān .. 37.5 ..
श्रुत्वा कर्णरसायनं तव वचः सर्वेषु निर्वापितस्वान्तेष्वीश गतेषुइ तावककृपापीयूषतृप्तात्मसु । विख्याते मथुरापुरे किल भवत्सान्निध्यपुण्योत्तरेधन्यां देवकनन्दिनीमुदवहद्राजा स शूरात्मजः ॥ 37.6 ॥
śrutvā karṇarasāyanaṃ tava vacaḥ sarveṣu nirvāpitasvānteṣvīśa gateṣui tāvakakṛpāpīyūṣatṛptātmasu . vikhyāte mathurāpure kila bhavatsānnidhyapuṇyottaredhanyāṃ devakanandinīmudavahadrājā sa śūrātmajaḥ .. 37.6 ..
उद्वाहावसितौ तदीयसहजः कंसोऽथ सम्मानयन्नेतौ सूततया गतः पथि रथे व्योमोत्थया त्वद्गिरा । अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरितःसत्त्रासात्स तु हन्तुमन्तिकगतां तन्वीं कृपाणीमधात् ॥ 37.7 ॥
udvāhāvasitau tadīyasahajaḥ kaṃso'tha sammānayannetau sūtatayā gataḥ pathi rathe vyomotthayā tvadgirā . asyāstvāmatiduṣṭamaṣṭamasuto hanteti hanteritaḥsattrāsātsa tu hantumantikagatāṃ tanvīṃ kṛpāṇīmadhāt .. 37.7 ..
गृह्णानश्चिकुरेषु तां खलमतिः शौरेश्चिरं सान्त्वनैर्नो मुञ्चन्पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् । आद्यं त्वत्सहजं तथार्पितमपि स्नेहेन नाहन्नसौदुष्टानामपि देव पुष्टकरुणा दृष्टा हि धीरेकदा ॥ 37.8 ॥
gṛhṇānaścikureṣu tāṃ khalamatiḥ śaureściraṃ sāntvanairno muñcanpunarātmajārpaṇagirā prīto'tha yāto gṛhān . ādyaṃ tvatsahajaṃ tathārpitamapi snehena nāhannasauduṣṭānāmapi deva puṣṭakaruṇā dṛṣṭā hi dhīrekadā .. 37.8 ..
तावत्त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरंयूयं नन्वसुराः सुराश्च यदवो जानासि किं न प्रभो । मायावी स हरिर्भवद्वधकृते भावी सुरप्रार्थनादित्याकर्ण्य यदूनदूधुनदसौ शौरेश्च सूनूनहन् ॥ 37.9 ॥
tāvattvanmanasaiva nāradamuniḥ proce sa bhojeśvaraṃyūyaṃ nanvasurāḥ surāśca yadavo jānāsi kiṃ na prabho . māyāvī sa harirbhavadvadhakṛte bhāvī suraprārthanādityākarṇya yadūnadūdhunadasau śaureśca sūnūnahan .. 37.9 ..
प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्माययानीते माधव रोहिणीं त्वमपि भोः सच्चित्सुखैकात्मकः । देवक्या जठरं विवेशिथ विभो संस्तूयमानस्सुरैःस त्वं कृष्ण विधूय रोगपटलीं भक्तिं परां देहि मे ॥ 37.10 ॥
prāpte saptamagarbhatāmahipatau tvatpreraṇānmāyayānīte mādhava rohiṇīṃ tvamapi bhoḥ saccitsukhaikātmakaḥ . devakyā jaṭharaṃ viveśitha vibho saṃstūyamānassuraiḥsa tvaṃ kṛṣṇa vidhūya rogapaṭalīṃ bhaktiṃ parāṃ dehi me .. 37.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In