Narayaneeyam

Dashakam 39

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
भवन्तमयमुद्वहन् यदुकुलोद्वहो निस्सरन्ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् । अहि सलिलसञ्चयः स पुनरैन्द्रजालोदितोजलौघ इव तत्क्षणात्प्रपदमेयतामाययौ ॥ 39.1 ॥
bhavantamayamudvahan yadukulodvaho nissarandadarśa gaganoccalajjalabharāṃ kalindātmajām | ahi salilasañcayaḥ sa punaraindrajāloditojalaugha iva tatkṣaṇātprapadameyatāmāyayau || 39.1 ||

Adhyaya : 396

Shloka :   1

प्रसुप्तपशुपालिकां निभृतमारुदद्बालिकामपावृतकवाटिकां पशुपवाटिकामाविशन् । भवन्तमयमर्पयन् प्रसवतल्पके तत्पदाद्वहन् कपटकन्यकां स्वपुरमागतो वेगतः ॥ 39.2 ॥
prasuptapaśupālikāṃ nibhṛtamārudadbālikāmapāvṛtakavāṭikāṃ paśupavāṭikāmāviśan | bhavantamayamarpayan prasavatalpake tatpadādvahan kapaṭakanyakāṃ svapuramāgato vegataḥ || 39.2 ||

Adhyaya : 397

Shloka :   2

ततस्त्वदनुजारवक्षपितनिद्रवेगद्रवद्भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् । विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजराडतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ॥ 39.3 ॥
tatastvadanujāravakṣapitanidravegadravadbhaṭotkaraniveditaprasavavārtayaivārtimān | vimuktacikurotkarastvaritamāpatan bhojarāḍatuṣṭa iva dṛṣṭavān bhaginikākare kanyakām || 39.3 ||

Adhyaya : 398

Shloka :   3

ध्रुवं कपटशालिनो मधुहरस्य माया भवेदसाविति किशोरिकां भगिनिकाकरालिङ्गिताम् । द्विपो नळिनिकान्तरादिव मृणाळिकामाक्षिपन्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥ 39.4 ॥
dhruvaṃ kapaṭaśālino madhuharasya māyā bhavedasāviti kiśorikāṃ bhaginikākarāliṅgitām | dvipo naळ्inikāntarādiva mṛṇāळ्ikāmākṣipannayaṃ tvadanujāmajāmupalapaṭṭake piṣṭavān || 39.4 ||

Adhyaya : 399

Shloka :   4

ततो भवदुपासको झटिति मृत्युपाशादिवप्रमुच्य तरसैव सा समधिरूढरूपान्तरा । अधस्तलमजग्मुषी विकसदष्टबाहुस्फुरन्महायुधमहो गता किल विहायसा दिद्युते ॥ 39.5 ॥
tato bhavadupāsako jhaṭiti mṛtyupāśādivapramucya tarasaiva sā samadhirūḍharūpāntarā | adhastalamajagmuṣī vikasadaṣṭabāhusphuranmahāyudhamaho gatā kila vihāyasā didyute || 39.5 ||

Adhyaya : 400

Shloka :   5

नृशंसतर कंस ते किमु मया विनिष्पिष्टयाबभूव भवदन्तकः क्वचन चिन्त्यतां ते हितम् । इति त्वदनुजा विभो खलमुदीर्य तं जग्मुषीमरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ॥ 39.6 ॥
nṛśaṃsatara kaṃsa te kimu mayā viniṣpiṣṭayābabhūva bhavadantakaḥ kvacana cintyatāṃ te hitam | iti tvadanujā vibho khalamudīrya taṃ jagmuṣīmarudgaṇapaṇāyitā bhuvi ca mandirāṇyeyuṣī || 39.6 ||

Adhyaya : 401

Shloka :   6

प्रगे पुनरगात्मजावचनमीरिता भूभुजाप्रलम्बबकपूतनाप्रमुखदानवा मानिनः । भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाःकुमारकविमारकाः किमिव दुष्करं निष्कृपैः ॥ 39.7 ॥
prage punaragātmajāvacanamīritā bhūbhujāpralambabakapūtanāpramukhadānavā māninaḥ | bhavannidhanakāmyayā jagati babhramurnirbhayāḥkumārakavimārakāḥ kimiva duṣkaraṃ niṣkṛpaiḥ || 39.7 ||

Adhyaya : 402

Shloka :   7

ततः पशुपमन्दिरे त्वयि मुकुन्द नन्दप्रियाप्रसूतिशयनेशये रुदति किञ्चिदञ्चत्पदे । विबुध्य वनिताजनैस्तनयसंभवे घोषितेमुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥ 39.8 ॥
tataḥ paśupamandire tvayi mukunda nandapriyāprasūtiśayaneśaye rudati kiñcidañcatpade | vibudhya vanitājanaistanayasaṃbhave ghoṣitemudā kimu vadāmyaho sakalamākulaṃ gokulam || 39.8 ||

Adhyaya : 403

Shloka :   8

अहो खलु यशोदया नवकळायचेतोहरंभवन्तमलमन्तिके प्रथममपिबन्त्या दृशा । पुनः स्तनभरं निजं सपदि पाययन्त्या मुदामनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः ॥ 39.9 ॥
aho khalu yaśodayā navakaळ्āyacetoharaṃbhavantamalamantike prathamamapibantyā dṛśā | punaḥ stanabharaṃ nijaṃ sapadi pāyayantyā mudāmanoharatanuspṛśā jagati puṇyavanto jitāḥ || 39.9 ||

Adhyaya : 404

Shloka :   9

भवत्कुशलकाम्यया स खलु नन्दगोपस्तदाप्रमोदभरसङ्कुले द्विजकुलाय किं नाददात् । तथैव पशुपालकाः किमु न मङ्गलं तेनिरेजगत्रितयमङ्गल त्वमिह पाहि मामामयात् ॥ 39.10 ॥
bhavatkuśalakāmyayā sa khalu nandagopastadāpramodabharasaṅkule dvijakulāya kiṃ nādadāt | tathaiva paśupālakāḥ kimu na maṅgalaṃ tenirejagatritayamaṅgala tvamiha pāhi māmāmayāt || 39.10 ||

Adhyaya : 405

Shloka :   10

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In