| |
|

This overlay will guide you through the buttons:

भवन्तमयमुद्वहन् यदुकुलोद्वहो निस्सरन्ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् । अहि सलिलसञ्चयः स पुनरैन्द्रजालोदितोजलौघ इव तत्क्षणात्प्रपदमेयतामाययौ ॥ 39.1 ॥
bhavantamayamudvahan yadukulodvaho nissarandadarśa gaganoccalajjalabharāṃ kalindātmajām . ahi salilasañcayaḥ sa punaraindrajāloditojalaugha iva tatkṣaṇātprapadameyatāmāyayau .. 39.1 ..
प्रसुप्तपशुपालिकां निभृतमारुदद्बालिकामपावृतकवाटिकां पशुपवाटिकामाविशन् । भवन्तमयमर्पयन् प्रसवतल्पके तत्पदाद्वहन् कपटकन्यकां स्वपुरमागतो वेगतः ॥ 39.2 ॥
prasuptapaśupālikāṃ nibhṛtamārudadbālikāmapāvṛtakavāṭikāṃ paśupavāṭikāmāviśan . bhavantamayamarpayan prasavatalpake tatpadādvahan kapaṭakanyakāṃ svapuramāgato vegataḥ .. 39.2 ..
ततस्त्वदनुजारवक्षपितनिद्रवेगद्रवद्भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् । विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजराडतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ॥ 39.3 ॥
tatastvadanujāravakṣapitanidravegadravadbhaṭotkaraniveditaprasavavārtayaivārtimān . vimuktacikurotkarastvaritamāpatan bhojarāḍatuṣṭa iva dṛṣṭavān bhaginikākare kanyakām .. 39.3 ..
ध्रुवं कपटशालिनो मधुहरस्य माया भवेदसाविति किशोरिकां भगिनिकाकरालिङ्गिताम् । द्विपो नळिनिकान्तरादिव मृणाळिकामाक्षिपन्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥ 39.4 ॥
dhruvaṃ kapaṭaśālino madhuharasya māyā bhavedasāviti kiśorikāṃ bhaginikākarāliṅgitām . dvipo nal̤inikāntarādiva mṛṇāl̤ikāmākṣipannayaṃ tvadanujāmajāmupalapaṭṭake piṣṭavān .. 39.4 ..
ततो भवदुपासको झटिति मृत्युपाशादिवप्रमुच्य तरसैव सा समधिरूढरूपान्तरा । अधस्तलमजग्मुषी विकसदष्टबाहुस्फुरन्महायुधमहो गता किल विहायसा दिद्युते ॥ 39.5 ॥
tato bhavadupāsako jhaṭiti mṛtyupāśādivapramucya tarasaiva sā samadhirūḍharūpāntarā . adhastalamajagmuṣī vikasadaṣṭabāhusphuranmahāyudhamaho gatā kila vihāyasā didyute .. 39.5 ..
नृशंसतर कंस ते किमु मया विनिष्पिष्टयाबभूव भवदन्तकः क्वचन चिन्त्यतां ते हितम् । इति त्वदनुजा विभो खलमुदीर्य तं जग्मुषीमरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ॥ 39.6 ॥
nṛśaṃsatara kaṃsa te kimu mayā viniṣpiṣṭayābabhūva bhavadantakaḥ kvacana cintyatāṃ te hitam . iti tvadanujā vibho khalamudīrya taṃ jagmuṣīmarudgaṇapaṇāyitā bhuvi ca mandirāṇyeyuṣī .. 39.6 ..
प्रगे पुनरगात्मजावचनमीरिता भूभुजाप्रलम्बबकपूतनाप्रमुखदानवा मानिनः । भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाःकुमारकविमारकाः किमिव दुष्करं निष्कृपैः ॥ 39.7 ॥
prage punaragātmajāvacanamīritā bhūbhujāpralambabakapūtanāpramukhadānavā māninaḥ . bhavannidhanakāmyayā jagati babhramurnirbhayāḥkumārakavimārakāḥ kimiva duṣkaraṃ niṣkṛpaiḥ .. 39.7 ..
ततः पशुपमन्दिरे त्वयि मुकुन्द नन्दप्रियाप्रसूतिशयनेशये रुदति किञ्चिदञ्चत्पदे । विबुध्य वनिताजनैस्तनयसंभवे घोषितेमुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥ 39.8 ॥
tataḥ paśupamandire tvayi mukunda nandapriyāprasūtiśayaneśaye rudati kiñcidañcatpade . vibudhya vanitājanaistanayasaṃbhave ghoṣitemudā kimu vadāmyaho sakalamākulaṃ gokulam .. 39.8 ..
अहो खलु यशोदया नवकळायचेतोहरंभवन्तमलमन्तिके प्रथममपिबन्त्या दृशा । पुनः स्तनभरं निजं सपदि पाययन्त्या मुदामनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः ॥ 39.9 ॥
aho khalu yaśodayā navakal̤āyacetoharaṃbhavantamalamantike prathamamapibantyā dṛśā . punaḥ stanabharaṃ nijaṃ sapadi pāyayantyā mudāmanoharatanuspṛśā jagati puṇyavanto jitāḥ .. 39.9 ..
भवत्कुशलकाम्यया स खलु नन्दगोपस्तदाप्रमोदभरसङ्कुले द्विजकुलाय किं नाददात् । तथैव पशुपालकाः किमु न मङ्गलं तेनिरेजगत्रितयमङ्गल त्वमिह पाहि मामामयात् ॥ 39.10 ॥
bhavatkuśalakāmyayā sa khalu nandagopastadāpramodabharasaṅkule dvijakulāya kiṃ nādadāt . tathaiva paśupālakāḥ kimu na maṅgalaṃ tenirejagatritayamaṅgala tvamiha pāhi māmāmayāt .. 39.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In