| |
|

This overlay will guide you through the buttons:

कल्यताम् मम कुरुष्व तावतीं कल्यते भवदुपासनं यया । स्पष्टमष्टविधयोगcअर्यया पुष्टयाऽऽशु तव तुष्टिमाप्नुयाम् ॥ 4.1 ॥
kalyatām mama kuruṣva tāvatīṃ kalyate bhavadupāsanaṃ yayā . spaṣṭamaṣṭavidhayogacaryayā puṣṭayā''śu tava tuṣṭimāpnuyām .. 4.1 ..
ब्रह्मcअर्यद्रुढतादिभिर्यमैराप्लवादिनियमैश्cअ पाविताः । कुर्महे द्रुढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः ॥ 4.2 ॥
brahmacaryadruḍhatādibhiryamairāplavādiniyamaiśca pāvitāḥ . kurmahe druḍhamamī sukhāsanaṃ paṅkajādyamapi vā bhavatparāḥ .. 4.2 ..
तारमन्तरनुcइन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः । इन्द्रियाणि विषयादथापहृत्याऽऽस्महे भवदुपासनोन्मुखाः ॥ 4.3 ॥
tāramantaranucintya santataṃ prāṇavāyumabhiyamya nirmalāḥ . indriyāṇi viṣayādathāpahṛtyā''smahe bhavadupāsanonmukhāḥ .. 4.3 ..
अस्फुटे वपुषि ते प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः । तेनभक्तिरसमन्तरार्द्रतामुद्वहेम भवदङ्घ्रिcइन्तकाः ॥ 4.4 ॥
asphuṭe vapuṣi te prayatnato dhārayema dhiṣaṇāṃ muhurmuhuḥ . tenabhaktirasamantarārdratāmudvahema bhavadaṅghricintakāḥ .. 4.4 ..
विस्पुटावयवभेदसुन्दरं त्वद्वपुस्सुcइरशीलनावशात । अश्रमं मनसि cइन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥ 4.5 ॥
vispuṭāvayavabhedasundaraṃ tvadvapussuciraśīlanāvaśāta . aśramaṃ manasi cintayāmahe dhyānayoganiratāstvadāśrayāḥ .. 4.5 ..
ध्यायतां सकळमूर्तिमीद्रुशीमुन्मिषन्मधुरताहृतात्मनाम । सान्द्रमोदरसरूपमान्तरं ब्रह्मरूपमयि तेऽवभासते ॥ 4.6 ॥
dhyāyatāṃ sakal̤amūrtimīdruśīmunmiṣanmadhuratāhṛtātmanāma . sāndramodarasarūpamāntaraṃ brahmarūpamayi te'vabhāsate .. 4.6 ..
तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक । आश्रिताः पुनरतः परिcयुतावारभेमहि cअ धारणाधिकम् ॥ 4.7 ॥
tatsamāsvadanarūpiṇīṃ sthitiṃ tvatsamādhimayi viśvanāyaka . āśritāḥ punarataḥ paricyutāvārabhemahi ca dhāraṇādhikam .. 4.7 ..
इत्थमभ्यसननिर्भरोल्लसत्वत्परात्मसुखकल्पितोत्सवाः । मुक्तभक्तकुलमौलितां गताः सञ्cअरेम शुकनारदादिवत् ॥ 4.8 ॥
itthamabhyasananirbharollasatvatparātmasukhakalpitotsavāḥ . muktabhaktakulamaulitāṃ gatāḥ sañcarema śukanāradādivat .. 4.8 ..
त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा । योगवश्यमनिलं षडाश्रयैरुन्नयत्यज सुषुम्नया शनैः ॥ 4.9 ॥
tvatsamādhivijaye tu yaḥ punarmaṅkṣu mokṣarasikaḥ krameṇa vā . yogavaśyamanilaṃ ṣaḍāśrayairunnayatyaja suṣumnayā śanaiḥ .. 4.9 ..
लिङ्गदेहमपि संत्यजन्नथो लीयते त्वयि परे निराग्रहः । ऊर्ध्वलोककुतुकी तु मूर्धतस्सार्धमेव करणैर्निरीयते ॥ 4.10 ॥
liṅgadehamapi saṃtyajannatho līyate tvayi pare nirāgrahaḥ . ūrdhvalokakutukī tu mūrdhatassārdhameva karaṇairnirīyate .. 4.10 ..
अग्निवासरवळर्क्षपक्षगैरुत्तरायणजुषा cअ दैवतैः । प्रापितो रविपदं भवत्परो मोदवान् ध्रुवपदान्तमीयते ॥ 4.11 ॥
agnivāsaraval̤arkṣapakṣagairuttarāyaṇajuṣā ca daivataiḥ . prāpito ravipadaṃ bhavatparo modavān dhruvapadāntamīyate .. 4.11 ..
आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणाऽऽर्द्यते । ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ॥ 4.12 ॥
āsthito'tha maharālaye yadā śeṣavaktradahanoṣmaṇā''rdyate . īyate bhavadupāśrayastadā vedhasaḥ padamataḥ puraiva vā .. 4.12 ..
तत्र वा तव पदेऽथवा वसन् प्राकृतप्रळय एति मुक्ततां । स्वेcछया खलु पुराऽपि मुcयते संविभिद्य जगदण्डमोजसा ॥ 4.13 ॥
tatra vā tava pade'thavā vasan prākṛtapral̤aya eti muktatāṃ . svecchayā khalu purā'pi mucyate saṃvibhidya jagadaṇḍamojasā .. 4.13 ..
तस्य अ क्षितिपयोमहोनिलद्योमहत्प्रकृतिसप्तकावृतीः । तत्तदात्मकतया विशन् सुखी याति ते पदमनावृतम् विभो ॥ 4.14 ॥
tasya a kṣitipayomahoniladyomahatprakṛtisaptakāvṛtīḥ . tattadātmakatayā viśan sukhī yāti te padamanāvṛtam vibho .. 4.14 ..
अर्cइरादिगतिमीद्रुशीं व्रजन् विcयुतिं न भजते जगत्पते । सccइदात्मक भवद्गुणोदयानुccअरन्तमनिलेश पाहि माम् ॥ 4.15 ॥
arcirādigatimīdruśīṃ vrajan vicyutiṃ na bhajate jagatpate . saccidātmaka bhavadguṇodayānuccarantamanileśa pāhi mām .. 4.15 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In