| |
|

This overlay will guide you through the buttons:

तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतम् । समवलोक्य जगाद्भवत्पिता विदितकंससहायजनोद्यमः ॥ 40.1 ॥
tadanu nandamamandaśubhāspadaṃ nṛpapurīṃ karadānakṛte gatam . samavalokya jagādbhavatpitā viditakaṃsasahāyajanodyamaḥ .. 40.1 ..
अयि सखे तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् । इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस तमादरात् ॥ 40.2 ॥
ayi sakhe tava bālakajanma māṃ sukhayate'dya nijātmajajanmavat . iti bhavatpitṛtāṃ vrajanāyake samadhiropya śaśaṃsa tamādarāt .. 40.2 ..
इह च सन्त्यनिमित्तशतानि ते कटकसीम्ने ततो लघु गम्यताम् । इति च तद्वचसा व्रजनायको भवदपायभिया द्रुतमाययौ ॥ 40.3 ॥
iha ca santyanimittaśatāni te kaṭakasīmne tato laghu gamyatām . iti ca tadvacasā vrajanāyako bhavadapāyabhiyā drutamāyayau .. 40.3 ..
अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरङ्गना । तरळषट्पदलालितकुन्तला कपटपोतक ते निकटं गता ॥ 40.4 ॥
avasare khalu tatra ca kācana vrajapade madhurākṛtiraṅganā . taral̤aṣaṭpadalālitakuntalā kapaṭapotaka te nikaṭaṃ gatā .. 40.4 ..
सपदि सा हृतबालकचेतना निशिचरान्वयजा किल पूतना । व्रजवधूष्विह केयमिति क्षणं विमृशतीषु भवन्तमुपाददे ॥ 40.5 ॥
sapadi sā hṛtabālakacetanā niśicarānvayajā kila pūtanā . vrajavadhūṣviha keyamiti kṣaṇaṃ vimṛśatīṣu bhavantamupādade .. 40.5 ..
ललितभावविलासहृतात्मभिर्युवतिभिः प्रतिरोद्धुमपारिता । स्तनमसौ भवनान्तनिषेदुषी प्रददुषी भवते कपटात्मने ॥ 40.6 ॥
lalitabhāvavilāsahṛtātmabhiryuvatibhiḥ pratiroddhumapāritā . stanamasau bhavanāntaniṣeduṣī pradaduṣī bhavate kapaṭātmane .. 40.6 ..
समधिरुह्य तदङ्कमशङ्कितस्त्वमथ बालकलोपनरोषितः । महदिवाम्रफलं कुचमण्डलं प्रतिचुचूषिथ दुर्विषदूषितम् ॥ 40.7 ॥
samadhiruhya tadaṅkamaśaṅkitastvamatha bālakalopanaroṣitaḥ . mahadivāmraphalaṃ kucamaṇḍalaṃ praticucūṣitha durviṣadūṣitam .. 40.7 ..
असुभिरेव समं धयति त्वयि स्तनमसौ स्तनितोपमनिस्वना । निरपतद्भयदायि निजं वपुः प्रतिगता प्रविसार्य भुजावुभौ ॥ 40.8 ॥
asubhireva samaṃ dhayati tvayi stanamasau stanitopamanisvanā . nirapatadbhayadāyi nijaṃ vapuḥ pratigatā pravisārya bhujāvubhau .. 40.8 ..
भयदघोषणभीषणविग्रहश्रवणदर्शनमोहितवल्लवे । व्रजपदे तदुरःस्थलखेलनं ननु भवन्तमगृह्णत गोपिकाः ॥ 40.9 ॥
bhayadaghoṣaṇabhīṣaṇavigrahaśravaṇadarśanamohitavallave . vrajapade taduraḥsthalakhelanaṃ nanu bhavantamagṛhṇata gopikāḥ .. 40.9 ..
भुवनमङ्कलनामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः । त्वमयि वातनिकेतननाथ मामगदयन् कुरु तावकसेवकम् ॥ 40.10 ॥
bhuvanamaṅkalanāmabhireva te yuvatibhirbahudhā kṛtarakṣaṇaḥ . tvamayi vātaniketananātha māmagadayan kuru tāvakasevakam .. 40.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In