| |
|

This overlay will guide you through the buttons:

व्रजेश्वरः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः । निष्पिष्टनिश्शेषतरुं निरीक्ष्य कञ्चित्पदार्थं शरणं गतस्त्वाम् ॥ 41.1 ॥
vrajeśvaraḥ śaurivaco niśamya samāvrajannadhvani bhītacetāḥ . niṣpiṣṭaniśśeṣataruṃ nirīkṣya kañcitpadārthaṃ śaraṇaṃ gatastvām .. 41.1 ..
निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धाः । त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥ 41.2 ॥
niśamya gopīvacanādudantaṃ sarve'pi gopā bhayavismayāndhāḥ . tvatpātitaṃ ghorapiśācadehaṃ dehurvidūre'tha kuṭhārakṛttam .. 41.2 ..
त्वत्पीतपूतस्तनतच्छरीरात्समुच्चलन्नुच्चतरो हि धूमः । शङ्कामधादागरवः किमेषु किं चान्दनो गौल्गुलवोऽथवेति ॥ 41.3 ॥
tvatpītapūtastanataccharīrātsamuccalannuccataro hi dhūmaḥ . śaṅkāmadhādāgaravaḥ kimeṣu kiṃ cāndano gaulgulavo'thaveti .. 41.3 ..
मदङ्गसङ्गस्य फलं न दूरए क्षणेन तावद्भवतामपि स्यात् । इत्युल्लपन्वल्लवतल्लजेभ्यस्त्वं पूतनामातनुथास्सुगन्धिम् ॥ 41.4 ॥
madaṅgasaṅgasya phalaṃ na dūrae kṣaṇena tāvadbhavatāmapi syāt . ityullapanvallavatallajebhyastvaṃ pūtanāmātanuthāssugandhim .. 41.4 ..
चित्रं पिशाच्या न हतः कुमारश्चित्रं पुरैवाकथि शौरिणेदम् । इति प्रशंसन्किल गोपलोको भवन्मुखालोकरसे न्यमाङ्क्षीत् ॥ 41.5 ॥
citraṃ piśācyā na hataḥ kumāraścitraṃ puraivākathi śauriṇedam . iti praśaṃsankila gopaloko bhavanmukhālokarase nyamāṅkṣīt .. 41.5 ..
दिने दिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमङ्गल्यशतो व्रजोऽयम् । भवन्निवासादयि वासुदेव प्रमोदसान्द्रः परितो विरेजे ॥ 41.6 ॥
dine dine'tha prativṛddhalakṣmīrakṣīṇamaṅgalyaśato vrajo'yam . bhavannivāsādayi vāsudeva pramodasāndraḥ parito vireje .. 41.6 ..
गृहेषु ते कोमलरूपहासमिथः कथासङ्कुलिताः कमन्यः । वृत्तेषु कृत्येषु भवन्निरीक्षासमागताः प्रत्यहमत्यनन्दन् ॥ 41.7 ॥
gṛheṣu te komalarūpahāsamithaḥ kathāsaṅkulitāḥ kamanyaḥ . vṛtteṣu kṛtyeṣu bhavannirīkṣāsamāgatāḥ pratyahamatyanandan .. 41.7 ..
अहो कुमारो मयि दत्तदृष्टिः स्मितः कृतं मां प्रति वत्सकेन । एह्येहि मामित्युपसार्य पाणिं त्वयीश किं किं न कृतं वधूभिः ॥ 41.8 ॥
aho kumāro mayi dattadṛṣṭiḥ smitaḥ kṛtaṃ māṃ prati vatsakena . ehyehi māmityupasārya pāṇiṃ tvayīśa kiṃ kiṃ na kṛtaṃ vadhūbhiḥ .. 41.8 ..
भवद्वपुःस्पर्शनकौतुकेन करात्करं गोपवधूजनेन । नीतस्त्वमाताम्रसरोजमालाव्यालम्बिलोलम्बतुलामलासीः ॥ 41.9 ॥
bhavadvapuḥsparśanakautukena karātkaraṃ gopavadhūjanena . nītastvamātāmrasarojamālāvyālambilolambatulāmalāsīḥ .. 41.9 ..
निपाययन्ती स्तनमङ्कगं त्वां विलोकयन्ती वदनं हसन्ती । दशां यशोदा कतमान्न्न भेजे स तादृशः पाहि हरे गदान्माम् ॥ 41.10 ॥
nipāyayantī stanamaṅkagaṃ tvāṃ vilokayantī vadanaṃ hasantī . daśāṃ yaśodā katamānnna bheje sa tādṛśaḥ pāhi hare gadānmām .. 41.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In