Narayaneeyam

Dashakam 42

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
कदापि जन्मर्क्षदिने तव प्रभो निमन्त्रितज्ञातिवधूमहीसुरा । महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ॥ 42.1 ॥
kadāpi janmarkṣadine tava prabho nimantritajñātivadhūmahīsurā | mahānasastvāṃ savidhe nidhāya sā mahānasādau vavṛte vrajeśvarī || 42.1 ||

Adhyaya : 426

Shloka :   1

ततो भवत्त्राणनियुक्तबालकप्रभीतिसङ्क्रन्दनसङ्कुलारवैः । विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥ 42.2 ॥
tato bhavattrāṇaniyuktabālakaprabhītisaṅkrandanasaṅkulāravaiḥ | vimiśramaśrāvi bhavatsamīpataḥ parisphuṭaddārucaṭaccaṭāravaḥ || 42.2 ||

Adhyaya : 427

Shloka :   2

ततस्तदाकर्णनसंभ्रमश्रमप्रकम्पिवक्षोजभरा व्रजाङ्गनाः । भवन्तमन्तर्ददृशुः समन्ततो विनिष्पतद्दारुणदारुमध्यगम् ॥ 42.3 ॥
tatastadākarṇanasaṃbhramaśramaprakampivakṣojabharā vrajāṅganāḥ | bhavantamantardadṛśuḥ samantato viniṣpataddāruṇadārumadhyagam || 42.3 ||

Adhyaya : 428

Shloka :   3

शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाश्च भूसुराः । भवन्तमालोक्य यशोदया धृतं समाश्वसन्नश्रुजलार्द्रलोचनाः ॥ 42.4 ॥
śiśoraho kiṃ kimabhūditi drutaṃ pradhāvya nandaḥ paśupāśca bhūsurāḥ | bhavantamālokya yaśodayā dhṛtaṃ samāśvasannaśrujalārdralocanāḥ || 42.4 ||

Adhyaya : 429

Shloka :   4

कस्को नु कौतस्कुत एष विस्मयो विशङ्कटं यच्छकटं विपाटितम् । न कारणं किञ्चिदिहेति ते स्थिताः स्वनासिकादत्तकरास्त्वदीक्षकाः ॥ 42.5 ॥
kasko nu kautaskuta eṣa vismayo viśaṅkaṭaṃ yacchakaṭaṃ vipāṭitam | na kāraṇaṃ kiñcidiheti te sthitāḥ svanāsikādattakarāstvadīkṣakāḥ || 42.5 ||

Adhyaya : 430

Shloka :   5

कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदाम्बुजाहतम् । मया मया दृष्टमनो विपर्यगादितीश ते पालकबालका जगुः ॥ 42.6 ॥
kumārakasyāsya payodharārthinaḥ prarodane lolapadāmbujāhatam | mayā mayā dṛṣṭamano viparyagāditīśa te pālakabālakā jaguḥ || 42.6 ||

Adhyaya : 431

Shloka :   6

भिया तदा किञ्चिदजानतामिदं कुमारकाणामतिदुर्घटं वचः । भवत्प्रभावाविदुरैरितीरितं मनागिवाशङ्क्यत दृष्टपूतनैः ॥ 42.7 ॥
bhiyā tadā kiñcidajānatāmidaṃ kumārakāṇāmatidurghaṭaṃ vacaḥ | bhavatprabhāvāvidurairitīritaṃ manāgivāśaṅkyata dṛṣṭapūtanaiḥ || 42.7 ||

Adhyaya : 432

Shloka :   7

प्रवाळताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ । इति प्रसर्पत्करुणातरङ्गितास्त्वदङ्गमापस्पृशुरङ्गनाजनाः ॥ 42.8 ॥
pravāळtāmraṃ kimidaṃ padaṃ kṣataṃ sarojaramyau nu karau virojitau | iti prasarpatkaruṇātaraṅgitāstvadaṅgamāpaspṛśuraṅganājanāḥ || 42.8 ||

Adhyaya : 433

Shloka :   8

अये सुतं देहि जगत्पतेः कृपातरङ्गपातात्परिपातमद्य मे । इति स्म सङ्गृह्य पिता त्वदङ्गुकं मुहुर्मुहुः श्लिष्यति जीतकण्टकः ॥ 42.9 ॥
aye sutaṃ dehi jagatpateḥ kṛpātaraṅgapātātparipātamadya me | iti sma saṅgṛhya pitā tvadaṅgukaṃ muhurmuhuḥ śliṣyati jītakaṇṭakaḥ || 42.9 ||

Adhyaya : 434

Shloka :   9

अनोनिलीनः किल हन्तुमागतः सुरारिरेवं भवता विहिंसितः । रजोऽपि नोदृष्टममुष्य तत्कथं स शुद्धसत्त्वे त्वयि लीनवान्धृवम् ॥ 42.10 ॥
anonilīnaḥ kila hantumāgataḥ surārirevaṃ bhavatā vihiṃsitaḥ | rajo'pi nodṛṣṭamamuṣya tatkathaṃ sa śuddhasattve tvayi līnavāndhṛvam || 42.10 ||

Adhyaya : 435

Shloka :   10

प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्भितमङ्गलाशिषः । व्रजं निजैर्बाल्यरसैर्विमोहयन्मरुत्पुराधीश रुजां जहीहि मे ॥ 42.11 ॥
prapūjitaistatra tato dvijātibhirviśeṣato lambhitamaṅgalāśiṣaḥ | vrajaṃ nijairbālyarasairvimohayanmarutpurādhīśa rujāṃ jahīhi me || 42.11 ||

Adhyaya : 436

Shloka :   11

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In