त्वमेकदा गुरुमरुत्पुरनाथ वोढुंगाढाधिरूढगरिमाणमपारयन्ती । माता नोधाय शयने किमिदं बतेतिध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥ 43.1 ॥
tvamekadā gurumarutpuranātha voḍhuṃgāḍhādhirūḍhagarimāṇamapārayantī | mātā nodhāya śayane kimidaṃ batetidhyāyantyaceṣṭata gṛheṣu niviṣṭaśaṅkā || 43.1 ||
तावद्विदूरमुपकर्णितघोरघोषव्याजृम्भिपांसुपटलीपरिपूरिताशः । वात्यावपुः स किल दैत्यवरस्तृणावर्ताख्यो जहार जनमानसहारिणं त्वाम् ॥ 43.2 ॥
tāvadvidūramupakarṇitaghoraghoṣavyājṛmbhipāṃsupaṭalīparipūritāśaḥ | vātyāvapuḥ sa kila daityavarastṛṇāvartākhyo jahāra janamānasahāriṇaṃ tvām || 43.2 ||
उद्दामपांसुतिमिराहतदृष्टिपातेद्रष्टुं किमप्यकुशले पशुपाललोके । हा बालक्स्य किमिति त्वदुपान्तमाप्तामाता भवन्तमविलोक्य भृशं रुरोद ॥ 43.3 ॥
uddāmapāṃsutimirāhatadṛṣṭipātedraṣṭuṃ kimapyakuśale paśupālaloke | hā bālaksya kimiti tvadupāntamāptāmātā bhavantamavilokya bhṛśaṃ ruroda || 43.3 ||
तावत्स दानववरोऽपि च दीनमूर्तिर्भावत्कभारपरिधारणलूनवेगः । सङ्कोचमाप तदनु क्षतपांसुघोषेघोषे व्यतायत भवज्जननीनिनादः ॥ 43.4 ॥
tāvatsa dānavavaro'pi ca dīnamūrtirbhāvatkabhāraparidhāraṇalūnavegaḥ | saṅkocamāpa tadanu kṣatapāṃsughoṣeghoṣe vyatāyata bhavajjananīninādaḥ || 43.4 ||
रोदोपकर्णनवशादुपगम्य गेहंक्रन्दत्सु नन्दमुखगोपकुलेषु दीनः । त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षुस्त्वय्यप्रमुञ्चति पपात वियत्प्रदेशात् ॥ 43.5 ॥
rodopakarṇanavaśādupagamya gehaṃkrandatsu nandamukhagopakuleṣu dīnaḥ | tvāṃ dānavastvakhilamuktikaraṃ mumukṣustvayyapramuñcati papāta viyatpradeśāt || 43.5 ||
रोदाकुलास्तदनु गोपगणा बहिष्ठपाषाणपृष्ठभुवि देहमतिस्थविष्ठम् । प्रैक्षन्त हन्त निपन्तममुष्य वक्षस्यक्षीणमेव च भवन्तमलं हसन्तम् ॥ 43.6 ॥
rodākulāstadanu gopagaṇā bahiṣṭhapāṣāṇapṛṣṭhabhuvi dehamatisthaviṣṭham | praikṣanta hanta nipantamamuṣya vakṣasyakṣīṇameva ca bhavantamalaṃ hasantam || 43.6 ||
ग्रावप्रपातपरिपिष्टगरिष्ठदेहभ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् । आघ्नानमम्बुजकरेण भवन्तमेत्यगोपा दधुर्गिरिवरादिव नीलरत्नम् ॥ 43.7 ॥
grāvaprapātaparipiṣṭagariṣṭhadehabhraṣṭāsuduṣṭadanujopari dhṛṣṭahāsam | āghnānamambujakareṇa bhavantametyagopā dadhurgirivarādiva nīlaratnam || 43.7 ||
एकैकमाशु परिगृह्य निकामनन्दन्नन्दादिगोपपरिरब्धविचुम्बताङ्गम् । आदातुकामपरिशङ्कितगोपनारीहस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् ॥ 43.8 ॥
ekaikamāśu parigṛhya nikāmanandannandādigopaparirabdhavicumbatāṅgam | ādātukāmapariśaṅkitagopanārīhastāmbujaprapatitaṃ praṇumo bhavantam || 43.8 ||
भूयोऽपि किन्नु कृणुमः प्रणतार्तिहारीगोविन्द एव परिपालयतात्सुतं नः । इत्यादि मातरपितृप्रमुखैस्तदानींसम्प्रार्थितस्त्वदवनाय विभो त्वमेव ॥ 43.9 ॥
bhūyo'pi kinnu kṛṇumaḥ praṇatārtihārīgovinda eva paripālayatātsutaṃ naḥ | ityādi mātarapitṛpramukhaistadānīṃsamprārthitastvadavanāya vibho tvameva || 43.9 ||
वातात्मकं दनुजमेवमयि प्रधून्वन्वातोद्भवान्मम गदान्किमु नो धुनोषि । किं वा करोमि पुरनप्यनिलालयेशनिश्शेषरोगशमनं मुहुरर्थये त्वाम् ॥ 43.10 ॥
vātātmakaṃ danujamevamayi pradhūnvanvātodbhavānmama gadānkimu no dhunoṣi | kiṃ vā karomi puranapyanilālayeśaniśśeṣarogaśamanaṃ muhurarthaye tvām || 43.10 ||