| |
|

This overlay will guide you through the buttons:

गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् । हृद्गतहोरातत्वो गर्गमुनिस्त्वद्गृहं विभो गतवान् ॥ 44.1 ॥
गूढम् वसुदेव-गिरा कर्तुम् ते निष्क्रियस्य संस्कारान् । गर्ग-मुनिः त्वद्-गृहम् विभो गतवान् ॥ ४४।१ ॥
gūḍham vasudeva-girā kartum te niṣkriyasya saṃskārān . garga-muniḥ tvad-gṛham vibho gatavān .. 44.1 ..
नन्दोऽथ नन्दितात्मा वृन्दिष्टं मानयन्नमुं यमिनाम् । मन्दस्मितार्द्रमूचे त्वत्संस्कारान् विधातुमुत्सुकधीः ॥ 44.2 ॥
नन्दः अथ नन्दित-आत्मा वृन्दिष्टम् मानयन् अमुम् यमिनाम् । मन्द-स्मित-आर्द्रम् ऊचे त्वद्-संस्कारान् विधातुम् उत्सुक-धीः ॥ ४४।२ ॥
nandaḥ atha nandita-ātmā vṛndiṣṭam mānayan amum yaminām . manda-smita-ārdram ūce tvad-saṃskārān vidhātum utsuka-dhīḥ .. 44.2 ..
यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य कार्यमिति कथयन् । गर्गो निर्गतपुळकश्चक्रे तव साग्रजस्य नामानि ॥ 44.3 ॥
यदु-वंश-आचार्य-त्वात् सु निभृतम् इदम् आर्य कार्यम् इति कथयन् । गर्गः निर्गत-पुळकः चक्रे तव साग्रजस्य नामानि ॥ ४४।३ ॥
yadu-vaṃśa-ācārya-tvāt su nibhṛtam idam ārya kāryam iti kathayan . gargaḥ nirgata-pul̤akaḥ cakre tava sāgrajasya nāmāni .. 44.3 ..
कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा । इति नूनं गर्गमुनिश्चक्रे तव नाम नाम रहसि विभो ॥ 44.4 ॥
कथम् अस्य नाम कुर्वे सहस्र-नाम्नः हि अनन्त-नाम्नः वा । इति नूनम् गर्ग-मुनिः चक्रे तव नाम नाम रहसि विभो ॥ ४४।४ ॥
katham asya nāma kurve sahasra-nāmnaḥ hi ananta-nāmnaḥ vā . iti nūnam garga-muniḥ cakre tava nāma nāma rahasi vibho .. 44.4 ..
कृषिधातुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् । जगदघकर्षित्वं वा कथयदृषिः कृष्णनाम ते व्यतनोत् ॥ 44.5 ॥
कृषि-धातु-णकाराभ्याम् सत्ता-आनन्द-आत्म-ताम् किल अभिलपत् । जगत्-अघ-कर्षि-त्वम् वा कथयत् ऋषिः कृष्ण-नाम ते व्यतनोत् ॥ ४४।५ ॥
kṛṣi-dhātu-ṇakārābhyām sattā-ānanda-ātma-tām kila abhilapat . jagat-agha-karṣi-tvam vā kathayat ṛṣiḥ kṛṣṇa-nāma te vyatanot .. 44.5 ..
अन्यांश्च नामभेदान् व्याकुर्वन्नग्रजे च रामादीन् । अतिमानुषानुभावं न्यगदत्त्वामप्रकाशयन्पित्रे ॥ 44.6 ॥
अन्यान् च नाम-भेदान् व्याकुर्वन् अग्रजे च राम-आदीन् । अति मानुष-अनुभावम् न्यगदत् त्वाम् अ प्रकाशयन् पित्रे ॥ ४४।६ ॥
anyān ca nāma-bhedān vyākurvan agraje ca rāma-ādīn . ati mānuṣa-anubhāvam nyagadat tvām a prakāśayan pitre .. 44.6 ..
स्निह्यति यत्सव पुत्रे मुह्यति स न मायिकैः पुनश्शोकैः । दृह्यति यस्स तु नश्येदित्यवदत्ते महत्त्वमृषिवर्यः ॥ 44.7 ॥
स्निह्यति यत् सव-पुत्रे मुह्यति स न मायिकैः पुनर् शोकैः । दृह्यति यः स तु नश्येत् इति अवदत्ते महत् त्वम् ऋषि-वर्यः ॥ ४४।७ ॥
snihyati yat sava-putre muhyati sa na māyikaiḥ punar śokaiḥ . dṛhyati yaḥ sa tu naśyet iti avadatte mahat tvam ṛṣi-varyaḥ .. 44.7 ..
जेष्यति बहुतरदैत्यान् नेष्यति निजबन्धुलोकममलपदम् । श्रोष्यति सुविमलकीर्तीरस्येति भवद्विभूतिमृषिरूचे ॥ 44.8 ॥
जेष्यति बहुतर-दैत्यान् नेष्यति निज-बन्धु-लोकम् अमल-पदम् । श्रोष्यति सु विमल-कीर्तीः अस्य इति भवत्-विभूतिम् ऋषिः ऊचे ॥ ४४।८ ॥
jeṣyati bahutara-daityān neṣyati nija-bandhu-lokam amala-padam . śroṣyati su vimala-kīrtīḥ asya iti bhavat-vibhūtim ṛṣiḥ ūce .. 44.8 ..
अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमत्र तिष्ठध्वम् । हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत् स मुनिः ॥ 44.9 ॥
अमुना एव सर्व-दुर्गम् तरित-आस्थ कृतास्थम् अत्र तिष्ठध्वम् । हरिः एव इति अनभिलपान् इत्यादि त्वाम् अवर्णयत् स मुनिः ॥ ४४।९ ॥
amunā eva sarva-durgam tarita-āstha kṛtāstham atra tiṣṭhadhvam . hariḥ eva iti anabhilapān ityādi tvām avarṇayat sa muniḥ .. 44.9 ..
गर्गेऽथ निर्गतेऽस्मिन् नन्दितनन्दादिनन्द्यमानस्त्वम् । मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश ॥ 44.10 ॥
गर्गे अथ निर्गते अस्मिन् नन्दित-नन्द-आदि-नन्द्यमानः त्वम् । मद्गदम् उद्गत-करुणः निर्गमय श्री-मरुत्पुर-अधीश ॥ ४४।१० ॥
garge atha nirgate asmin nandita-nanda-ādi-nandyamānaḥ tvam . madgadam udgata-karuṇaḥ nirgamaya śrī-marutpura-adhīśa .. 44.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In