| |
|

This overlay will guide you through the buttons:

गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् । हृद्गतहोरातत्वो गर्गमुनिस्त्वद्गृहं विभो गतवान् ॥ 44.1 ॥
gūḍhaṃ vasudevagirā kartuṃ te niṣkriyasya saṃskārān . hṛdgatahorātatvo gargamunistvadgṛhaṃ vibho gatavān .. 44.1 ..
नन्दोऽथ नन्दितात्मा वृन्दिष्टं मानयन्नमुं यमिनाम् । मन्दस्मितार्द्रमूचे त्वत्संस्कारान् विधातुमुत्सुकधीः ॥ 44.2 ॥
nando'tha nanditātmā vṛndiṣṭaṃ mānayannamuṃ yaminām . mandasmitārdramūce tvatsaṃskārān vidhātumutsukadhīḥ .. 44.2 ..
यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य कार्यमिति कथयन् । गर्गो निर्गतपुळकश्चक्रे तव साग्रजस्य नामानि ॥ 44.3 ॥
yaduvaṃśācāryatvāt sunibhṛtamidamārya kāryamiti kathayan . gargo nirgatapul̤akaścakre tava sāgrajasya nāmāni .. 44.3 ..
कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा । इति नूनं गर्गमुनिश्चक्रे तव नाम नाम रहसि विभो ॥ 44.4 ॥
kathamasya nāma kurve sahasranāmno hyanantanāmno vā . iti nūnaṃ gargamuniścakre tava nāma nāma rahasi vibho .. 44.4 ..
कृषिधातुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् । जगदघकर्षित्वं वा कथयदृषिः कृष्णनाम ते व्यतनोत् ॥ 44.5 ॥
kṛṣidhātuṇakārābhyāṃ sattānandātmatāṃ kilābhilapat . jagadaghakarṣitvaṃ vā kathayadṛṣiḥ kṛṣṇanāma te vyatanot .. 44.5 ..
अन्यांश्च नामभेदान् व्याकुर्वन्नग्रजे च रामादीन् । अतिमानुषानुभावं न्यगदत्त्वामप्रकाशयन्पित्रे ॥ 44.6 ॥
anyāṃśca nāmabhedān vyākurvannagraje ca rāmādīn . atimānuṣānubhāvaṃ nyagadattvāmaprakāśayanpitre .. 44.6 ..
स्निह्यति यत्सव पुत्रे मुह्यति स न मायिकैः पुनश्शोकैः । दृह्यति यस्स तु नश्येदित्यवदत्ते महत्त्वमृषिवर्यः ॥ 44.7 ॥
snihyati yatsava putre muhyati sa na māyikaiḥ punaśśokaiḥ . dṛhyati yassa tu naśyedityavadatte mahattvamṛṣivaryaḥ .. 44.7 ..
जेष्यति बहुतरदैत्यान् नेष्यति निजबन्धुलोकममलपदम् । श्रोष्यति सुविमलकीर्तीरस्येति भवद्विभूतिमृषिरूचे ॥ 44.8 ॥
jeṣyati bahutaradaityān neṣyati nijabandhulokamamalapadam . śroṣyati suvimalakīrtīrasyeti bhavadvibhūtimṛṣirūce .. 44.8 ..
अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमत्र तिष्ठध्वम् । हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत् स मुनिः ॥ 44.9 ॥
amunaiva sarvadurgaṃ taritāstha kṛtāsthamatra tiṣṭhadhvam . harirevetyanabhilapannityādi tvāmavarṇayat sa muniḥ .. 44.9 ..
गर्गेऽथ निर्गतेऽस्मिन् नन्दितनन्दादिनन्द्यमानस्त्वम् । मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश ॥ 44.10 ॥
garge'tha nirgate'smin nanditanandādinandyamānastvam . madgadamudgatakaruṇo nirgamaya śrīmarutpurādhīśa .. 44.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In