अयि सबल मुरारे पाणिजानुप्रचारैःकिमपि भवनभागान् भूषयन्तौ भवन्तौ । चलितचरणकञ्जौ मञ्जुमञ्जीरशिञ्जाश्रवणकुतुकभाजौ चेरतुश्चारु वेगात् ॥ 45.1 ॥
ayi sabala murāre pāṇijānupracāraiḥkimapi bhavanabhāgān bhūṣayantau bhavantau | calitacaraṇakañjau mañjumañjīraśiñjāśravaṇakutukabhājau ceratuścāru vegāt || 45.1 ||
मृदु मृदु विहसन्तावुन्मिषद्दन्तवन्तौवदनपतितकेशौ दृश्यपादाब्जदेशौ । भुजगलितकरान्तव्यालगत्कङ्कणाङ्कौमतिमहरतमुच्चैः पश्यतां विश्वनॄणाम् ॥ 45.2 ॥
mṛdu mṛdu vihasantāvunmiṣaddantavantauvadanapatitakeśau dṛśyapādābjadeśau | bhujagalitakarāntavyālagatkaṅkaṇāṅkaumatimaharatamuccaiḥ paśyatāṃ viśvanṝṇām || 45.2 ||
अनुसरति जनौघे कौतुकव्याकुलाक्षेकिमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ । बलितवदनपद्मं पृष्ठतो दत्तदृष्टीकिमिव न विदधाथे कौतुकं वासुदेव ॥ 45.3 ॥
anusarati janaughe kautukavyākulākṣekimapi kṛtaninādaṃ vyāhasantau dravantau | balitavadanapadmaṃ pṛṣṭhato dattadṛṣṭīkimiva na vidadhāthe kautukaṃ vāsudeva || 45.3 ||
दृतगतिषु पतन्तावुत्थितौ लिप्तपङ्कौदिवि मुनिभिरपङ्कैः सस्मितं वन्द्यमानौ । द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौमुहुरपि परिरब्धौ द्राग्युवां चुम्बितौ च ॥ 45.4 ॥
dṛtagatiṣu patantāvutthitau liptapaṅkaudivi munibhirapaṅkaiḥ sasmitaṃ vandyamānau | drutamatha jananībhyāṃ sānukampaṃ gṛhītaumuhurapi parirabdhau drāgyuvāṃ cumbitau ca || 45.4 ||
स्नुतकुचभरमङ्के धारयन्ती भवन्तंतरळमति यशोदा स्तन्यदा धन्यधन्या । कपटपशुप मध्ये मुग्धहासाङ्कुरं तेदशनमुकुळहृद्यं वीक्ष्यं वक्त्रं जहर्ष ॥ 45.5 ॥
snutakucabharamaṅke dhārayantī bhavantaṃtaraळmati yaśodā stanyadā dhanyadhanyā | kapaṭapaśupa madhye mugdhahāsāṅkuraṃ tedaśanamukuळhṛdyaṃ vīkṣyaṃ vaktraṃ jaharṣa || 45.5 ||
तदनु चरणचारी दारकैः साकमारान्निलयततिषु खेलन् बालचापल्यशाली । भवनशुकबिडालान् वत्सकांश्चानुधावन्कथमपि कृतहासैर्गोपकैर्वारितोऽभूः ॥ 45.6 ॥
tadanu caraṇacārī dārakaiḥ sākamārānnilayatatiṣu khelan bālacāpalyaśālī | bhavanaśukabiḍālān vatsakāṃścānudhāvankathamapi kṛtahāsairgopakairvārito'bhūḥ || 45.6 ||
हलधरसहितस्त्वं यत्र यत्रोपयातोविवशपतितनेत्रास्तत्र तत्रैव गोप्यः । विगळितगृहकृत्या विस्मृतापत्यभृत्यामुरहर मुहुरत्यन्ताकुला नित्यमासन् ॥ 45.7 ॥
haladharasahitastvaṃ yatra yatropayātovivaśapatitanetrāstatra tatraiva gopyaḥ | vigaळ्itagṛhakṛtyā vismṛtāpatyabhṛtyāmurahara muhuratyantākulā nityamāsan || 45.7 ||
प्रतिनवनवनीतं गोपिकादत्तमिच्छन्कलपदमुपगायन् कोमलं क्वापि नृत्यन् । सदययुवतिलोकैरर्पितं सर्पिरश्नन्क्वचन नवविपक्वं दुग्धमत्यापिबस्त्वम् ॥ 45.8 ॥
pratinavanavanītaṃ gopikādattamicchankalapadamupagāyan komalaṃ kvāpi nṛtyan | sadayayuvatilokairarpitaṃ sarpiraśnankvacana navavipakvaṃ dugdhamatyāpibastvam || 45.8 ||
मम खलु बलिगेहे याचनं जातमास्तामिह पुनरबलानामग्रतो नैव कुर्वे । इति विहितमतिः किं देव सन्त्यज्य याच्ञांदधिघृतमहरस्त्वं चारुणा चोरणेन ॥ 45.9 ॥
mama khalu baligehe yācanaṃ jātamāstāmiha punarabalānāmagrato naiva kurve | iti vihitamatiḥ kiṃ deva santyajya yācñāṃdadhighṛtamaharastvaṃ cāruṇā coraṇena || 45.9 ||
तव दधिघृतमोषे घोषयोषाजनानामभजत हृदि रोषो नावकाशं न शोकः । हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वंस मम शमय रोगान्वातगेहाधिनाथ ॥ 45.10 ॥
tava dadhighṛtamoṣe ghoṣayoṣājanānāmabhajata hṛdi roṣo nāvakāśaṃ na śokaḥ | hṛdayamapi muṣitvā harṣasindhau nyadhāstvaṃsa mama śamaya rogānvātagehādhinātha || 45.10 ||