| |
|

This overlay will guide you through the buttons:

अयि देव पुरा किल त्वयि स्वयमुत्तानशये स्तनन्धये । परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥ 46.1 ॥
ayi deva purā kila tvayi svayamuttānaśaye stanandhaye . parijṛmbhaṇato vyapāvṛte vadane viśvamacaṣṭa vallavī .. 46.1 ..
पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते । फलसञ्चयवञ्चनकृधा तव मृद्भोजनमूचुरर्भकाः ॥ 46.2 ॥
punarapyatha bālakaiḥ samaṃ tvayi līlānirate jagatpate . phalasañcayavañcanakṛdhā tava mṛdbhojanamūcurarbhakāḥ .. 46.2 ..
अयि ते प्रळयावधौ विभो क्षितितोयादिसमस्तभक्षिणः । मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥ 46.3 ॥
ayi te pral̤ayāvadhau vibho kṣititoyādisamastabhakṣiṇaḥ . mṛdupāśanato rujā bhavediti bhītā jananī cukopa sā .. 46.3 ..
अयि दुर्विनयात्मक त्वया किमु मृत्सा बत वत्स भक्षिता । इति मातृगिरं चिरं विभो वितथां त्वं प्रतिजज्ञिषे हसन् ॥ 46.4 ॥
ayi durvinayātmaka tvayā kimu mṛtsā bata vatsa bhakṣitā . iti mātṛgiraṃ ciraṃ vibho vitathāṃ tvaṃ pratijajñiṣe hasan .. 46.4 ..
अयि ते सकलैर्विनिश्चिते विमतिश्चेद्वदनं विदार्यताम् । इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारयः ॥ 46.5 ॥
ayi te sakalairviniścite vimatiścedvadanaṃ vidāryatām . iti mātṛvibhartsito mukhaṃ vikasatpadmanibhaṃ vyadārayaḥ .. 46.5 ..
अपि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव । पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ॥ 46.6 ॥
api mṛllavadarśanotsukāṃ jananīṃ tāṃ bahu tarpayanniva . pṛthivīṃ nikhilāṃ na kevalaṃ bhuvanānyapyakhilānyadīdṛśaḥ .. 46.6 ..
कुहचिद्वनमम्बुधिः क्वचित् क्वचिदभ्रं कुहचिद्रसातलम् । मनुजा दनुजाः क्वचित्सुरा ददृशे किं न तदा त्वदानने ॥ 46.7 ॥
kuhacidvanamambudhiḥ kvacit kvacidabhraṃ kuhacidrasātalam . manujā danujāḥ kvacitsurā dadṛśe kiṃ na tadā tvadānane .. 46.7 ..
कलशाम्बुधिशायिनं पुनः परवैकुण्ठपदाधिवासिनम् । स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥ 46.8 ॥
kalaśāmbudhiśāyinaṃ punaḥ paravaikuṇṭhapadādhivāsinam . svapuraśca nijārbhakātmakaṃ katidhā tvāṃ na dadarśa sā mukhe .. 46.8 ..
विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधाननः । अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ॥ 46.9 ॥
vikasadbhuvane mukhodare nanu bhūyo'pi tathāvidhānanaḥ . anayā sphuṭamīkṣito bhavānanavasthāṃ jagatāṃ batātanot .. 46.9 ..
धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् । स्तनमम्ब दिशेत्युपासजन् भगवन्नद्भुतबाल पाहि माम् ॥ 46.10 ॥
dhṛtatattvadhiyaṃ tadā kṣaṇaṃ jananīṃ tāṃ praṇayena mohayan . stanamamba diśetyupāsajan bhagavannadbhutabāla pāhi mām .. 46.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In