| |
|

This overlay will guide you through the buttons:

एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् । स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान्पयोधरौ ॥ 47.1 ॥
एकदा दधि-विमाथ-कारिणीम् मातरम् समुपसेदिवान् भवान् । स्तन्य-लोलुप-तया निवारयन् अङ्कम् एत्य पपिवान् पयोधरौ ॥ ४७।१ ॥
ekadā dadhi-vimātha-kāriṇīm mātaram samupasedivān bhavān . stanya-lolupa-tayā nivārayan aṅkam etya papivān payodharau .. 47.1 ..
अर्धपीतकुचकुड्मळे त्वयि स्निग्धहासमधुराननाम्बुजे । दुग्धमीश दहने परिस्नुतं धर्तुमाशु जननी जगाम ते ॥ 47.2 ॥
अर्ध-पीत-कुच-कुड्मळे त्वयि स्निग्ध-हास-मधुर-आनन-अम्बुजे । दुग्धम् ईश दहने परिस्नुतम् धर्तुम् आशु जननी जगाम ते ॥ ४७।२ ॥
ardha-pīta-kuca-kuḍmal̤e tvayi snigdha-hāsa-madhura-ānana-ambuje . dugdham īśa dahane parisnutam dhartum āśu jananī jagāma te .. 47.2 ..
सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा । मन्थदण्डमुपगृह्य पाटितं हन्त देव दधिभाजनं त्वया ॥ 47.3 ॥
सामि पीत-रस-भङ्ग-सङ्गत-क्रोध-भार-परिभूत-चेतसा । मन्थ-दण्डम् उपगृह्य पाटितम् हन्त देव दधि-भाजनम् त्वया ॥ ४७।३ ॥
sāmi pīta-rasa-bhaṅga-saṅgata-krodha-bhāra-paribhūta-cetasā . mantha-daṇḍam upagṛhya pāṭitam hanta deva dadhi-bhājanam tvayā .. 47.3 ..
उच्चल ध्वनितमुच्चकैस्तदा सन्निशम्य जननी समादृता । त्वद्यशोविसरवद्ददर्श सा सद्य एव दधि विस्तृतं क्षितौ ॥ 47.4 ॥
उच्चल ध्वनितम् उच्चकैस् तदा सत् निशम्य जननी समादृता । त्वद्-यशः-विसर-वत् ददर्श सा सद्यस् एव दधि विस्तृतम् क्षितौ ॥ ४७।४ ॥
uccala dhvanitam uccakais tadā sat niśamya jananī samādṛtā . tvad-yaśaḥ-visara-vat dadarśa sā sadyas eva dadhi vistṛtam kṣitau .. 47.4 ..
वेदमार्गपरिमार्गितं रुषा त्वामवीक्ष्य परिमार्गयन्त्यसौ । सन्ददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥ 47.5 ॥
वेद-मार्ग-परि मार्गितम् रुषा त्वाम् अ वीक्ष्य परिमार्गयन्ती असौ । सन् ददर्श सु कृतिनि उलूखले दीयमान-नवनीत-मोतवे ॥ ४७।५ ॥
veda-mārga-pari mārgitam ruṣā tvām a vīkṣya parimārgayantī asau . san dadarśa su kṛtini ulūkhale dīyamāna-navanīta-motave .. 47.5 ..
त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा । रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे ॥ 47.6 ॥
त्वाम् प्रगृह्य बत भीति-भावना-भासुर-आनन-सरोजम् आशु सा । रोष-रूषित-मुखी सखी-पुरस् बन्धनाय रशनाम् उपाददे ॥ ४७।६ ॥
tvām pragṛhya bata bhīti-bhāvanā-bhāsura-ānana-sarojam āśu sā . roṣa-rūṣita-mukhī sakhī-puras bandhanāya raśanām upādade .. 47.6 ..
बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छति । सा नियुज्य रशनागुणान्बहून् द्वयङ्गुलोनमखिलं किलैक्षत ॥ 47.7 ॥
बन्धुम् इच्छति यम् एव सत्-जनः तम् भवन्तम् अयि बन्धुम् इच्छति । सा नियुज्य रशना-गुणान् बहून् द्वै अङ्गुल-ऊनम् अखिलम् किल ऐक्षत ॥ ४७।७ ॥
bandhum icchati yam eva sat-janaḥ tam bhavantam ayi bandhum icchati . sā niyujya raśanā-guṇān bahūn dvai aṅgula-ūnam akhilam kila aikṣata .. 47.7 ..
विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् । नित्यमुक्तवपुरप्यहो हरे बन्धमेव कृपयान्वमन्यथाः ॥ 47.8 ॥
विस्मित-उत्स्मित-सखी-जन-ईक्षिताम् स्विन्न-सन्न-वपुषम् निरीक्ष्य ताम् । नित्यम् उक्त-वपुः अपि अहो हरे बन्धम् एव कृपया अन्वमन्यथाः ॥ ४७।८ ॥
vismita-utsmita-sakhī-jana-īkṣitām svinna-sanna-vapuṣam nirīkṣya tām . nityam ukta-vapuḥ api aho hare bandham eva kṛpayā anvamanyathāḥ .. 47.8 ..
स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा । प्रागुलूखलबिलान्तरे तदा सर्पिरर्पितमदन्नवास्थिताः ॥ 47.9 ॥
स्थीयताम् चिरम् उलूखले खल इति आगता भवनम् एव सा यदा । प्राक् उलूखल-बिल-अन्तरे तदा सर्पिः-अर्पित-मदन् अवस्थिताः ॥ ४७।९ ॥
sthīyatām ciram ulūkhale khala iti āgatā bhavanam eva sā yadā . prāk ulūkhala-bila-antare tadā sarpiḥ-arpita-madan avasthitāḥ .. 47.9 ..
यद्यपाशसुगमो भवान्विभो संयतः किमु सपाशयानया । एवमादि दिविजैरभिष्टुतो वातनाथ परिपाहि मां गदात् ॥ 47.10 ॥
यदि अ पाश-सुगमः भवान् विभो संयतः किमु स पाशया अनया । एवमादि दिविजैः अभिष्टुतः वातनाथ परिपाहि माम् गदात् ॥ ४७।१० ॥
yadi a pāśa-sugamaḥ bhavān vibho saṃyataḥ kimu sa pāśayā anayā . evamādi divijaiḥ abhiṣṭutaḥ vātanātha paripāhi mām gadāt .. 47.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In