एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् । स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान्पयोधरौ ॥ 47.1 ॥
ekadā dadhivimāthakāriṇīṃ mātaraṃ samupasedivān bhavān | stanyalolupatayā nivārayannaṅkametya papivānpayodharau || 47.1 ||
अर्धपीतकुचकुड्मळे त्वयि स्निग्धहासमधुराननाम्बुजे । दुग्धमीश दहने परिस्नुतं धर्तुमाशु जननी जगाम ते ॥ 47.2 ॥
ardhapītakucakuḍmaळ्e tvayi snigdhahāsamadhurānanāmbuje | dugdhamīśa dahane parisnutaṃ dhartumāśu jananī jagāma te || 47.2 ||
सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा । मन्थदण्डमुपगृह्य पाटितं हन्त देव दधिभाजनं त्वया ॥ 47.3 ॥
sāmipītarasabhaṅgasaṅgatakrodhabhāraparibhūtacetasā | manthadaṇḍamupagṛhya pāṭitaṃ hanta deva dadhibhājanaṃ tvayā || 47.3 ||
उच्चल ध्वनितमुच्चकैस्तदा सन्निशम्य जननी समादृता । त्वद्यशोविसरवद्ददर्श सा सद्य एव दधि विस्तृतं क्षितौ ॥ 47.4 ॥
uccala dhvanitamuccakaistadā sanniśamya jananī samādṛtā | tvadyaśovisaravaddadarśa sā sadya eva dadhi vistṛtaṃ kṣitau || 47.4 ||
वेदमार्गपरिमार्गितं रुषा त्वामवीक्ष्य परिमार्गयन्त्यसौ । सन्ददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥ 47.5 ॥
vedamārgaparimārgitaṃ ruṣā tvāmavīkṣya parimārgayantyasau | sandadarśa sukṛtinyulūkhale dīyamānanavanītamotave || 47.5 ||
त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा । रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे ॥ 47.6 ॥
tvāṃ pragṛhya bata bhītibhāvanābhāsurānanasarojamāśu sā | roṣarūṣitamukhī sakhīpuro bandhanāya raśanāmupādade || 47.6 ||
बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छति । सा नियुज्य रशनागुणान्बहून् द्वयङ्गुलोनमखिलं किलैक्षत ॥ 47.7 ॥
bandhumicchati yameva sajjanastaṃ bhavantamayi bandhumicchati | sā niyujya raśanāguṇānbahūn dvayaṅgulonamakhilaṃ kilaikṣata || 47.7 ||
विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् । नित्यमुक्तवपुरप्यहो हरे बन्धमेव कृपयान्वमन्यथाः ॥ 47.8 ॥
vismitotsmitasakhījanekṣitāṃ svinnasannavapuṣaṃ nirīkṣya tām | nityamuktavapurapyaho hare bandhameva kṛpayānvamanyathāḥ || 47.8 ||
स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा । प्रागुलूखलबिलान्तरे तदा सर्पिरर्पितमदन्नवास्थिताः ॥ 47.9 ॥
sthīyatāṃ ciramulūkhale khaletyāgatā bhavanameva sā yadā | prāgulūkhalabilāntare tadā sarpirarpitamadannavāsthitāḥ || 47.9 ||
यद्यपाशसुगमो भवान्विभो संयतः किमु सपाशयानया । एवमादि दिविजैरभिष्टुतो वातनाथ परिपाहि मां गदात् ॥ 47.10 ॥
yadyapāśasugamo bhavānvibho saṃyataḥ kimu sapāśayānayā | evamādi divijairabhiṣṭuto vātanātha paripāhi māṃ gadāt || 47.10 ||