| |
|

This overlay will guide you through the buttons:

एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् । स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान्पयोधरौ ॥ 47.1 ॥
ekadā dadhivimāthakāriṇīṃ mātaraṃ samupasedivān bhavān . stanyalolupatayā nivārayannaṅkametya papivānpayodharau .. 47.1 ..
अर्धपीतकुचकुड्मळे त्वयि स्निग्धहासमधुराननाम्बुजे । दुग्धमीश दहने परिस्नुतं धर्तुमाशु जननी जगाम ते ॥ 47.2 ॥
ardhapītakucakuḍmal̤e tvayi snigdhahāsamadhurānanāmbuje . dugdhamīśa dahane parisnutaṃ dhartumāśu jananī jagāma te .. 47.2 ..
सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा । मन्थदण्डमुपगृह्य पाटितं हन्त देव दधिभाजनं त्वया ॥ 47.3 ॥
sāmipītarasabhaṅgasaṅgatakrodhabhāraparibhūtacetasā . manthadaṇḍamupagṛhya pāṭitaṃ hanta deva dadhibhājanaṃ tvayā .. 47.3 ..
उच्चल ध्वनितमुच्चकैस्तदा सन्निशम्य जननी समादृता । त्वद्यशोविसरवद्ददर्श सा सद्य एव दधि विस्तृतं क्षितौ ॥ 47.4 ॥
uccala dhvanitamuccakaistadā sanniśamya jananī samādṛtā . tvadyaśovisaravaddadarśa sā sadya eva dadhi vistṛtaṃ kṣitau .. 47.4 ..
वेदमार्गपरिमार्गितं रुषा त्वामवीक्ष्य परिमार्गयन्त्यसौ । सन्ददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥ 47.5 ॥
vedamārgaparimārgitaṃ ruṣā tvāmavīkṣya parimārgayantyasau . sandadarśa sukṛtinyulūkhale dīyamānanavanītamotave .. 47.5 ..
त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा । रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे ॥ 47.6 ॥
tvāṃ pragṛhya bata bhītibhāvanābhāsurānanasarojamāśu sā . roṣarūṣitamukhī sakhīpuro bandhanāya raśanāmupādade .. 47.6 ..
बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छति । सा नियुज्य रशनागुणान्बहून् द्वयङ्गुलोनमखिलं किलैक्षत ॥ 47.7 ॥
bandhumicchati yameva sajjanastaṃ bhavantamayi bandhumicchati . sā niyujya raśanāguṇānbahūn dvayaṅgulonamakhilaṃ kilaikṣata .. 47.7 ..
विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् । नित्यमुक्तवपुरप्यहो हरे बन्धमेव कृपयान्वमन्यथाः ॥ 47.8 ॥
vismitotsmitasakhījanekṣitāṃ svinnasannavapuṣaṃ nirīkṣya tām . nityamuktavapurapyaho hare bandhameva kṛpayānvamanyathāḥ .. 47.8 ..
स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा । प्रागुलूखलबिलान्तरे तदा सर्पिरर्पितमदन्नवास्थिताः ॥ 47.9 ॥
sthīyatāṃ ciramulūkhale khaletyāgatā bhavanameva sā yadā . prāgulūkhalabilāntare tadā sarpirarpitamadannavāsthitāḥ .. 47.9 ..
यद्यपाशसुगमो भवान्विभो संयतः किमु सपाशयानया । एवमादि दिविजैरभिष्टुतो वातनाथ परिपाहि मां गदात् ॥ 47.10 ॥
yadyapāśasugamo bhavānvibho saṃyataḥ kimu sapāśayānayā . evamādi divijairabhiṣṭuto vātanātha paripāhi māṃ gadāt .. 47.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In