Narayaneeyam

Dashakam 47

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् । स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान्पयोधरौ ॥ 47.1 ॥
ekadā dadhivimāthakāriṇīṃ mātaraṃ samupasedivān bhavān | stanyalolupatayā nivārayannaṅkametya papivānpayodharau || 47.1 ||

Adhyaya : 477

Shloka :   1

अर्धपीतकुचकुड्मळे त्वयि स्निग्धहासमधुराननाम्बुजे । दुग्धमीश दहने परिस्नुतं धर्तुमाशु जननी जगाम ते ॥ 47.2 ॥
ardhapītakucakuḍmaळ्e tvayi snigdhahāsamadhurānanāmbuje | dugdhamīśa dahane parisnutaṃ dhartumāśu jananī jagāma te || 47.2 ||

Adhyaya : 478

Shloka :   2

सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा । मन्थदण्डमुपगृह्य पाटितं हन्त देव दधिभाजनं त्वया ॥ 47.3 ॥
sāmipītarasabhaṅgasaṅgatakrodhabhāraparibhūtacetasā | manthadaṇḍamupagṛhya pāṭitaṃ hanta deva dadhibhājanaṃ tvayā || 47.3 ||

Adhyaya : 479

Shloka :   3

उच्चल ध्वनितमुच्चकैस्तदा सन्निशम्य जननी समादृता । त्वद्यशोविसरवद्ददर्श सा सद्य एव दधि विस्तृतं क्षितौ ॥ 47.4 ॥
uccala dhvanitamuccakaistadā sanniśamya jananī samādṛtā | tvadyaśovisaravaddadarśa sā sadya eva dadhi vistṛtaṃ kṣitau || 47.4 ||

Adhyaya : 480

Shloka :   4

वेदमार्गपरिमार्गितं रुषा त्वामवीक्ष्य परिमार्गयन्त्यसौ । सन्ददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥ 47.5 ॥
vedamārgaparimārgitaṃ ruṣā tvāmavīkṣya parimārgayantyasau | sandadarśa sukṛtinyulūkhale dīyamānanavanītamotave || 47.5 ||

Adhyaya : 481

Shloka :   5

त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा । रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे ॥ 47.6 ॥
tvāṃ pragṛhya bata bhītibhāvanābhāsurānanasarojamāśu sā | roṣarūṣitamukhī sakhīpuro bandhanāya raśanāmupādade || 47.6 ||

Adhyaya : 482

Shloka :   6

बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छति । सा नियुज्य रशनागुणान्बहून् द्वयङ्गुलोनमखिलं किलैक्षत ॥ 47.7 ॥
bandhumicchati yameva sajjanastaṃ bhavantamayi bandhumicchati | sā niyujya raśanāguṇānbahūn dvayaṅgulonamakhilaṃ kilaikṣata || 47.7 ||

Adhyaya : 483

Shloka :   7

विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् । नित्यमुक्तवपुरप्यहो हरे बन्धमेव कृपयान्वमन्यथाः ॥ 47.8 ॥
vismitotsmitasakhījanekṣitāṃ svinnasannavapuṣaṃ nirīkṣya tām | nityamuktavapurapyaho hare bandhameva kṛpayānvamanyathāḥ || 47.8 ||

Adhyaya : 484

Shloka :   8

स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा । प्रागुलूखलबिलान्तरे तदा सर्पिरर्पितमदन्नवास्थिताः ॥ 47.9 ॥
sthīyatāṃ ciramulūkhale khaletyāgatā bhavanameva sā yadā | prāgulūkhalabilāntare tadā sarpirarpitamadannavāsthitāḥ || 47.9 ||

Adhyaya : 485

Shloka :   9

यद्यपाशसुगमो भवान्विभो संयतः किमु सपाशयानया । एवमादि दिविजैरभिष्टुतो वातनाथ परिपाहि मां गदात् ॥ 47.10 ॥
yadyapāśasugamo bhavānvibho saṃyataḥ kimu sapāśayānayā | evamādi divijairabhiṣṭuto vātanātha paripāhi māṃ gadāt || 47.10 ||

Adhyaya : 486

Shloka :   10

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In