| |
|

This overlay will guide you through the buttons:

मुदा सुरौधैस्त्वमुदारसम्मदैरुदीर्य दामोदर इत्यभिष्टुतः । मृदूदरः स्वैरमुलूखले लगन्नदूरतो द्वौ ककुभावुदैक्षथाः ॥ 48.1 ॥
mudā suraudhaistvamudārasammadairudīrya dāmodara ityabhiṣṭutaḥ . mṛdūdaraḥ svairamulūkhale lagannadūrato dvau kakubhāvudaikṣathāḥ .. 48.1 ..
कुबेरसूनुर्नळकूबराभिधः परो मणिग्रीव इति प्रथां गतः । महेशसेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् ॥ 48.2 ॥
kuberasūnurnal̤akūbarābhidhaḥ paro maṇigrīva iti prathāṃ gataḥ . maheśasevādhigataśriyonmadau ciraṃ kila tvadvimukhāvakhelatām .. 48.2 ..
सुरापगायां किल तौ मदोत्कटौ सुरापगायद्बहुयौवतावृतौ । विवाससौ केळिपरौ स नारदो भवत्पदैकप्रवणो निरैक्षत ॥ 48.3 ॥
surāpagāyāṃ kila tau madotkaṭau surāpagāyadbahuyauvatāvṛtau . vivāsasau kel̤iparau sa nārado bhavatpadaikapravaṇo niraikṣata .. 48.3 ..
भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदान्धचेतसौ । इमौ भवद्भक्त्युपशान्तिसिद्धये मुनिर्जगौ शान्तिमृते कुतस्सुखम् ॥ 48.4 ॥
bhiyā priyālokamupāttavāsasaṃ puro nirīkṣyāpi madāndhacetasau . imau bhavadbhaktyupaśāntisiddhaye munirjagau śāntimṛte kutassukham .. 48.4 ..
युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् । इतीरितौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवतुः ॥ 48.5 ॥
yuvāmavāptau kakubhātmatāṃ ciraṃ hariṃ nirīkṣyātha padaṃ svamāpnutam . itīritau tau bhavadīkṣaṇaspṛhāṃ gatau vrajānte kakubhau babhūvatuḥ .. 48.5 ..
अतन्द्रमिन्द्रदृयुगं तथाविधं समेयुषा मन्थरगामिना त्वया । तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ परिपातितौ तरू ॥ 48.6 ॥
atandramindradṛyugaṃ tathāvidhaṃ sameyuṣā mantharagāminā tvayā . tirāyitolūkhalarodhanirdhutau cirāya jīrṇau paripātitau tarū .. 48.6 ..
अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा । महात्विषा यक्षयुगेन तत्क्षणादभाजि गोविन्द भवानपि स्तवैः ॥ 48.7 ॥
abhāji śākhidvitayaṃ yadā tvayā tadaiva tadgarbhatalānnireyuṣā . mahātviṣā yakṣayugena tatkṣaṇādabhāji govinda bhavānapi stavaiḥ .. 48.7 ..
इहान्यभक्तोऽपि समेष्यति क्रमाद्भवन्तमेतौ खलु रुद्रसेवकौ । मुनिप्रसादाद्भवदङ्घ्रिमागतौ गतौ वृणानौ खलु भक्तिमुत्तमाम् ॥ 48.8 ॥
ihānyabhakto'pi sameṣyati kramādbhavantametau khalu rudrasevakau . muniprasādādbhavadaṅghrimāgatau gatau vṛṇānau khalu bhaktimuttamām .. 48.8 ..
ततस्तरूद्दारणदारुणारवप्रकम्पिसम्पातिनि गोपमण्डले । विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नन्दने भवान्विमोक्षदः ॥ 48.9 ॥
tatastarūddāraṇadāruṇāravaprakampisampātini gopamaṇḍale . vilajjitatvajjananīmukhekṣiṇā vyamokṣi nandane bhavānvimokṣadaḥ .. 48.9 ..
महीरुहोर्मध्यगतो बतार्भको हरेः प्रभावादपरिक्षतोऽधुना । इति ब्रवाणैर्गमितो गृहं भवान्मरुत्पुराधीश्वर पाहि मां गदात् ॥ 48.10 ॥
mahīruhormadhyagato batārbhako hareḥ prabhāvādaparikṣato'dhunā . iti bravāṇairgamito gṛhaṃ bhavānmarutpurādhīśvara pāhi māṃ gadāt .. 48.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In