Narayaneeyam

Dashakam 49

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्ठे । अहेतुमुत्पातगणं विशङ्क्य प्रयातुमन्यत्र मनो वितेनुः ॥ 49.1 ॥
bhavatprabhāvāvidurā hi gopāstaruprapātādikamatra goṣṭhe | ahetumutpātagaṇaṃ viśaṅkya prayātumanyatra mano vitenuḥ || 49.1 ||

Adhyaya : 497

Shloka :   1

तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् । इतिः प्रतीच्यां विपिनं मनोज्ञं बृन्दावनं नाम विराजतीति ॥ 49.2 ॥
tatropanandābhidhagopavaryo jagau bhavatpreraṇayaiva nūnam | itiḥ pratīcyāṃ vipinaṃ manojñaṃ bṛndāvanaṃ nāma virājatīti || 49.2 ||

Adhyaya : 498

Shloka :   2

बृहद्वनं तत्खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन । त्वदन्वितत्वज्जननीनिविष्टगरिष्ठयानानुगता विचेलुः ॥ 49.3 ॥
bṛhadvanaṃ tatkhalu nandamukhyā vidhāya gauṣṭhīnamatha kṣaṇena | tvadanvitatvajjananīniviṣṭagariṣṭhayānānugatā viceluḥ || 49.3 ||

Adhyaya : 499

Shloka :   3

अनोमनोज्ञध्वनिधेनुपाळीखुरप्रणादान्तरतो वधूभिः । भवद्विनोदालपितीक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् ॥ 49.4 ॥
anomanojñadhvanidhenupāळ्īkhurapraṇādāntarato vadhūbhiḥ | bhavadvinodālapitīkṣarāṇi prapīya nājñāyata mārgadairghyam || 49.4 ||

Adhyaya : 500

Shloka :   4

निरीक्ष्य बृन्दावनमीश नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघम् । अमोदथाश्शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ॥ 49.5 ॥
nirīkṣya bṛndāvanamīśa nandatprasūnakundapramukhadrumaugham | amodathāśśādvalasāndralakṣmyā harinmaṇīkuṭṭimapuṣṭaśobham || 49.5 ||

Adhyaya : 501

Shloka :   5

नवाकनिर्व्युढनिवासभेदेष्वशेषगोपेषु सुखासितेषु । वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यगलोकथास्त्वम् ॥ 49.6 ॥
navākanirvyuḍhanivāsabhedeṣvaśeṣagopeṣu sukhāsiteṣu | vanaśriyaṃ gopakiśorapālīvimiśritaḥ paryagalokathāstvam || 49.6 ||

Adhyaya : 502

Shloka :   6

अराळमार्गागतनिर्मलापां मराळकुजाकृतनर्मलापाम् । निरन्तरस्मेरसरोजवक्त्रां कळिन्दकन्यां समलोकयस्त्वम् ॥ 49.7 ॥
arāळmārgāgatanirmalāpāṃ marāळkujākṛtanarmalāpām | nirantarasmerasarojavaktrāṃ kaळ्indakanyāṃ samalokayastvam || 49.7 ||

Adhyaya : 503

Shloka :   7

मयूरकेकाशतलोभनीयं म्यूखमीलशबळं मणीनाम् । विरिञ्चलोकस्पृशमुच्चशृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥ 49.8 ॥
mayūrakekāśatalobhanīyaṃ myūkhamīlaśabaळṃ maṇīnām | viriñcalokaspṛśamuccaśṛṅgairgiriṃ ca govardhanamaikṣathāstvam || 49.8 ||

Adhyaya : 504

Shloka :   8

समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः । ततस्ततस्तां कृटिलामपश्यः कळिन्दजां रागवतीमिवैकाम् ॥ 49.9 ॥
samaṃ tato gopakumārakaistvaṃ samantato yatra vanāntamāgāḥ | tatastatastāṃ kṛṭilāmapaśyaḥ kaळ्indajāṃ rāgavatīmivaikām || 49.9 ||

Adhyaya : 505

Shloka :   9

तथाविधेऽस्मिन्विपिने पशव्ये समुत्सुको वत्सगणप्रचारे । चरन्सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप पाहि रोगात् ॥ 49.10 ॥
tathāvidhe'sminvipine paśavye samutsuko vatsagaṇapracāre | caransarāmo'tha kumārakaistvaṃ samīragehādhipa pāhi rogāt || 49.10 ||

Adhyaya : 506

Shloka :   10

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In