| |
|

This overlay will guide you through the buttons:

भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्ठे । अहेतुमुत्पातगणं विशङ्क्य प्रयातुमन्यत्र मनो वितेनुः ॥ 49.1 ॥
bhavatprabhāvāvidurā hi gopāstaruprapātādikamatra goṣṭhe . ahetumutpātagaṇaṃ viśaṅkya prayātumanyatra mano vitenuḥ .. 49.1 ..
तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् । इतिः प्रतीच्यां विपिनं मनोज्ञं बृन्दावनं नाम विराजतीति ॥ 49.2 ॥
tatropanandābhidhagopavaryo jagau bhavatpreraṇayaiva nūnam . itiḥ pratīcyāṃ vipinaṃ manojñaṃ bṛndāvanaṃ nāma virājatīti .. 49.2 ..
बृहद्वनं तत्खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन । त्वदन्वितत्वज्जननीनिविष्टगरिष्ठयानानुगता विचेलुः ॥ 49.3 ॥
bṛhadvanaṃ tatkhalu nandamukhyā vidhāya gauṣṭhīnamatha kṣaṇena . tvadanvitatvajjananīniviṣṭagariṣṭhayānānugatā viceluḥ .. 49.3 ..
अनोमनोज्ञध्वनिधेनुपाळीखुरप्रणादान्तरतो वधूभिः । भवद्विनोदालपितीक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् ॥ 49.4 ॥
anomanojñadhvanidhenupāl̤īkhurapraṇādāntarato vadhūbhiḥ . bhavadvinodālapitīkṣarāṇi prapīya nājñāyata mārgadairghyam .. 49.4 ..
निरीक्ष्य बृन्दावनमीश नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघम् । अमोदथाश्शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ॥ 49.5 ॥
nirīkṣya bṛndāvanamīśa nandatprasūnakundapramukhadrumaugham . amodathāśśādvalasāndralakṣmyā harinmaṇīkuṭṭimapuṣṭaśobham .. 49.5 ..
नवाकनिर्व्युढनिवासभेदेष्वशेषगोपेषु सुखासितेषु । वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यगलोकथास्त्वम् ॥ 49.6 ॥
navākanirvyuḍhanivāsabhedeṣvaśeṣagopeṣu sukhāsiteṣu . vanaśriyaṃ gopakiśorapālīvimiśritaḥ paryagalokathāstvam .. 49.6 ..
अराळमार्गागतनिर्मलापां मराळकुजाकृतनर्मलापाम् । निरन्तरस्मेरसरोजवक्त्रां कळिन्दकन्यां समलोकयस्त्वम् ॥ 49.7 ॥
arāl̤amārgāgatanirmalāpāṃ marāl̤akujākṛtanarmalāpām . nirantarasmerasarojavaktrāṃ kal̤indakanyāṃ samalokayastvam .. 49.7 ..
मयूरकेकाशतलोभनीयं म्यूखमीलशबळं मणीनाम् । विरिञ्चलोकस्पृशमुच्चशृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥ 49.8 ॥
mayūrakekāśatalobhanīyaṃ myūkhamīlaśabal̤aṃ maṇīnām . viriñcalokaspṛśamuccaśṛṅgairgiriṃ ca govardhanamaikṣathāstvam .. 49.8 ..
समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः । ततस्ततस्तां कृटिलामपश्यः कळिन्दजां रागवतीमिवैकाम् ॥ 49.9 ॥
samaṃ tato gopakumārakaistvaṃ samantato yatra vanāntamāgāḥ . tatastatastāṃ kṛṭilāmapaśyaḥ kal̤indajāṃ rāgavatīmivaikām .. 49.9 ..
तथाविधेऽस्मिन्विपिने पशव्ये समुत्सुको वत्सगणप्रचारे । चरन्सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप पाहि रोगात् ॥ 49.10 ॥
tathāvidhe'sminvipine paśavye samutsuko vatsagaṇapracāre . caransarāmo'tha kumārakaistvaṃ samīragehādhipa pāhi rogāt .. 49.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In