| |
|

This overlay will guide you through the buttons:

तरलमधुकृद्वृन्दे बृन्दावनेऽथ मनोहरेपशुपशिशुभिस्साकं वत्सानुपालनलोलुपः । हलधरसखो देव श्रीमन् विचेरिथ धारयन्गवलमुरळीवेत्रं नेत्राभिरामतनुद्युतिः ॥ 50.1 ॥
तरल-मधुकृत् वृन्दे बृन्दावने अथ मनोहरे पशुप-शिशुभिः साकम् वत्स-अनुपालन-लोलुपः । हलधर-सखः देव श्रीमन् विचेरिथ धारयन् गवल-मुरळी-वेत्रम् नेत्र-अभिराम-तनु-द्युतिः ॥ ५०।१ ॥
tarala-madhukṛt vṛnde bṛndāvane atha manohare paśupa-śiśubhiḥ sākam vatsa-anupālana-lolupaḥ . haladhara-sakhaḥ deva śrīman viceritha dhārayan gavala-mural̤ī-vetram netra-abhirāma-tanu-dyutiḥ .. 50.1 ..
विहितजगतीरक्षं लक्ष्मीकराम्बुजलाळितंददति चरणद्वन्द्वं बृन्दावने त्वयि पावने । किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरीसलिलधरणीगोत्रक्षेत्रादिकं कमलापते ॥ 50.2 ॥
विहित-जगती-रक्षम् लक्ष्मी-कर-अम्बुज-लाळितम् ददति चरण-द्वन्द्वम् बृन्दावने त्वयि पावने । किम् इव न बभौ सम्पद्-सम्पूरितम् तरु-वल्लरी-सलिल-धरणी-गोत्र-क्षेत्र-आदिकम् कमलापते ॥ ५०।२ ॥
vihita-jagatī-rakṣam lakṣmī-kara-ambuja-lāl̤itam dadati caraṇa-dvandvam bṛndāvane tvayi pāvane . kim iva na babhau sampad-sampūritam taru-vallarī-salila-dharaṇī-gotra-kṣetra-ādikam kamalāpate .. 50.2 ..
विलसदुलपे कान्तारान्ते समीरणशीतळेविपुलयमुनातीरे गोवर्धनाचलमूर्धसु । लळितमुरळीनादस्सञ्चारयन्खलु वात्सकंक्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ॥ 50.3 ॥
विलसत्-उलपे कान्तार-अन्ते समीरण-शीतळे विपुल-यमुना-तीरे गोवर्धन-अचल-मूर्धसु । लळित-मुरळी-नादः सञ्चारयन् खलु वात्सकम् क्वचन दिवसे दैत्यम् वत्स-आकृतिम् त्वम् उदैक्षथाः ॥ ५०।३ ॥
vilasat-ulape kāntāra-ante samīraṇa-śītal̤e vipula-yamunā-tīre govardhana-acala-mūrdhasu . lal̤ita-mural̤ī-nādaḥ sañcārayan khalu vātsakam kvacana divase daityam vatsa-ākṛtim tvam udaikṣathāḥ .. 50.3 ..
रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन्किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितम् । तमथ चरणे बिभ्रद्विभ्रामयन्मुहुरुच्चकैःकुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥ 50.4 ॥
रभस-विलसत्-पुच्छम् विच्छायतः अस्य विलोकयन् किम् अपि वलित-स्कन्धम् रन्ध्र-प्रतीक्षम् उदीक्षितम् । तम् अथ चरणे बिभ्रत् विभ्रामयन् मुहुर् उच्चकैस् कुहचन महा-वृक्षे चिक्षेपिथ क्षत-जीवितम् ॥ ५०।४ ॥
rabhasa-vilasat-puccham vicchāyataḥ asya vilokayan kim api valita-skandham randhra-pratīkṣam udīkṣitam . tam atha caraṇe bibhrat vibhrāmayan muhur uccakais kuhacana mahā-vṛkṣe cikṣepitha kṣata-jīvitam .. 50.4 ..
निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणंनिपतनजवक्षुण्णक्षोणीरुहक्षतकानने । दिवि परमिळद्वृन्दा बृन्दारकाः कुसुमोत्करैःशिरसि भवतो हर्षाद्वर्षन्ति नाम तदा हरे ॥ 50.5 ॥
निपतति महा-दैत्ये जात्या दुरात्मनि तद्-क्षणंनिपतन-जव-क्षुण्ण-क्षोणीरुह-क्षत-कानने । दिवि परम् इळत्-वृन्दाः बृन्दारकाः कुसुम-उत्करैः शिरसि भवतः हर्षात् वर्षन्ति नाम तदा हरे ॥ ५०।५ ॥
nipatati mahā-daitye jātyā durātmani tad-kṣaṇaṃnipatana-java-kṣuṇṇa-kṣoṇīruha-kṣata-kānane . divi param il̤at-vṛndāḥ bṛndārakāḥ kusuma-utkaraiḥ śirasi bhavataḥ harṣāt varṣanti nāma tadā hare .. 50.5 ..
सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावलीनिपतति तवेत्युक्तो बालैः सहेलमुदैरयः । झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात्कुसुमनिकरस्सोऽयं नूनं समेति शनैरिति ॥ 50.6 ॥
सुरभिलतमा मूर्धनि ऊर्ध्वम् कुतस् कुसुम-आवली-निपतति तव इति उक्तः बालैः स हेलम् उदैरयः । झटिति दनुज-क्षेपेण ऊर्ध्वम् गतः तरु-मण्डलात् कुसुम-निकरः सः अयम् नूनम् समेति शनैस् इति ॥ ५०।६ ॥
surabhilatamā mūrdhani ūrdhvam kutas kusuma-āvalī-nipatati tava iti uktaḥ bālaiḥ sa helam udairayaḥ . jhaṭiti danuja-kṣepeṇa ūrdhvam gataḥ taru-maṇḍalāt kusuma-nikaraḥ saḥ ayam nūnam sameti śanais iti .. 50.6 ..
क्वचन दिवसे भूयो भूयस्तरेपरुषातपेतपनतनयापाथः पातुं गता भवदादयः । चलितगरुतं प्रेक्षामासुर्बकं खलु विस्मृतंक्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥ 50.7 ॥
क्वचन दिवसे भूयस् भूयस् तरे परुष-आतप-इतपन-तनया-पाथः पातुम् गताः भवत्-आदयः । चलित-गरुतम् प्रेक्षामासुः बकम् खलु विस्मृतम् क्षितिधर-गरु-छेदे कैलास-शैलम् इव अपरम् ॥ ५०।७ ॥
kvacana divase bhūyas bhūyas tare paruṣa-ātapa-itapana-tanayā-pāthaḥ pātum gatāḥ bhavat-ādayaḥ . calita-garutam prekṣāmāsuḥ bakam khalu vismṛtam kṣitidhara-garu-chede kailāsa-śailam iva aparam .. 50.7 ..
पिबति सलिलं गोपव्राते भवनतमभिद्रुतःस किल निगिलन्नग्निप्रख्यं पुनर्द्रुतमुद्वमन् । दलयितुमगात्त्रोट्याः कोट्या तदा यु भवान्विभोखलजनभिदाचुञ्चुश्चञ्चू प्रगृह्य ददार तम् ॥ 50.8 ॥
पिबति सलिलम् गोप-व्राते भवनतम् अभिद्रुतः स किल निगिलन् अग्नि-प्रख्यम् पुनर् द्रुतम् उद्वमन् । दलयितुम् अगात् त्रोट्याः कोट्या तदा भवान् विभो खल-जन-भिदा-चुञ्चुः चञ्चू प्रगृह्य ददार तम् ॥ ५०।८ ॥
pibati salilam gopa-vrāte bhavanatam abhidrutaḥ sa kila nigilan agni-prakhyam punar drutam udvaman . dalayitum agāt troṭyāḥ koṭyā tadā bhavān vibho khala-jana-bhidā-cuñcuḥ cañcū pragṛhya dadāra tam .. 50.8 ..
सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतनामनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा । शमननिलयं याते तस्मिन्बके सुमनोगणेकिरति सुमनोबृन्दं बृन्दावनाद्गृहमैयथाः ॥ 50.9 ॥
सपदि सहजाम् सन्द्रष्टुम् वा मृताम् खलु पूतनाम् अनुजम् अघम् अपि अग्रे गत्वा प्रतीक्षितुम् एव वा । शमन-निलयम् याते तस्मिन् बके सुमनः-गणे किरति सुमनः-बृन्दम् बृन्दावनात् गृहम् ऐयथाः ॥ ५०।९ ॥
sapadi sahajām sandraṣṭum vā mṛtām khalu pūtanām anujam agham api agre gatvā pratīkṣitum eva vā . śamana-nilayam yāte tasmin bake sumanaḥ-gaṇe kirati sumanaḥ-bṛndam bṛndāvanāt gṛham aiyathāḥ .. 50.9 ..
लळितमुरळीनादं दूरान्निशम्य वधूजनैस्त्वरितमुपगम्यारादारूढमोदमुदीक्षितः । जनितजननीनन्दानन्दस्समीरणमन्दिरप्रथितवसते शौरे दूरीकुरुष्व ममामयान् ॥ 50.10 ॥
लळित-मुरळी-नादम् दूरात् निशम्य वधू-जनैः त्वरितम् उपगम्य आरात् आरूढ-मोदम् उदीक्षितः । जनित-जननी-नन्द-आनन्दः समीरण-मन्दिर-प्रथित-वसते शौरे दूरीकुरुष्व मम आमयान् ॥ ५०।१० ॥
lal̤ita-mural̤ī-nādam dūrāt niśamya vadhū-janaiḥ tvaritam upagamya ārāt ārūḍha-modam udīkṣitaḥ . janita-jananī-nanda-ānandaḥ samīraṇa-mandira-prathita-vasate śaure dūrīkuruṣva mama āmayān .. 50.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In