| |
|

This overlay will guide you through the buttons:

तरलमधुकृद्वृन्दे बृन्दावनेऽथ मनोहरेपशुपशिशुभिस्साकं वत्सानुपालनलोलुपः । हलधरसखो देव श्रीमन् विचेरिथ धारयन्गवलमुरळीवेत्रं नेत्राभिरामतनुद्युतिः ॥ 50.1 ॥
taralamadhukṛdvṛnde bṛndāvane'tha manoharepaśupaśiśubhissākaṃ vatsānupālanalolupaḥ . haladharasakho deva śrīman viceritha dhārayangavalamural̤īvetraṃ netrābhirāmatanudyutiḥ .. 50.1 ..
विहितजगतीरक्षं लक्ष्मीकराम्बुजलाळितंददति चरणद्वन्द्वं बृन्दावने त्वयि पावने । किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरीसलिलधरणीगोत्रक्षेत्रादिकं कमलापते ॥ 50.2 ॥
vihitajagatīrakṣaṃ lakṣmīkarāmbujalāl̤itaṃdadati caraṇadvandvaṃ bṛndāvane tvayi pāvane . kimiva na babhau sampatsampūritaṃ taruvallarīsaliladharaṇīgotrakṣetrādikaṃ kamalāpate .. 50.2 ..
विलसदुलपे कान्तारान्ते समीरणशीतळेविपुलयमुनातीरे गोवर्धनाचलमूर्धसु । लळितमुरळीनादस्सञ्चारयन्खलु वात्सकंक्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ॥ 50.3 ॥
vilasadulape kāntārānte samīraṇaśītal̤evipulayamunātīre govardhanācalamūrdhasu . lal̤itamural̤īnādassañcārayankhalu vātsakaṃkvacana divase daityaṃ vatsākṛtiṃ tvamudaikṣathāḥ .. 50.3 ..
रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन्किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितम् । तमथ चरणे बिभ्रद्विभ्रामयन्मुहुरुच्चकैःकुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥ 50.4 ॥
rabhasavilasatpucchaṃ vicchāyato'sya vilokayankimapi valitaskandhaṃ randhrapratīkṣamudīkṣitam . tamatha caraṇe bibhradvibhrāmayanmuhuruccakaiḥkuhacana mahāvṛkṣe cikṣepitha kṣatajīvitam .. 50.4 ..
निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणंनिपतनजवक्षुण्णक्षोणीरुहक्षतकानने । दिवि परमिळद्वृन्दा बृन्दारकाः कुसुमोत्करैःशिरसि भवतो हर्षाद्वर्षन्ति नाम तदा हरे ॥ 50.5 ॥
nipatati mahādaitye jātyā durātmani tatkṣaṇaṃnipatanajavakṣuṇṇakṣoṇīruhakṣatakānane . divi paramil̤advṛndā bṛndārakāḥ kusumotkaraiḥśirasi bhavato harṣādvarṣanti nāma tadā hare .. 50.5 ..
सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावलीनिपतति तवेत्युक्तो बालैः सहेलमुदैरयः । झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात्कुसुमनिकरस्सोऽयं नूनं समेति शनैरिति ॥ 50.6 ॥
surabhilatamā mūrdhanyūrdhvaṃ kutaḥ kusumāvalīnipatati tavetyukto bālaiḥ sahelamudairayaḥ . jhaṭiti danujakṣepeṇordhvaṃ gatastarumaṇḍalātkusumanikarasso'yaṃ nūnaṃ sameti śanairiti .. 50.6 ..
क्वचन दिवसे भूयो भूयस्तरेपरुषातपेतपनतनयापाथः पातुं गता भवदादयः । चलितगरुतं प्रेक्षामासुर्बकं खलु विस्मृतंक्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥ 50.7 ॥
kvacana divase bhūyo bhūyastareparuṣātapetapanatanayāpāthaḥ pātuṃ gatā bhavadādayaḥ . calitagarutaṃ prekṣāmāsurbakaṃ khalu vismṛtaṃkṣitidharagarucchede kailāsaśailamivāparam .. 50.7 ..
पिबति सलिलं गोपव्राते भवनतमभिद्रुतःस किल निगिलन्नग्निप्रख्यं पुनर्द्रुतमुद्वमन् । दलयितुमगात्त्रोट्याः कोट्या तदा यु भवान्विभोखलजनभिदाचुञ्चुश्चञ्चू प्रगृह्य ददार तम् ॥ 50.8 ॥
pibati salilaṃ gopavrāte bhavanatamabhidrutaḥsa kila nigilannagniprakhyaṃ punardrutamudvaman . dalayitumagāttroṭyāḥ koṭyā tadā yu bhavānvibhokhalajanabhidācuñcuścañcū pragṛhya dadāra tam .. 50.8 ..
सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतनामनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा । शमननिलयं याते तस्मिन्बके सुमनोगणेकिरति सुमनोबृन्दं बृन्दावनाद्गृहमैयथाः ॥ 50.9 ॥
sapadi sahajāṃ sandraṣṭuṃ vā mṛtāṃ khalu pūtanāmanujamaghamapyagre gatvā pratīkṣitumeva vā . śamananilayaṃ yāte tasminbake sumanogaṇekirati sumanobṛndaṃ bṛndāvanādgṛhamaiyathāḥ .. 50.9 ..
लळितमुरळीनादं दूरान्निशम्य वधूजनैस्त्वरितमुपगम्यारादारूढमोदमुदीक्षितः । जनितजननीनन्दानन्दस्समीरणमन्दिरप्रथितवसते शौरे दूरीकुरुष्व ममामयान् ॥ 50.10 ॥
lal̤itamural̤īnādaṃ dūrānniśamya vadhūjanaistvaritamupagamyārādārūḍhamodamudīkṣitaḥ . janitajananīnandānandassamīraṇamandiraprathitavasate śaure dūrīkuruṣva mamāmayān .. 50.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In