कदाचन व्रजशिशुभिः समं भवान् वनाशने विहितमतिः प्रगेतराम् । समावृतो बहुतरवत्समण्डलैः सतेमनैर्निरगमदीश जेमनैः ॥ 51.1 ॥
kadācana vrajaśiśubhiḥ samaṃ bhavān vanāśane vihitamatiḥ pragetarām | samāvṛto bahutaravatsamaṇḍalaiḥ satemanairniragamadīśa jemanaiḥ || 51.1 ||
विनिर्यतस्तव चरणाम्बुजद्वयादुदञ्चितं त्रिभुवनपावनं रजः । महर्षयः पुलकधरैः कलेबरैरुदूहिरे धृतभवदीक्षणोत्सवाः ॥ 51.2 ॥
viniryatastava caraṇāmbujadvayādudañcitaṃ tribhuvanapāvanaṃ rajaḥ | maharṣayaḥ pulakadharaiḥ kalebarairudūhire dhṛtabhavadīkṣaṇotsavāḥ || 51.2 ||
प्रचारयत्यविरलशाद्वले तले पशून्विभो भवति समं कुमारकैः । अघासुरो न्यरुणदघाय वर्तनीं भयानकः सपदि शयानकाकृतिः ॥ 51.3 ॥
pracārayatyaviralaśādvale tale paśūnvibho bhavati samaṃ kumārakaiḥ | aghāsuro nyaruṇadaghāya vartanīṃ bhayānakaḥ sapadi śayānakākṛtiḥ || 51.3 ||
महाचलप्रतिमतनोर्गुहानिभप्रसारितप्रथितमुखस्य कानने । मुखोदरं विहरणकौतुकाद्गताः कुमारकाः किमपि विदूरगे त्वयि ॥ 51.4 ॥
mahācalapratimatanorguhānibhaprasāritaprathitamukhasya kānane | mukhodaraṃ viharaṇakautukādgatāḥ kumārakāḥ kimapi vidūrage tvayi || 51.4 ||
प्रमादतः प्रविशति पन्नगोदरं क्वथत्तनौ पशुपकुले सवात्सके । विदन्निदं त्वमपि विवेशिथ प्रभो सुहृज्जनं विशरणमाशु रक्षितुम् ॥ 51.5 ॥
pramādataḥ praviśati pannagodaraṃ kvathattanau paśupakule savātsake | vidannidaṃ tvamapi viveśitha prabho suhṛjjanaṃ viśaraṇamāśu rakṣitum || 51.5 ||
गळोदरे विपुलितवर्ष्मणा त्वया महोरगे लुठति निरुद्धमारुते । द्रुतं भवान्विदलितकण्ठमण्डलो विमोचयन्पशुपशून् विनिर्ययौ ॥ 51.6 ॥
gaळ्odare vipulitavarṣmaṇā tvayā mahorage luṭhati niruddhamārute | drutaṃ bhavānvidalitakaṇṭhamaṇḍalo vimocayanpaśupaśūn viniryayau || 51.6 ||
क्षणं दिवि त्वदुपगमार्थमास्थितं महासुरप्रभवमहो महो महत् । विनिर्गते त्वयि तु निलीनमञ्जसा नभःस्थले ननृतुरथो जगुस्सुराः ॥ 51.7 ॥
kṣaṇaṃ divi tvadupagamārthamāsthitaṃ mahāsuraprabhavamaho maho mahat | vinirgate tvayi tu nilīnamañjasā nabhaḥsthale nanṛturatho jagussurāḥ || 51.7 ||
सविस्मयैः कमलभवादिभिः सुरैरनुदृतस्तदनु गतः कुमारकैः । दिने पुनस्तरुणदशामुपेयुषि स्वकैर्भवानतनुत भोजनोत्सवम् ॥ 51.8 ॥
savismayaiḥ kamalabhavādibhiḥ surairanudṛtastadanu gataḥ kumārakaiḥ | dine punastaruṇadaśāmupeyuṣi svakairbhavānatanuta bhojanotsavam || 51.8 ||
विषाणिकामपि मुरळीं नितम्बके निवेशयन्कबळधरः कराम्बुजे । प्रहासयन्कलवचनैः कुमारकान् बुभोजिथ त्रिदशगणैर्मुदा नुतः ॥ 51.9 ॥
viṣāṇikāmapi muraळ्īṃ nitambake niveśayankabaळdharaḥ karāmbuje | prahāsayankalavacanaiḥ kumārakān bubhojitha tridaśagaṇairmudā nutaḥ || 51.9 ||
सुखाशनं त्विह तव गोपमण्डले मखाशनात्प्रियमिव देवमण्डले । इति स्तुतस्त्रिदशवरैर्जगत्पते मरुत्पुरीनिलय गदात्प्रपाहि माम् ॥ 51.10 ॥
sukhāśanaṃ tviha tava gopamaṇḍale makhāśanātpriyamiva devamaṇḍale | iti stutastridaśavarairjagatpate marutpurīnilaya gadātprapāhi mām || 51.10 ||