| |
|

This overlay will guide you through the buttons:

कदाचन व्रजशिशुभिः समं भवान् वनाशने विहितमतिः प्रगेतराम् । समावृतो बहुतरवत्समण्डलैः सतेमनैर्निरगमदीश जेमनैः ॥ 51.1 ॥
kadācana vrajaśiśubhiḥ samaṃ bhavān vanāśane vihitamatiḥ pragetarām . samāvṛto bahutaravatsamaṇḍalaiḥ satemanairniragamadīśa jemanaiḥ .. 51.1 ..
विनिर्यतस्तव चरणाम्बुजद्वयादुदञ्चितं त्रिभुवनपावनं रजः । महर्षयः पुलकधरैः कलेबरैरुदूहिरे धृतभवदीक्षणोत्सवाः ॥ 51.2 ॥
viniryatastava caraṇāmbujadvayādudañcitaṃ tribhuvanapāvanaṃ rajaḥ . maharṣayaḥ pulakadharaiḥ kalebarairudūhire dhṛtabhavadīkṣaṇotsavāḥ .. 51.2 ..
प्रचारयत्यविरलशाद्वले तले पशून्विभो भवति समं कुमारकैः । अघासुरो न्यरुणदघाय वर्तनीं भयानकः सपदि शयानकाकृतिः ॥ 51.3 ॥
pracārayatyaviralaśādvale tale paśūnvibho bhavati samaṃ kumārakaiḥ . aghāsuro nyaruṇadaghāya vartanīṃ bhayānakaḥ sapadi śayānakākṛtiḥ .. 51.3 ..
महाचलप्रतिमतनोर्गुहानिभप्रसारितप्रथितमुखस्य कानने । मुखोदरं विहरणकौतुकाद्गताः कुमारकाः किमपि विदूरगे त्वयि ॥ 51.4 ॥
mahācalapratimatanorguhānibhaprasāritaprathitamukhasya kānane . mukhodaraṃ viharaṇakautukādgatāḥ kumārakāḥ kimapi vidūrage tvayi .. 51.4 ..
प्रमादतः प्रविशति पन्नगोदरं क्वथत्तनौ पशुपकुले सवात्सके । विदन्निदं त्वमपि विवेशिथ प्रभो सुहृज्जनं विशरणमाशु रक्षितुम् ॥ 51.5 ॥
pramādataḥ praviśati pannagodaraṃ kvathattanau paśupakule savātsake . vidannidaṃ tvamapi viveśitha prabho suhṛjjanaṃ viśaraṇamāśu rakṣitum .. 51.5 ..
गळोदरे विपुलितवर्ष्मणा त्वया महोरगे लुठति निरुद्धमारुते । द्रुतं भवान्विदलितकण्ठमण्डलो विमोचयन्पशुपशून् विनिर्ययौ ॥ 51.6 ॥
gal̤odare vipulitavarṣmaṇā tvayā mahorage luṭhati niruddhamārute . drutaṃ bhavānvidalitakaṇṭhamaṇḍalo vimocayanpaśupaśūn viniryayau .. 51.6 ..
क्षणं दिवि त्वदुपगमार्थमास्थितं महासुरप्रभवमहो महो महत् । विनिर्गते त्वयि तु निलीनमञ्जसा नभःस्थले ननृतुरथो जगुस्सुराः ॥ 51.7 ॥
kṣaṇaṃ divi tvadupagamārthamāsthitaṃ mahāsuraprabhavamaho maho mahat . vinirgate tvayi tu nilīnamañjasā nabhaḥsthale nanṛturatho jagussurāḥ .. 51.7 ..
सविस्मयैः कमलभवादिभिः सुरैरनुदृतस्तदनु गतः कुमारकैः । दिने पुनस्तरुणदशामुपेयुषि स्वकैर्भवानतनुत भोजनोत्सवम् ॥ 51.8 ॥
savismayaiḥ kamalabhavādibhiḥ surairanudṛtastadanu gataḥ kumārakaiḥ . dine punastaruṇadaśāmupeyuṣi svakairbhavānatanuta bhojanotsavam .. 51.8 ..
विषाणिकामपि मुरळीं नितम्बके निवेशयन्कबळधरः कराम्बुजे । प्रहासयन्कलवचनैः कुमारकान् बुभोजिथ त्रिदशगणैर्मुदा नुतः ॥ 51.9 ॥
viṣāṇikāmapi mural̤īṃ nitambake niveśayankabal̤adharaḥ karāmbuje . prahāsayankalavacanaiḥ kumārakān bubhojitha tridaśagaṇairmudā nutaḥ .. 51.9 ..
सुखाशनं त्विह तव गोपमण्डले मखाशनात्प्रियमिव देवमण्डले । इति स्तुतस्त्रिदशवरैर्जगत्पते मरुत्पुरीनिलय गदात्प्रपाहि माम् ॥ 51.10 ॥
sukhāśanaṃ tviha tava gopamaṇḍale makhāśanātpriyamiva devamaṇḍale . iti stutastridaśavarairjagatpate marutpurīnilaya gadātprapāhi mām .. 51.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In