Narayaneeyam

Dashakam 52

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
अन्यावतारनिकरेष्वनिरीक्षितं तेभूमातिरेकमभिवीक्ष्य तदाघमोक्षे । ब्रह्मा परीक्षितुमनाः स परोक्षभावंनिन्येऽथ वत्सकगणान्प्रवितत्य मायाम् ॥ 52.1 ॥
anyāvatāranikareṣvanirīkṣitaṃ tebhūmātirekamabhivīkṣya tadāghamokṣe | brahmā parīkṣitumanāḥ sa parokṣabhāvaṃninye'tha vatsakagaṇānpravitatya māyām || 52.1 ||

Adhyaya : 527

Shloka :   1

वत्सानवीक्ष्य विवशे पशुपोत्करे तानानेतुकाम इव धातृमतानुवर्ती । त्वं सामिभुक्तकबळो गतवांस्तदानींभुक्तांस्तिरोधित सरोजभवः कुमारान् ॥ 52.2 ॥
vatsānavīkṣya vivaśe paśupotkare tānānetukāma iva dhātṛmatānuvartī | tvaṃ sāmibhuktakabaळ्o gatavāṃstadānīṃbhuktāṃstirodhita sarojabhavaḥ kumārān || 52.2 ||

Adhyaya : 528

Shloka :   2

वत्सायितस्तदनु गोपगणायितस्त्वंशिक्यादिभाण्डमुरळीगवलादिरूपः । प्राग्वद्विहृत्य विपिनेषु चिराय सायंत्वं माययाथ बहुधा व्रजमाययाथ ॥ 52.3 ॥
vatsāyitastadanu gopagaṇāyitastvaṃśikyādibhāṇḍamuraळ्īgavalādirūpaḥ | prāgvadvihṛtya vipineṣu cirāya sāyaṃtvaṃ māyayātha bahudhā vrajamāyayātha || 52.3 ||

Adhyaya : 529

Shloka :   3

त्वामेव शिक्यागवलादिमयं दधानोभूयस्त्वमेव पशुवत्सकबालरूपः । गोरूपिणीभिरपि गोपवधूमयीभिरासादितोऽसि जननीभिरतिप्रहर्षात् ॥ 52.4 ॥
tvāmeva śikyāgavalādimayaṃ dadhānobhūyastvameva paśuvatsakabālarūpaḥ | gorūpiṇībhirapi gopavadhūmayībhirāsādito'si jananībhiratipraharṣāt || 52.4 ||

Adhyaya : 530

Shloka :   4

जीवं हि किञ्चिदभिमानवशात्स्वकीयंमत्वा तनूज इति रागभरं वहन्त्यः । आत्मानमेव तु भवन्तमवाप्य सूनुंप्रीतिं ययुर्न कियतीं वनिताश्च गावः ॥ 52.5 ॥
jīvaṃ hi kiñcidabhimānavaśātsvakīyaṃmatvā tanūja iti rāgabharaṃ vahantyaḥ | ātmānameva tu bhavantamavāpya sūnuṃprītiṃ yayurna kiyatīṃ vanitāśca gāvaḥ || 52.5 ||

Adhyaya : 531

Shloka :   5

एवं प्रतिक्षणविजृम्भितहर्षभारनिश्शेषगोपगणलालितभूरिमूर्तिम् । त्वामग्रजोऽपि बुबुधे किल वत्सरान्तेब्रह्मात्मनोरपि महान्युवयोर्विशेषः ॥ 52.6 ॥
evaṃ pratikṣaṇavijṛmbhitaharṣabhāraniśśeṣagopagaṇalālitabhūrimūrtim | tvāmagrajo'pi bubudhe kila vatsarāntebrahmātmanorapi mahānyuvayorviśeṣaḥ || 52.6 ||

Adhyaya : 532

Shloka :   6

वर्षावधौ नवपुरातनवत्सपालान्दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे । प्रादीदृशः प्रतिनवान्मकुटान्गदादिभूषांश्चतुर्भुजयुजः सजलाम्बुदाभान् ॥ 52.7 ॥
varṣāvadhau navapurātanavatsapālāndṛṣṭvā vivekamasṛṇe druhiṇe vimūḍhe | prādīdṛśaḥ pratinavānmakuṭāngadādibhūṣāṃścaturbhujayujaḥ sajalāmbudābhān || 52.7 ||

Adhyaya : 533

Shloka :   7

प्रत्येकमेव कमलापरिलालिताङ्गान्भोगीन्द्रभोगशयनान्नयनाभिरामान् । लीलानिमीलितदृशः सनकादियोगिव्यासेवितान्कमलभूर्भवतो ददर्श ॥ 52.8 ॥
pratyekameva kamalāparilālitāṅgānbhogīndrabhogaśayanānnayanābhirāmān | līlānimīlitadṛśaḥ sanakādiyogivyāsevitānkamalabhūrbhavato dadarśa || 52.8 ||

Adhyaya : 534

Shloka :   8

नारायणाकृतिमसंख्यतमान्निरीक्ष्यसर्वत्र सेवकमपि स्वमवेक्ष्य धाता । मायानिमग्नहृदयो विमुमोह यावदेको बभूविथ तदा कबळार्धपाणिः ॥ 52.9 ॥
nārāyaṇākṛtimasaṃkhyatamānnirīkṣyasarvatra sevakamapi svamavekṣya dhātā | māyānimagnahṛdayo vimumoha yāvadeko babhūvitha tadā kabaळ्ārdhapāṇiḥ || 52.9 ||

Adhyaya : 535

Shloka :   9

नश्यन्मदे तदनु विश्वपतिं मुहुस्त्वांनत्वा च नूतवति धातरि धाम याते । पोतैः समं प्रमुदितैः प्रविशन्निकेतंवातालयाधिप विभो परिपाहि रोगात् ॥ 52.10 ॥
naśyanmade tadanu viśvapatiṃ muhustvāṃnatvā ca nūtavati dhātari dhāma yāte | potaiḥ samaṃ pramuditaiḥ praviśanniketaṃvātālayādhipa vibho paripāhi rogāt || 52.10 ||

Adhyaya : 536

Shloka :   10

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In