| |
|

This overlay will guide you through the buttons:

अतीत्य बाल्यं जगतां पते त्वम् उपेत्य पौगण्डवयो मनोज्ञम् । उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् ॥ 53.1 ॥
atītya bālyaṃ jagatāṃ pate tvam upetya paugaṇḍavayo manojñam . upekṣya vatsāvanamutsavena prāvartathā gogaṇapālanāyām .. 53.1 ..
उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीश तव प्रवृत्तिः । गोत्रापरित्राणकृतेऽवतीणस्तदेव देवाऽऽरभथास्तदा यत् ॥ 53.2 ॥
upakramasyānuguṇaiva seyaṃ marutpurādhīśa tava pravṛttiḥ . gotrāparitrāṇakṛte'vatīṇastadeva devā''rabhathāstadā yat .. 53.2 ..
कदापि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन्सुखेन । श्रीदामनाम्नः स्वसखस्य वाचा मोदादगा धेनुककाननं त्वम् ॥ 53.3 ॥
kadāpi rāmeṇa samaṃ vanānte vanaśriyaṃ vīkṣya caransukhena . śrīdāmanāmnaḥ svasakhasya vācā modādagā dhenukakānanaṃ tvam .. 53.3 ..
उत्तालतालीनिवहे त्वदुक्त्या बलेन धूतेऽथ बलेन दोर्भ्याम् । मृदुः खरश्चाभ्यपतत्पुरस्तात् फलोत्करो धेनुकदानवोऽपि ॥ 53.4 ॥
uttālatālīnivahe tvaduktyā balena dhūte'tha balena dorbhyām . mṛduḥ kharaścābhyapatatpurastāt phalotkaro dhenukadānavo'pi .. 53.4 ..
समुद्यतो धैनुकपालनेऽहं वधं कथं धैनुकमद्य कुर्वे । इतीव मत्वा ध्रुवमग्रजेन सुरौघयोद्धारमजीघतस्त्वम् ॥ 53.5 ॥
samudyato dhainukapālane'haṃ vadhaṃ kathaṃ dhainukamadya kurve . itīva matvā dhruvamagrajena suraughayoddhāramajīghatastvam .. 53.5 ..
तदीयभृत्यानपि जम्बुकत्वेनोपागतानग्रजसंयुतस्त्वम् । जम्बूफलानीव तदा निरास्थस्तालेषु खेलन्भगवन् निरास्थः ॥ 53.6 ॥
tadīyabhṛtyānapi jambukatvenopāgatānagrajasaṃyutastvam . jambūphalānīva tadā nirāsthastāleṣu khelanbhagavan nirāsthaḥ .. 53.6 ..
विनिघ्नति त्वय्यथ जम्बुकौघं सनामकत्वाद्वरुणस्तदानीम् । भयाकुलो जम्बुकनामधेयं श्रुतिप्रसिद्धं व्यधितेति मन्ये ॥ 53.7 ॥
vinighnati tvayyatha jambukaughaṃ sanāmakatvādvaruṇastadānīm . bhayākulo jambukanāmadheyaṃ śrutiprasiddhaṃ vyadhiteti manye .. 53.7 ..
तवावतारस्य फलं मुरारे सञ्जातमद्येति सुरैर्नुतस्त्वम् । सत्यं फलं जातमिहेति हासी बालैः समं तालफलान्यभुङ्क्थाः ॥ 53.8 ॥
tavāvatārasya phalaṃ murāre sañjātamadyeti surairnutastvam . satyaṃ phalaṃ jātamiheti hāsī bālaiḥ samaṃ tālaphalānyabhuṅkthāḥ .. 53.8 ..
मधुद्रवस्रुन्ति बृहन्ति तानि फलानि मेदोभरभृन्ति भुक्त्वा । तृप्तैश्च दृप्तैर्भवनं फलौघं वहद्भिरागाः खलु बालकैस्त्वम् ॥ 53.9 ॥
madhudravasrunti bṛhanti tāni phalāni medobharabhṛnti bhuktvā . tṛptaiśca dṛptairbhavanaṃ phalaughaṃ vahadbhirāgāḥ khalu bālakaistvam .. 53.9 ..
हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः । जयेति जीवेति नुतो विभो त्वं मरुत्पुराधीश्वर पाहि रोगात् ॥ 53.10 ॥
hato hato dhenuka ityupetya phalānyadadbhirmadhurāṇi lokaiḥ . jayeti jīveti nuto vibho tvaṃ marutpurādhīśvara pāhi rogāt .. 53.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In