त्वत्सेवोत्कः सौभारिर्नाम पूर्वं कालिन्द्यन्तर्द्वादशाब्दं तपस्यन् । मीनव्राते स्नेहवान्भोगलोले तार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥ 54.1 ॥
tvatsevotkaḥ saubhārirnāma pūrvaṃ kālindyantardvādaśābdaṃ tapasyan | mīnavrāte snehavānbhogalole tārkṣyaṃ sākṣādaikṣatāgre kadācit || 54.1 ||
त्वद्वाहं तं सक्षुधं तृक्षसूनुं मीनं कञ्चिज्जक्षतं लक्षयन् सः । तप्तश्चित्ते शप्तवानत्र चेत्त्वं जन्तून् भोक्ता जीवितं चापि मोक्ता ॥ 54.2 ॥
tvadvāhaṃ taṃ sakṣudhaṃ tṛkṣasūnuṃ mīnaṃ kañcijjakṣataṃ lakṣayan saḥ | taptaścitte śaptavānatra cettvaṃ jantūn bhoktā jīvitaṃ cāpi moktā || 54.2 ||
तस्मिन्काले काइयः क्ष्वेळदर्पात्सर्पारातेः कल्पितं भागमश्नन् । तेन क्रोधात्त्वत्पदाम्भोजभाजा पक्षक्षिप्तस्तद्दुरापं पयोऽगात् ॥ 54.3 ॥
tasminkāle kāiyaḥ kṣveळdarpātsarpārāteḥ kalpitaṃ bhāgamaśnan | tena krodhāttvatpadāmbhojabhājā pakṣakṣiptastaddurāpaṃ payo'gāt || 54.3 ||
घोरे तस्मिन्सूरजानीरवासे तीरे वृक्षा विक्षताः क्ष्वेळवेगात् । पक्षिव्राताः पेतुरभ्रे पतन्तः कारुण्यार्द्रं त्वन्मनस्तेन जातम् ॥ 54.4 ॥
ghore tasminsūrajānīravāse tīre vṛkṣā vikṣatāḥ kṣveळvegāt | pakṣivrātāḥ peturabhre patantaḥ kāruṇyārdraṃ tvanmanastena jātam || 54.4 ||
काले तस्मिन्नेकदा सीरपाणिं मुक्त्वा याते यामुनं काननान्तम् । त्वय्युद्दामग्रीष्मभीष्मोष्मतप्ता गोगोपाला व्यापिबन् क्ष्वेळतोयम् ॥ 54.5 ॥
kāle tasminnekadā sīrapāṇiṃ muktvā yāte yāmunaṃ kānanāntam | tvayyuddāmagrīṣmabhīṣmoṣmataptā gogopālā vyāpiban kṣveळtoyam || 54.5 ||
नश्यज्जीवान् विच्युतान् क्ष्मातले तान् विश्वान् पश्यन्नच्युत त्वं दयार्द्रः । प्राप्योपान्तं जीवयामासिथ द्राक् पीयूषाम्भोवर्षिभिः श्रीकटाक्षैः ॥ 54.6 ॥
naśyajjīvān vicyutān kṣmātale tān viśvān paśyannacyuta tvaṃ dayārdraḥ | prāpyopāntaṃ jīvayāmāsitha drāk pīyūṣāmbhovarṣibhiḥ śrīkaṭākṣaiḥ || 54.6 ||
किं किं जातो हर्षवर्षातिरेकः सर्वाङ्गेष्वित्युत्थिता गोपसङ्घाः । दृष्ट्वाऽग्रे त्वां त्वत्कृतं तद्विदन्तस्त्वामालिङ्गन् दृष्टनानाप्रभावाः ॥ 54.7 ॥
kiṃ kiṃ jāto harṣavarṣātirekaḥ sarvāṅgeṣvityutthitā gopasaṅghāḥ | dṛṣṭvā'gre tvāṃ tvatkṛtaṃ tadvidantastvāmāliṅgan dṛṣṭanānāprabhāvāḥ || 54.7 ||
गावश्चैवं लब्धजीवाः क्षणेन स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् । द्रागावव्रुः सर्वतो हर्षबाष्पं व्यामुञ्चन्त्यो मन्दमुद्यन्निनादाः ॥ 54.8 ॥
gāvaścaivaṃ labdhajīvāḥ kṣaṇena sphītānandāstvāṃ ca dṛṣṭvā purastāt | drāgāvavruḥ sarvato harṣabāṣpaṃ vyāmuñcantyo mandamudyanninādāḥ || 54.8 ||
रोमाञ्चोऽयं सर्वतो नः शरीरे भूयस्यन्तः काचिदानन्दमूर्छा । आश्चर्योऽयं क्ष्वेळवेगो मुकुन्देत्युक्तो गोपैर्नन्दितो वन्दितोऽभूः ॥ 54.9 ॥
romāñco'yaṃ sarvato naḥ śarīre bhūyasyantaḥ kācidānandamūrchā | āścaryo'yaṃ kṣveळvego mukundetyukto gopairnandito vandito'bhūḥ || 54.9 ||
एवं भक्तान्मुक्तजीवानपि त्वं मुग्धापाङ्कैरस्तरोगांस्तनोषि । तादृग्भूतस्फीतकारुण्यभूमा रोगात्पाया वायुगेहाधिनाथ ॥ 54.10 ॥
evaṃ bhaktānmuktajīvānapi tvaṃ mugdhāpāṅkairastarogāṃstanoṣi | tādṛgbhūtasphītakāruṇyabhūmā rogātpāyā vāyugehādhinātha || 54.10 ||