| |
|

This overlay will guide you through the buttons:

अथ वारिणि घोरतरं फणिनंप्रतिवारयितुं कृतधीर्भगवन् । द्रुतमारिथ तीरगनीपतरुंविषमारुतशोषितपर्णचयम् ॥ 55.1 ॥
अथ वारिणि घोरतरम् फणिनम् प्रतिवारयितुम् कृत-धीः भगवन् । द्रुतम् आरिथ तीरग-नीप-तरुम् विष-मारुत-शोषित-पर्ण-चयम् ॥ ५५।१ ॥
atha vāriṇi ghorataram phaṇinam prativārayitum kṛta-dhīḥ bhagavan . drutam āritha tīraga-nīpa-tarum viṣa-māruta-śoṣita-parṇa-cayam .. 55.1 ..
अधिरुह्य पदाम्बुरुहेण चतं नवपल्लवतुल्यमनोज्ञरुचा । ह्रदवारिणि दूरतरं न्यपतःपरिघूर्णितघोरतरङ्गगणे ॥ 55.2 ॥
अधिरुह्य पद-अम्बुरुहेण नव-पल्लव-तुल्य-मनोज्ञ-रुचा । ह्रद-वारिणि दूरतरम् न्यपतत् परिघूर्णित-घोर-तरङ्ग-गणे ॥ ५५।२ ॥
adhiruhya pada-amburuheṇa nava-pallava-tulya-manojña-rucā . hrada-vāriṇi dūrataram nyapatat parighūrṇita-ghora-taraṅga-gaṇe .. 55.2 ..
भुवनत्रयभारभृतो भवतोगुरुभारविकम्पिविजृम्भिजला । परिमज्जयति स्म धनुःशतकंतटिनी झटिति स्फुटघोषवती ॥ 55.3 ॥
भुवनत्रय-भार-भृतः भवतः गुरु-भार-विकम्पि-विजृम्भि-जला । परिमज्जयति स्म धनुः-शत-कंतटिनी झटिति स्फुट-घोषवती ॥ ५५।३ ॥
bhuvanatraya-bhāra-bhṛtaḥ bhavataḥ guru-bhāra-vikampi-vijṛmbhi-jalā . parimajjayati sma dhanuḥ-śata-kaṃtaṭinī jhaṭiti sphuṭa-ghoṣavatī .. 55.3 ..
अथ दिक्षु विदिक्षु परिक्षुभित-भ्रमितोदरवारिनिनादभरैः । उदकादुदगादुरगाधिपति-स्त्वदुपान्तमशान्तरुषान्धमनाः ॥ 55.4 ॥
अथ दिक्षु विदिक्षु परिक्षुभित-भ्रमित-उदर-वारि-निनाद-भरैः । उदकात् उदगात् उरग-अधिपतिः त्वद्-उपान्तम् अशान्त-रुषा अन्ध-मनाः ॥ ५५।४ ॥
atha dikṣu vidikṣu parikṣubhita-bhramita-udara-vāri-nināda-bharaiḥ . udakāt udagāt uraga-adhipatiḥ tvad-upāntam aśānta-ruṣā andha-manāḥ .. 55.4 ..
फणशृङ्गसहस्रविनिस्सृमर-ज्वलदग्निकणोग्रविषाम्बुधरम् । पुरतः फणिनं समलोकयथाबहुशृङ्गिणमञ्जनशैलमिव ॥ 55.5 ॥
फण-शृङ्ग-सहस्र-विनिस्सृमर-ज्वलत्-अग्नि-कणा-उग्र-विष-अम्बुधरम् । पुरतस् फणिनम् समलोकयथा बहु-शृङ्गिणम् अञ्जन-शैलम् इव ॥ ५५।५ ॥
phaṇa-śṛṅga-sahasra-vinissṛmara-jvalat-agni-kaṇā-ugra-viṣa-ambudharam . puratas phaṇinam samalokayathā bahu-śṛṅgiṇam añjana-śailam iva .. 55.5 ..
ज्वलदक्षिपरिक्षरदुग्रविष-श्वसनोष्मभरः स महाभुजगः । परिदश्य भवन्तमनन्तबलंसमवेष्टयदस्फुटचेष्टमहो ॥ 55.6 ॥
ज्वलत्-अक्षि-परिक्षरत्-उग्र-विष-श्वसन-ऊष्म-भरः स महा-भुजगः । परिदश्य भवन्तम् अनन्त-बलंसम् अवेष्टयत् अस्फुट-चेष्टम् अहो ॥ ५५।६ ॥
jvalat-akṣi-parikṣarat-ugra-viṣa-śvasana-ūṣma-bharaḥ sa mahā-bhujagaḥ . paridaśya bhavantam ananta-balaṃsam aveṣṭayat asphuṭa-ceṣṭam aho .. 55.6 ..
अविलोक्य भवन्तमथाकुलितेतटगामिनि बालकधेनुगणे । व्रजगेहतलेऽप्यनिमित्तशतंसमुदीक्ष्य गता यमुनां पशुपाः ॥ 55.7 ॥
अ विलोक्य भवन्तम् अथ आकुलित-तट-गामिनि बालक-धेनु-गणे । व्रज-गेह-तले अपि अनिमित्त-शतंसम् उदीक्ष्य गताः यमुनाम् पशुपाः ॥ ५५।७ ॥
a vilokya bhavantam atha ākulita-taṭa-gāmini bālaka-dhenu-gaṇe . vraja-geha-tale api animitta-śataṃsam udīkṣya gatāḥ yamunām paśupāḥ .. 55.7 ..
अखिलेषु विभो भवदीयदशा-मवलोक्य जिहासुषु जीवभरम् । फणिबन्धनमाशु विमुच्यजवादुदगम्यत हासजुषा भवता ॥ 55.8 ॥
अखिलेषु विभो भवदीय-दशाम् अवलोक्य जिहासुषु जीव-भरम् । फणिबन्धनम् आशु विमुच्य जवात् उदगम्यत हास-जुषा भवता ॥ ५५।८ ॥
akhileṣu vibho bhavadīya-daśām avalokya jihāsuṣu jīva-bharam . phaṇibandhanam āśu vimucya javāt udagamyata hāsa-juṣā bhavatā .. 55.8 ..
अधिरुह्य ततः फणिराजफणा-न्ननृते भवता मृदुपादरुचा । कलशिञ्जितनूपुरमञ्जुमिल-त्करकङ्कणसंकुलसङ्क्वणितम् ॥ 55.9 ॥
अधिरुह्य ततस् फणि-राज-फणान् न ऋते भवता मृदु-पाद-रुचा । कल-शिञ्जित-नूपुर-मञ्जु-मिलत्-कर-कङ्कण-संकुल-सङ्क्वणितम् ॥ ५५।९ ॥
adhiruhya tatas phaṇi-rāja-phaṇān na ṛte bhavatā mṛdu-pāda-rucā . kala-śiñjita-nūpura-mañju-milat-kara-kaṅkaṇa-saṃkula-saṅkvaṇitam .. 55.9 ..
जहृषुः पशुपास्तुतुषुर्मुनयोववृषुः कुसुमानि सुरेन्द्रगणाः । त्वयि नृत्यति मारुतगेहपतेपरिपाहि स मां त्वमदान्तगदात् ॥ 55.10 ॥
जहृषुः पशुपाः तुतुषुः मुनयः ववृषुः कुसुमानि सुर-इन्द्र-गणाः । त्वयि नृत्यति मारुत-गेह-पते परिपाहि स माम् त्वम् अदान्त-गदात् ॥ ५५।१० ॥
jahṛṣuḥ paśupāḥ tutuṣuḥ munayaḥ vavṛṣuḥ kusumāni sura-indra-gaṇāḥ . tvayi nṛtyati māruta-geha-pate paripāhi sa mām tvam adānta-gadāt .. 55.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In