| |
|

This overlay will guide you through the buttons:

अथ वारिणि घोरतरं फणिनंप्रतिवारयितुं कृतधीर्भगवन् । द्रुतमारिथ तीरगनीपतरुंविषमारुतशोषितपर्णचयम् ॥ 55.1 ॥
atha vāriṇi ghorataraṃ phaṇinaṃprativārayituṃ kṛtadhīrbhagavan . drutamāritha tīraganīpataruṃviṣamārutaśoṣitaparṇacayam .. 55.1 ..
अधिरुह्य पदाम्बुरुहेण चतं नवपल्लवतुल्यमनोज्ञरुचा । ह्रदवारिणि दूरतरं न्यपतःपरिघूर्णितघोरतरङ्गगणे ॥ 55.2 ॥
adhiruhya padāmburuheṇa cataṃ navapallavatulyamanojñarucā . hradavāriṇi dūrataraṃ nyapataḥparighūrṇitaghorataraṅgagaṇe .. 55.2 ..
भुवनत्रयभारभृतो भवतोगुरुभारविकम्पिविजृम्भिजला । परिमज्जयति स्म धनुःशतकंतटिनी झटिति स्फुटघोषवती ॥ 55.3 ॥
bhuvanatrayabhārabhṛto bhavatogurubhāravikampivijṛmbhijalā . parimajjayati sma dhanuḥśatakaṃtaṭinī jhaṭiti sphuṭaghoṣavatī .. 55.3 ..
अथ दिक्षु विदिक्षु परिक्षुभित-भ्रमितोदरवारिनिनादभरैः । उदकादुदगादुरगाधिपति-स्त्वदुपान्तमशान्तरुषान्धमनाः ॥ 55.4 ॥
atha dikṣu vidikṣu parikṣubhita-bhramitodaravārininādabharaiḥ . udakādudagāduragādhipati-stvadupāntamaśāntaruṣāndhamanāḥ .. 55.4 ..
फणशृङ्गसहस्रविनिस्सृमर-ज्वलदग्निकणोग्रविषाम्बुधरम् । पुरतः फणिनं समलोकयथाबहुशृङ्गिणमञ्जनशैलमिव ॥ 55.5 ॥
phaṇaśṛṅgasahasravinissṛmara-jvaladagnikaṇograviṣāmbudharam . purataḥ phaṇinaṃ samalokayathābahuśṛṅgiṇamañjanaśailamiva .. 55.5 ..
ज्वलदक्षिपरिक्षरदुग्रविष-श्वसनोष्मभरः स महाभुजगः । परिदश्य भवन्तमनन्तबलंसमवेष्टयदस्फुटचेष्टमहो ॥ 55.6 ॥
jvaladakṣiparikṣaradugraviṣa-śvasanoṣmabharaḥ sa mahābhujagaḥ . paridaśya bhavantamanantabalaṃsamaveṣṭayadasphuṭaceṣṭamaho .. 55.6 ..
अविलोक्य भवन्तमथाकुलितेतटगामिनि बालकधेनुगणे । व्रजगेहतलेऽप्यनिमित्तशतंसमुदीक्ष्य गता यमुनां पशुपाः ॥ 55.7 ॥
avilokya bhavantamathākulitetaṭagāmini bālakadhenugaṇe . vrajagehatale'pyanimittaśataṃsamudīkṣya gatā yamunāṃ paśupāḥ .. 55.7 ..
अखिलेषु विभो भवदीयदशा-मवलोक्य जिहासुषु जीवभरम् । फणिबन्धनमाशु विमुच्यजवादुदगम्यत हासजुषा भवता ॥ 55.8 ॥
akhileṣu vibho bhavadīyadaśā-mavalokya jihāsuṣu jīvabharam . phaṇibandhanamāśu vimucyajavādudagamyata hāsajuṣā bhavatā .. 55.8 ..
अधिरुह्य ततः फणिराजफणा-न्ननृते भवता मृदुपादरुचा । कलशिञ्जितनूपुरमञ्जुमिल-त्करकङ्कणसंकुलसङ्क्वणितम् ॥ 55.9 ॥
adhiruhya tataḥ phaṇirājaphaṇā-nnanṛte bhavatā mṛdupādarucā . kalaśiñjitanūpuramañjumila-tkarakaṅkaṇasaṃkulasaṅkvaṇitam .. 55.9 ..
जहृषुः पशुपास्तुतुषुर्मुनयोववृषुः कुसुमानि सुरेन्द्रगणाः । त्वयि नृत्यति मारुतगेहपतेपरिपाहि स मां त्वमदान्तगदात् ॥ 55.10 ॥
jahṛṣuḥ paśupāstutuṣurmunayovavṛṣuḥ kusumāni surendragaṇāḥ . tvayi nṛtyati mārutagehapateparipāhi sa māṃ tvamadāntagadāt .. 55.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In