| |
|

This overlay will guide you through the buttons:

रामसखः क्वापि दिने कामद भगवन् गतो भवान्विपिनम् । सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषः ॥ 57.1 ॥
rāmasakhaḥ kvāpi dine kāmada bhagavan gato bhavānvipinam . sūnubhirapi gopānāṃ dhenubhirabhisaṃvṛto lasadveṣaḥ .. 57.1 ..
सन्दर्शयन्बलाय स्वैरं बृन्दावनश्रियं विमलाम् । काण्डीरैः सह बालैर्भाण्डीरकमागमो वटं क्रीडन् ॥ 57.2 ॥
sandarśayanbalāya svairaṃ bṛndāvanaśriyaṃ vimalām . kāṇḍīraiḥ saha bālairbhāṇḍīrakamāgamo vaṭaṃ krīḍan .. 57.2 ..
तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः । दैत्यः प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे ॥ 57.3 ॥
tāvattāvakanidhanaspṛhayālurgopamūrtiradayāluḥ . daityaḥ pralambanāmā pralambabāhuṃ bhavantamāpede .. 57.3 ..
जानन्नप्यविजानन्निव तेन समं निबद्धसौहार्दः । वटनिकटे पटुपशुपव्याबद्धं द्वन्द्वयुद्धमारब्धाः ॥ 57.4 ॥
jānannapyavijānanniva tena samaṃ nibaddhasauhārdaḥ . vaṭanikaṭe paṭupaśupavyābaddhaṃ dvandvayuddhamārabdhāḥ .. 57.4 ..
गोपान्विभज्य तन्वन्सङ्घं बलभद्रकं भवत्कमपि । त्वद्बलभीरुं दैत्यं त्वद्बलगतमन्वमन्यथा भगवन् ॥ 57.5 ॥
gopānvibhajya tanvansaṅghaṃ balabhadrakaṃ bhavatkamapi . tvadbalabhīruṃ daityaṃ tvadbalagatamanvamanyathā bhagavan .. 57.5 ..
कल्पितविजेतृवहने समरे परयूथगं स्वदयिततरम् । श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ॥ 57.6 ॥
kalpitavijetṛvahane samare parayūthagaṃ svadayitataram . śrīdāmānamadhatthāḥ parājito bhaktadāsatāṃ prathayan .. 57.6 ..
एवं बहुषु विभूमन् बालेषु वहत्सु वाह्यमानेषु । रामविजितः प्रलम्बो जहार तं दूरतो भवद्भीत्या ॥ 57.7 ॥
evaṃ bahuṣu vibhūman bāleṣu vahatsu vāhyamāneṣu . rāmavijitaḥ pralambo jahāra taṃ dūrato bhavadbhītyā .. 57.7 ..
त्वद्दूरं गमयन्तं तं दृष्ट्वा हलिनि विहितगरिमभरे । दैत्यः स्वरूपमागाद्यद्रूपात्स हि बलोऽपि चकितोऽभूत् ॥ 57.8 ॥
tvaddūraṃ gamayantaṃ taṃ dṛṣṭvā halini vihitagarimabhare . daityaḥ svarūpamāgādyadrūpātsa hi balo'pi cakito'bhūt .. 57.8 ..
उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दूरतो रामः । विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनम् ॥ 57.9 ॥
uccatayā daityatanostvanmukhamālokya dūrato rāmaḥ . vigatabhayo dṛḍhamuṣṭyā bhṛśaduṣṭaṃ sapadi piṣṭavānenam .. 57.9 ..
हत्वा दानववीरं प्राप्तं बलमालिलिङ्गिथ प्रेम्णा । तावन्मिळतोर्युवयोः शिरसि कृता पुष्पवृष्टिरमरगणैः ॥ 57.10 ॥
hatvā dānavavīraṃ prāptaṃ balamāliliṅgitha premṇā . tāvanmil̤atoryuvayoḥ śirasi kṛtā puṣpavṛṣṭiramaragaṇaiḥ .. 57.10 ..
आलम्बो भुवनानां प्रालम्बं निधनमेवमारचयन् । कालं विहाय सद्यो लोलम्बरुचे हरे हरेः क्लेशान् ॥ 57.11 ॥
ālambo bhuvanānāṃ prālambaṃ nidhanamevamāracayan . kālaṃ vihāya sadyo lolambaruce hare hareḥ kleśān .. 57.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In