| |
|

This overlay will guide you through the buttons:

त्वद्वपुर्नवकलायकोमळं प्रेमदोहनमशेषमोहनम् । ब्रह्मा तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ॥ 59.1 ॥
tvadvapurnavakalāyakomal̤aṃ premadohanamaśeṣamohanam . brahmā tattvaparacinmudātmakaṃ vīkṣya sammumuhuranvahaṃ striyaḥ .. 59.1 ..
मन्मथोन्मथितमानसाः क्रमात्त्वद्विलोकनरतास्ततस्ततः । गोपिकास्तव न सेहिरे हरे काननोपगतिमप्यहर्मुखे ॥ 59.2 ॥
manmathonmathitamānasāḥ kramāttvadvilokanaratāstatastataḥ . gopikāstava na sehire hare kānanopagatimapyaharmukhe .. 59.2 ..
निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः । वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाभिरेमिरे ॥ 59.3 ॥
nirgate bhavati dattadṛṣṭayastvadgatena manasā mṛgekṣaṇāḥ . veṇunādamupakarṇya dūratastvadvilāsakathayābhiremire .. 59.3 ..
काननान्तमितवान्भवानपि स्निग्धपादपतले मनोरमे । व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनाळिकाम् ॥ 59.4 ॥
kānanāntamitavānbhavānapi snigdhapādapatale manorame . vyatyayākalitapādamāsthitaḥ pratyapūrayata veṇunāl̤ikām .. 59.4 ..
मारबाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलम् । द्रावणं च दृषदामपि प्रभो तावकं व्यजनि वेणुकूजितम् ॥ 59.5 ॥
mārabāṇadhutakhecarīkulaṃ nirvikārapaśupakṣimaṇḍalam . drāvaṇaṃ ca dṛṣadāmapi prabho tāvakaṃ vyajani veṇukūjitam .. 59.5 ..
वेणुरन्ध्रतरलाङ्गुलीदलं ताळसञ्चलितपादपल्लवम् । तत्स्थितं तव परोक्षमप्यहो संविचिन्त्य मुमुहुर्व्रजाङ्गनाः ॥ 59.6 ॥
veṇurandhrataralāṅgulīdalaṃ tāl̤asañcalitapādapallavam . tatsthitaṃ tava parokṣamapyaho saṃvicintya mumuhurvrajāṅganāḥ .. 59.6 ..
निर्विशङ्कभवदङ्गदर्शिनीः खेचरीः खगमृगान्पशूनपि । त्वत्पदप्रणयि काननं च ताः धन्यधन्यमिति नन्वमानयन् ॥ 59.7 ॥
nirviśaṅkabhavadaṅgadarśinīḥ khecarīḥ khagamṛgānpaśūnapi . tvatpadapraṇayi kānanaṃ ca tāḥ dhanyadhanyamiti nanvamānayan .. 59.7 ..
आपिषेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा । दूरतो बत कृतं दुराशयेत्याकुला मुहुरिमाः समामुहन् ॥ 59.8 ॥
āpiṣeyamadharāmṛtaṃ kadā veṇubhuktarasaśeṣamekadā . dūrato bata kṛtaṃ durāśayetyākulā muhurimāḥ samāmuhan .. 59.8 ..
प्रत्यहं च पुनरित्थमङ्गनाश्चित्तयोनिजनितादनुग्रहात् । बद्धरागविवशास्त्वयि प्रभो नित्यमापुरिह कृत्यमूढताम् ॥ 59.9 ॥
pratyahaṃ ca punaritthamaṅganāścittayonijanitādanugrahāt . baddharāgavivaśāstvayi prabho nityamāpuriha kṛtyamūḍhatām .. 59.9 ..
रागस्तावज्जायते हि स्वभावान्मोक्षोपाये यत्नतः स्यान्न वा स्यात् । तासां त्वेकं तद्द्वयं लब्धमासीद्भाग्यं भाग्यं पाहि मां मारुतेश ॥ 59.10 ॥
rāgastāvajjāyate hi svabhāvānmokṣopāye yatnataḥ syānna vā syāt . tāsāṃ tvekaṃ taddvayaṃ labdhamāsīdbhāgyaṃ bhāgyaṃ pāhi māṃ māruteśa .. 59.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In