निश्शेष-विश्व-रचना च कटाक्ष-मोक्षः कर्णौ दिशः अश्वि-युगलम् तव नासिके द्वे । लोभ-त्रपे च भगवन् अधर-उत्तर-उष्ठौ तारा-गणः च दशनाः शमनः च दंष्ट्रा ॥ ६।५ ॥
TRANSLITERATION
niśśeṣa-viśva-racanā ca kaṭākṣa-mokṣaḥ karṇau diśaḥ aśvi-yugalam tava nāsike dve . lobha-trape ca bhagavan adhara-uttara-uṣṭhau tārā-gaṇaḥ ca daśanāḥ śamanaḥ ca daṃṣṭrā .. 6.5 ..