| |
|

This overlay will guide you through the buttons:

एवं cअतुर्दशजगन्मयतां गतस्य पातालमीश तव पादतलं वदन्ति । पादोर्ध्वदेशमपि देव रसातलं ते गुल्फद्वयं खलु महातलमद्भुतात्मन् ॥ 6.1 ॥
एवम् चतुर्दश-जगत्-मय-ताम् गतस्य पातालम् ईश तव पाद-तलम् वदन्ति । पाद-ऊर्ध्व-देशम् अपि देव रसातलम् ते गुल्फ-द्वयम् खलु महा-तलम् अद्भुत-आत्मन् ॥ ६।१ ॥
evam caturdaśa-jagat-maya-tām gatasya pātālam īśa tava pāda-talam vadanti . pāda-ūrdhva-deśam api deva rasātalam te gulpha-dvayam khalu mahā-talam adbhuta-ātman .. 6.1 ..
जङ्घे तलातलमथो सुतलं cअ जानू किञ्cओरुभागयुगळं वितलातले द्वे । क्षोणीतलं जघनमम्बरमङ्ग नाभि र्वक्षश्cअ शक्रनिलयस्तव cअक्रपाणे ॥ 6.2 ॥
जङ्घे तलातलम् अथो सुतलम् च जानू किञ्च ऊरु-भाग-युगलम् वितलातले द्वे । क्षोणी-तलम् जघनम् अम्बरम् अङ्ग नाभि र्वक्षः च शक्र-निलयः तव चक्रपाणे ॥ ६।२ ॥
jaṅghe talātalam atho sutalam ca jānū kiñca ūru-bhāga-yugalam vitalātale dve . kṣoṇī-talam jaghanam ambaram aṅga nābhi rvakṣaḥ ca śakra-nilayaḥ tava cakrapāṇe .. 6.2 ..
फालं शिरस्तव समस्तमयस्य सत्यम । एवं जगन्मयतनो जगदाश्cइतैर प्यन्यैर्निबद्धवपुषे भगवन्नमस्ते ॥ 6.3 ॥
फालम् शिरः तव समस्त-मयस्य सत्यम । एवम् जगत्-मय-तनः जगदाश्चितैः अ पि अन्यैः निबद्ध-वपुषे भगवन् नमः ते ॥ ६।३ ॥
phālam śiraḥ tava samasta-mayasya satyama . evam jagat-maya-tanaḥ jagadāścitaiḥ a pi anyaiḥ nibaddha-vapuṣe bhagavan namaḥ te .. 6.3 ..
त्वद्ब्रह्मरन्ध्रपदमीश्वर विश्वकन्द छन्दांसि केशव घनास्तव केशपाशाः । उल्लासिcइल्लियुगळं दृहिणस्य गेहं पक्ष्माणि रात्रिदिवसौ सविता cअ नेत्रे ॥ 6.4 ॥
त्वद्-ब्रह्मरन्ध्र-पदम् ईश्वर विश्व-कन्द छन्दांसि केशव घनाः तव केशपाशाः । उल्लासि-चिल्लि-युगळम् दृहिणस्य गेहम् पक्ष्माणि रात्रि-दिवसौ सविता च नेत्रे ॥ ६।४ ॥
tvad-brahmarandhra-padam īśvara viśva-kanda chandāṃsi keśava ghanāḥ tava keśapāśāḥ . ullāsi-cilli-yugal̤am dṛhiṇasya geham pakṣmāṇi rātri-divasau savitā ca netre .. 6.4 ..
निश्शेषविश्वरcअना cअ कटाक्षमोक्षः कर्णौ दिशोऽश्वियुगळं तव नासिके द्वे । लोभत्रपे cअ भगवन्नधरोत्तरोष्ठौ तारागणश्cअ दशनाः शमनश्cअ दंष्ट्रा ॥ 6.5 ॥
निश्शेष-विश्व-रचना च कटाक्ष-मोक्षः कर्णौ दिशः अश्वि-युगलम् तव नासिके द्वे । लोभ-त्रपे च भगवन् अधर-उत्तर-उष्ठौ तारा-गणः च दशनाः शमनः च दंष्ट्रा ॥ ६।५ ॥
niśśeṣa-viśva-racanā ca kaṭākṣa-mokṣaḥ karṇau diśaḥ aśvi-yugalam tava nāsike dve . lobha-trape ca bhagavan adhara-uttara-uṣṭhau tārā-gaṇaḥ ca daśanāḥ śamanaḥ ca daṃṣṭrā .. 6.5 ..
माया विलासहसितं श्वसितं समीरो जिह्वा जलं वcअनमीश शकुन्तपङ्क्तिः । सिद्धादयस्स्वरगणा मुखरन्ध्रमग्नि र्देवा भुजाः स्तनयुगं तव धर्मदेवः ॥ 6.6 ॥
माया विलास-हसितम् श्वसितम् समीरः जिह्वा जलम् वचनम् ईश शकुन्त-पङ्क्तिः । सिद्ध-आदयः स्वर-गणाः मुख-रन्ध्रम् अग्नि र्देवाः भुजाः स्तन-युगम् तव धर्मदेवः ॥ ६।६ ॥
māyā vilāsa-hasitam śvasitam samīraḥ jihvā jalam vacanam īśa śakunta-paṅktiḥ . siddha-ādayaḥ svara-gaṇāḥ mukha-randhram agni rdevāḥ bhujāḥ stana-yugam tava dharmadevaḥ .. 6.6 ..
पृष्ठं त्वधर्म इह देव मनस्सुधांशु रयक्तमेव हृदयांबुजमम्बुजाक्ष । कुक्षिस्समुद्रनिवहा वसनं तु सन्ध्ये शेफः प्रजापतिरसौ वृषणौ cअ मित्रः ॥ 6.7 ॥
पृष्ठम् तु अधर्मः इह देव मनः सुधा-अंशु हृदय-अंबुजम् अम्बुज-अक्ष । कुक्षिः समुद्र-निवहाः वसनम् तु सन्ध्ये शेफः प्रजापतिः असौ वृषणौ च मित्रः ॥ ६।७ ॥
pṛṣṭham tu adharmaḥ iha deva manaḥ sudhā-aṃśu hṛdaya-aṃbujam ambuja-akṣa . kukṣiḥ samudra-nivahāḥ vasanam tu sandhye śephaḥ prajāpatiḥ asau vṛṣaṇau ca mitraḥ .. 6.7 ..
श्रोणिस्थलं मृगगणाः पदयोर्नखास्ते हस्त्युष्ट्रसैन्धवमुखा गमनं तु कालः । विप्रादिवर्णभवनं वदनाब्जबाहु cआरूरुयुग्मcअरणं करुणांबुधे ते ॥ 6.8 ॥
श्रोणि-स्थलम् मृग-गणाः पदयोः नखाः ते हस्ति-उष्ट्र-सैन्धव-मुखाः गमनम् तु कालः । विप्र-आदि-वर्ण-भवनम् वदन-अब्ज-बाहु चारु-ऊरु-युग्म-चरणम् करुणा-अम्बुधे ते ॥ ६।८ ॥
śroṇi-sthalam mṛga-gaṇāḥ padayoḥ nakhāḥ te hasti-uṣṭra-saindhava-mukhāḥ gamanam tu kālaḥ . vipra-ādi-varṇa-bhavanam vadana-abja-bāhu cāru-ūru-yugma-caraṇam karuṇā-ambudhe te .. 6.8 ..
संसारcअक्रमयि cअक्रधर क्रियास्ते वीर्यं महासुरगणोऽस्थिकुलानि शैलाः । नाड्यस्सरित्समुदयस्तरवश्cअ रोम जीयादिदं वपुरनिर्वcअनीयमीश ॥ 6.9 ॥
संसार-चक्र-मयि चक्रधर क्रियाः ते वीर्यम् महा-असुर-गणः अस्थि-कुलानि शैलाः । नाड्यः सरित्-समुदयः तरवः च रोम जीयात् इदम् वपुः अनिर्वचनीयम् ईश ॥ ६।९ ॥
saṃsāra-cakra-mayi cakradhara kriyāḥ te vīryam mahā-asura-gaṇaḥ asthi-kulāni śailāḥ . nāḍyaḥ sarit-samudayaḥ taravaḥ ca roma jīyāt idam vapuḥ anirvacanīyam īśa .. 6.9 ..
ईदृग्जगन्मयवपुस्तव कर्मभाजां कर्मावसानसमये स्मरणीयमाहुः । तस्यान्तरात्मवपुषे विमलात्मने ते वातालयाधिप नमोऽस्तु निरुन्धि रोगान् ॥ 6.10 ॥
ईदृश् जगत्-मय-वपुः तव कर्म-भाजाम् कर्म-अवसान-समये स्मरणीयम् आहुः । तस्य अन्तरात्म-वपुषे विमल-आत्मने ते वातालय-अधिप नमः अस्तु निरुन्धि रोगान् ॥ ६।१० ॥
īdṛś jagat-maya-vapuḥ tava karma-bhājām karma-avasāna-samaye smaraṇīyam āhuḥ . tasya antarātma-vapuṣe vimala-ātmane te vātālaya-adhipa namaḥ astu nirundhi rogān .. 6.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In