| |
|

This overlay will guide you through the buttons:

एवं cअतुर्दशजगन्मयतां गतस्य पातालमीश तव पादतलं वदन्ति । पादोर्ध्वदेशमपि देव रसातलं ते गुल्फद्वयं खलु महातलमद्भुतात्मन् ॥ 6.1 ॥
evaṃ caturdaśajaganmayatāṃ gatasya pātālamīśa tava pādatalaṃ vadanti . pādordhvadeśamapi deva rasātalaṃ te gulphadvayaṃ khalu mahātalamadbhutātman .. 6.1 ..
जङ्घे तलातलमथो सुतलं cअ जानू किञ्cओरुभागयुगळं वितलातले द्वे । क्षोणीतलं जघनमम्बरमङ्ग नाभि र्वक्षश्cअ शक्रनिलयस्तव cअक्रपाणे ॥ 6.2 ॥
jaṅghe talātalamatho sutalaṃ ca jānū kiñcorubhāgayugal̤aṃ vitalātale dve . kṣoṇītalaṃ jaghanamambaramaṅga nābhi rvakṣaśca śakranilayastava cakrapāṇe .. 6.2 ..
फालं शिरस्तव समस्तमयस्य सत्यम । एवं जगन्मयतनो जगदाश्cइतैर प्यन्यैर्निबद्धवपुषे भगवन्नमस्ते ॥ 6.3 ॥
phālaṃ śirastava samastamayasya satyama . evaṃ jaganmayatano jagadāścitaira pyanyairnibaddhavapuṣe bhagavannamaste .. 6.3 ..
त्वद्ब्रह्मरन्ध्रपदमीश्वर विश्वकन्द छन्दांसि केशव घनास्तव केशपाशाः । उल्लासिcइल्लियुगळं दृहिणस्य गेहं पक्ष्माणि रात्रिदिवसौ सविता cअ नेत्रे ॥ 6.4 ॥
tvadbrahmarandhrapadamīśvara viśvakanda chandāṃsi keśava ghanāstava keśapāśāḥ . ullāsicilliyugal̤aṃ dṛhiṇasya gehaṃ pakṣmāṇi rātridivasau savitā ca netre .. 6.4 ..
निश्शेषविश्वरcअना cअ कटाक्षमोक्षः कर्णौ दिशोऽश्वियुगळं तव नासिके द्वे । लोभत्रपे cअ भगवन्नधरोत्तरोष्ठौ तारागणश्cअ दशनाः शमनश्cअ दंष्ट्रा ॥ 6.5 ॥
niśśeṣaviśvaracanā ca kaṭākṣamokṣaḥ karṇau diśo'śviyugal̤aṃ tava nāsike dve . lobhatrape ca bhagavannadharottaroṣṭhau tārāgaṇaśca daśanāḥ śamanaśca daṃṣṭrā .. 6.5 ..
माया विलासहसितं श्वसितं समीरो जिह्वा जलं वcअनमीश शकुन्तपङ्क्तिः । सिद्धादयस्स्वरगणा मुखरन्ध्रमग्नि र्देवा भुजाः स्तनयुगं तव धर्मदेवः ॥ 6.6 ॥
māyā vilāsahasitaṃ śvasitaṃ samīro jihvā jalaṃ vacanamīśa śakuntapaṅktiḥ . siddhādayassvaragaṇā mukharandhramagni rdevā bhujāḥ stanayugaṃ tava dharmadevaḥ .. 6.6 ..
पृष्ठं त्वधर्म इह देव मनस्सुधांशु रयक्तमेव हृदयांबुजमम्बुजाक्ष । कुक्षिस्समुद्रनिवहा वसनं तु सन्ध्ये शेफः प्रजापतिरसौ वृषणौ cअ मित्रः ॥ 6.7 ॥
pṛṣṭhaṃ tvadharma iha deva manassudhāṃśu rayaktameva hṛdayāṃbujamambujākṣa . kukṣissamudranivahā vasanaṃ tu sandhye śephaḥ prajāpatirasau vṛṣaṇau ca mitraḥ .. 6.7 ..
श्रोणिस्थलं मृगगणाः पदयोर्नखास्ते हस्त्युष्ट्रसैन्धवमुखा गमनं तु कालः । विप्रादिवर्णभवनं वदनाब्जबाहु cआरूरुयुग्मcअरणं करुणांबुधे ते ॥ 6.8 ॥
śroṇisthalaṃ mṛgagaṇāḥ padayornakhāste hastyuṣṭrasaindhavamukhā gamanaṃ tu kālaḥ . viprādivarṇabhavanaṃ vadanābjabāhu cārūruyugmacaraṇaṃ karuṇāṃbudhe te .. 6.8 ..
संसारcअक्रमयि cअक्रधर क्रियास्ते वीर्यं महासुरगणोऽस्थिकुलानि शैलाः । नाड्यस्सरित्समुदयस्तरवश्cअ रोम जीयादिदं वपुरनिर्वcअनीयमीश ॥ 6.9 ॥
saṃsāracakramayi cakradhara kriyāste vīryaṃ mahāsuragaṇo'sthikulāni śailāḥ . nāḍyassaritsamudayastaravaśca roma jīyādidaṃ vapuranirvacanīyamīśa .. 6.9 ..
ईदृग्जगन्मयवपुस्तव कर्मभाजां कर्मावसानसमये स्मरणीयमाहुः । तस्यान्तरात्मवपुषे विमलात्मने ते वातालयाधिप नमोऽस्तु निरुन्धि रोगान् ॥ 6.10 ॥
īdṛgjaganmayavapustava karmabhājāṃ karmāvasānasamaye smaraṇīyamāhuḥ . tasyāntarātmavapuṣe vimalātmane te vātālayādhipa namo'stu nirundhi rogān .. 6.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In