| |
|

This overlay will guide you through the buttons:

मदनातुरचेतसोऽन्वहं भवदङ्घ्रिद्वयदास्यकाम्यया । यमुनातटसीम्नि सैकतीं तरळाक्ष्यो गिरिजां समार्चिचन् ॥ 60.1 ॥
madanāturacetaso'nvahaṃ bhavadaṅghridvayadāsyakāmyayā . yamunātaṭasīmni saikatīṃ taral̤ākṣyo girijāṃ samārcican .. 60.1 ..
तव नामकथारताः समं सुदृशः प्रातरुपागताः नदीम् । उपहारशतैरपूजयन् दयितो नन्दसुतो भवेदिति ॥ 60.2 ॥
tava nāmakathāratāḥ samaṃ sudṛśaḥ prātarupāgatāḥ nadīm . upahāraśatairapūjayan dayito nandasuto bhavediti .. 60.2 ..
इति मासमुपाहितव्रतास्तरळाक्षीरभिवीक्ष्य ता भवान् । करुणामृदुलो नदीतटं समयासीत्तदनुग्रहेच्छया ॥ 60.3 ॥
iti māsamupāhitavratāstaral̤ākṣīrabhivīkṣya tā bhavān . karuṇāmṛdulo nadītaṭaṃ samayāsīttadanugrahecchayā .. 60.3 ..
नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा । यमुनाजलखेलनाकुलाः पुरतस्त्वामवलोक्य लज्जिताः ॥ 60.4 ॥
niyamāvasitau nijāmbaraṃ taṭasīmanyavamucya tāstadā . yamunājalakhelanākulāḥ puratastvāmavalokya lajjitāḥ .. 60.4 ..
त्रपया नमिताननास्वथो वनितास्वम्बरजालमन्तिके । निहितं परिगृह्य भूरुहो विटपं त्वं तरसाधिरूढवान् ॥ 60.5 ॥
trapayā namitānanāsvatho vanitāsvambarajālamantike . nihitaṃ parigṛhya bhūruho viṭapaṃ tvaṃ tarasādhirūḍhavān .. 60.5 ..
इह तावदुपेत्य नीयतां वसनं वः सुदृशो यथायथम् । इति नर्ममृदुस्मिते त्वयि व्रुवति व्यामुमुहे वधूजनैः ॥ 60.6 ॥
iha tāvadupetya nīyatāṃ vasanaṃ vaḥ sudṛśo yathāyatham . iti narmamṛdusmite tvayi vruvati vyāmumuhe vadhūjanaiḥ .. 60.6 ..
अयि जीव चिरं किशोर नस्तव दासीरवशीकरोषि किम् । प्रदिशाम्बरमम्बुजेक्षणेत्युदितस्त्वं स्मितमेव दत्तवान् ॥ 60.7 ॥
ayi jīva ciraṃ kiśora nastava dāsīravaśīkaroṣi kim . pradiśāmbaramambujekṣaṇetyuditastvaṃ smitameva dattavān .. 60.7 ..
अधिरुह्य तटं कृताञ्जलीः परिशुद्धाः स्वगतीर्निरीक्ष्य ताः । वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ॥ 60.8 ॥
adhiruhya taṭaṃ kṛtāñjalīḥ pariśuddhāḥ svagatīrnirīkṣya tāḥ . vasanānyakhilānyanugrahaṃ punarevaṃ giramapyadā mudā .. 60.8 ..
विदितं ननु वो मनीषितं वदितारस्त्विह योग्यमुत्तरम् । यमुनापुलिने सचन्द्रिकाः क्षणदा इत्यबलास्त्वमूचिवान् ॥ 60.9 ॥
viditaṃ nanu vo manīṣitaṃ vaditārastviha yogyamuttaram . yamunāpuline sacandrikāḥ kṣaṇadā ityabalāstvamūcivān .. 60.9 ..
उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृशः । प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्जं शनकैर्गृहं गताः ॥ 60.10 ॥
upakarṇya bhavanmukhacyutaṃ madhuniṣyandi vaco mṛgīdṛśaḥ . praṇayādayi vīkṣya vīkṣya te vadanābjaṃ śanakairgṛhaṃ gatāḥ .. 60.10 ..
इति नन्वनुगृह्य बल्लवीर्विपिनान्तेषु पुरेव सञ्चरन् । करुणाशिशिरो हरे हर त्वरया मे सकलामयावलिम् ॥ 60.11 ॥
iti nanvanugṛhya ballavīrvipinānteṣu pureva sañcaran . karuṇāśiśiro hare hara tvarayā me sakalāmayāvalim .. 60.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In