| |
|

This overlay will guide you through the buttons:

ददृशिरे किल तत्क्षणमक्षतस्तनितजृम्भितकम्पितदिक्तटाः । सुषमया भवदङ्गतुलां गता व्रजपदोपरि वारिधरास्त्वया ॥ 63.1 ॥
dadṛśire kila tatkṣaṇamakṣatastanitajṛmbhitakampitadiktaṭāḥ . suṣamayā bhavadaṅgatulāṃ gatā vrajapadopari vāridharāstvayā .. 63.1 ..
विपुलकरकमिश्रैस्तोयधारानिपातैर्दिशि दिशि पशुपानां मण्डले दण्ड्यमाने । कुपितहरिकृतान्नः पाहि पाहीति तेषांवचनमजित श्रुण्वन्मा बिभीतेत्यभाणीः ॥ 63.2 ॥
vipulakarakamiśraistoyadhārānipātairdiśi diśi paśupānāṃ maṇḍale daṇḍyamāne . kupitaharikṛtānnaḥ pāhi pāhīti teṣāṃvacanamajita śruṇvanmā bibhītetyabhāṇīḥ .. 63.2 ..
कुल इह खलु गोत्रो दैवतं गोत्रशत्रोर्विहतिमिह स रुन्ध्यात्को नुः वः संशायोऽस्मिन् । इति सहसितवादी देव गोवर्धनाद्रिंत्वरितमुदमुमूलो मूलतो बाल दोर्भ्याम् ॥ 63.3 ॥
kula iha khalu gotro daivataṃ gotraśatrorvihatimiha sa rundhyātko nuḥ vaḥ saṃśāyo'smin . iti sahasitavādī deva govardhanādriṃtvaritamudamumūlo mūlato bāla dorbhyām .. 63.3 ..
तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत्सिकतिलमृदुदेशे दूरतो वारितापे । परिकरपरिमिश्रान्धेनुगोपानधस्तादुपनिदधदधत्था हस्तपद्मेन शैलम् ॥ 63.4 ॥
tadanu girivarasya proddhṛtasyāsya tāvatsikatilamṛdudeśe dūrato vāritāpe . parikaraparimiśrāndhenugopānadhastādupanidadhadadhatthā hastapadmena śailam .. 63.4 ..
भवति विधृतशैले बालिकाभिर्वयस्यैरपि विहितविलासं केळिलापादिलोले । सविधमिलितधेनूरेकहस्तेन कण्दूयति सति पशुपालास्तोषमैषन्त सर्वे ॥ 63.5 ॥
bhavati vidhṛtaśaile bālikābhirvayasyairapi vihitavilāsaṃ kel̤ilāpādilole . savidhamilitadhenūrekahastena kaṇdūyati sati paśupālāstoṣamaiṣanta sarve .. 63.5 ..
अतिमहान् गिरिरेष तु वामके करसरोरुहि तं धरते चिरम् । किमिदमद्भुतमद्रिबलन्विति त्वदवलोकिभिराकथि गोपकैः ॥ 63.6 ॥
atimahān girireṣa tu vāmake karasaroruhi taṃ dharate ciram . kimidamadbhutamadribalanviti tvadavalokibhirākathi gopakaiḥ .. 63.6 ..
अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथितबाहुरसाववरोपयेत् । इति हरिस्त्वयि बद्धविगर्हणो दिवससप्तकमुग्रमवर्षयत् ॥ 63.7 ॥
ahaha dhārṣṭyamamuṣya vaṭorgiriṃ vyathitabāhurasāvavaropayet . iti haristvayi baddhavigarhaṇo divasasaptakamugramavarṣayat .. 63.7 ..
अचलति त्वयि देव पदात्पदं गलितसर्वजले च घनोत्करे । अपहृते मरुता मरुतां पतिस्त्वदभिशङ्कितधीः समुपाद्रवत् ॥ 63.8 ॥
acalati tvayi deva padātpadaṃ galitasarvajale ca ghanotkare . apahṛte marutā marutāṃ patistvadabhiśaṅkitadhīḥ samupādravat .. 63.8 ..
शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते । भुवि विभो समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥ 63.9 ॥
śamamupeyuṣi varṣabhare tadā paśupadhenukule ca vinirgate . bhuvi vibho samupāhitabhūdharaḥ pramuditaiḥ paśupaiḥ parirebhiṣe .. 63.9 ..
धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः । इति नुतस्त्रिदशैः कमलापते गुरुपुरालय पालय मां गदात् ॥ 63.10 ॥
dharaṇimeva purā dhṛtavānasi kṣitidharoddharaṇe tava kaḥ śramaḥ . iti nutastridaśaiḥ kamalāpate gurupurālaya pālaya māṃ gadāt .. 63.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In