Narayaneeyam

Dashakam 64

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः । विश्वेश्वरं त्वामभिमत्य विश्वे नन्दः भवज्जातकमन्वपृच्छन् ॥ 64.1 ॥
ālokya śailoddharaṇādirūpaṃ prabhāvamuccaistava gopalokāḥ | viśveśvaraṃ tvāmabhimatya viśve nandaḥ bhavajjātakamanvapṛcchan || 64.1 ||

Adhyaya : 649

Shloka :   1

गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः । पूर्वाधिक्स्त्वय्यनुराग एषामैधिष्ट तावद्बहुमानभारः ॥ 64.2 ॥
gargodito nirgadito nijāya vargāya tātena tava prabhāvaḥ | pūrvādhikstvayyanurāga eṣāmaidhiṣṭa tāvadbahumānabhāraḥ || 64.2 ||

Adhyaya : 650

Shloka :   2

ततोऽवमानोदिततत्त्वबोधः सुराधिराजः सह दिव्यगव्या । उपेत्य तुष्टाव स नष्टगर्वः स्पृष्ट्वा पदाब्जं मणिमौलिना ते ॥ 64.3 ॥
tato'vamānoditatattvabodhaḥ surādhirājaḥ saha divyagavyā | upetya tuṣṭāva sa naṣṭagarvaḥ spṛṣṭvā padābjaṃ maṇimaulinā te || 64.3 ||

Adhyaya : 651

Shloka :   3

स्नेहस्तुनैस्त्वां सुरभिः पयोभिर्गोविन्दनामाङ्कितमभ्यषिञ्चत् । ऐरावतोपाहृतदिव्यगङ्गापाथोभिरिन्द्रोऽपि च जातहर्षः ॥ 64.4 ॥
snehastunaistvāṃ surabhiḥ payobhirgovindanāmāṅkitamabhyaṣiñcat | airāvatopāhṛtadivyagaṅgāpāthobhirindro'pi ca jātaharṣaḥ || 64.4 ||

Adhyaya : 652

Shloka :   4

जगत्त्रयेशे त्वयि गोकुलेश तथाऽभिषिक्ते सति गोपवाटः । नोकेऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ॥ 64.5 ॥
jagattrayeśe tvayi gokuleśa tathā'bhiṣikte sati gopavāṭaḥ | noke'pi vaikuṇṭhapade'pyalabhyāṃ śriyaṃ prapede bhavataḥ prabhāvāt || 64.5 ||

Adhyaya : 653

Shloka :   5

कदाचिदन्तर्यमुनं प्रभाते स्नायन् पिता वारुणपूरुषेण । नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः ॥ 64.6 ॥
kadācidantaryamunaṃ prabhāte snāyan pitā vāruṇapūruṣeṇa | nītastamānetumagāḥ purīṃ tvaṃ tāṃ vāruṇīṃ kāraṇamartyarūpaḥ || 64.6 ||

Adhyaya : 654

Shloka :   6

ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् । उपागतस्तत्क्षणमात्मगेहं पिताऽवदत्तच्चरितं निजेभ्यः ॥ 64.7 ॥
sasambhramaṃ tena jalādhipena prapūjitastvaṃ pratigṛhya tātam | upāgatastatkṣaṇamātmagehaṃ pitā'vadattaccaritaṃ nijebhyaḥ || 64.7 ||

Adhyaya : 655

Shloka :   7

हरिं विनिश्चित्य भवन्तमेतान् भवत्पदालोकनबद्धतृष्णान् । निरीक्ष्य विष्णो परमं पदं तद्दुरापमन्यैस्त्वमदीदृशस्तान् ॥ 64.8 ॥
hariṃ viniścitya bhavantametān bhavatpadālokanabaddhatṛṣṇān | nirīkṣya viṣṇo paramaṃ padaṃ taddurāpamanyaistvamadīdṛśastān || 64.8 ||

Adhyaya : 656

Shloka :   8

स्फुरत्परानन्दरसप्रवाहप्रपूर्णकैवल्यमहापयोधौ । चिरं निमग्नाः खलु गोपसङ्घास्त्वयैव भूमन् पुनरुद्धृतास्ते ॥ 64.9 ॥
sphuratparānandarasapravāhaprapūrṇakaivalyamahāpayodhau | ciraṃ nimagnāḥ khalu gopasaṅghāstvayaiva bhūman punaruddhṛtāste || 64.9 ||

Adhyaya : 657

Shloka :   9

करबदरवदेवं देव कुत्रावतारेनिजपदमनवाप्यं दर्शितं भक्तिभाजाम् । तदिह पशुपरूपी त्वं हि साक्षात्परात्मापवनपुरनिवासिन् पाहि मामामयेभ्यः ॥ 64.10 ॥
karabadaravadevaṃ deva kutrāvatārenijapadamanavāpyaṃ darśitaṃ bhaktibhājām | tadiha paśuparūpī tvaṃ hi sākṣātparātmāpavanapuranivāsin pāhi māmāmayebhyaḥ || 64.10 ||

Adhyaya : 658

Shloka :   10

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In