गोपीजनाय कथितं नियमावसानेमारोत्सवं त्वमथ साधयितुं प्रवृत्तः । सान्द्रेण चान्द्रमहसा शिशिरीकृताशेप्रापूरयो मुरलिकां यमुनावनान्ते ॥ 65.1 ॥
gopījanāya kathitaṃ niyamāvasānemārotsavaṃ tvamatha sādhayituṃ pravṛttaḥ | sāndreṇa cāndramahasā śiśirīkṛtāśeprāpūrayo muralikāṃ yamunāvanānte || 65.1 ||
सम्मूर्छनाभिरुदितस्वरमण्डलाभिःसम्मूर्छयन्तमखिलं भुवनान्तरालम् । त्वद्वेणुनादमुपकर्ण्य विभो तरुण्यस्तत्तादृशं कमपि चित्तविमोहमापुः ॥ 65.2 ॥
sammūrchanābhiruditasvaramaṇḍalābhiḥsammūrchayantamakhilaṃ bhuvanāntarālam | tvadveṇunādamupakarṇya vibho taruṇyastattādṛśaṃ kamapi cittavimohamāpuḥ || 65.2 ||
ता गेहकृत्यनिरतास्तनयप्रसक्ताःकान्तोपसेवनपराश्च सरोरुहाक्ष्यः । सर्वं विसृज्य मुरलीरवमोहितास्तेकान्तारदेशमयि कान्ततनो समेताः ॥ 65.3 ॥
tā gehakṛtyaniratāstanayaprasaktāḥkāntopasevanaparāśca saroruhākṣyaḥ | sarvaṃ visṛjya muralīravamohitāstekāntāradeśamayi kāntatano sametāḥ || 65.3 ||
काश्चिन्निजाङ्गपरिभूषणमादधानावेणुप्रणादमुपकर्ण्य कृतार्धभूषाः । त्वामागता ननु तथैव विभूषिताभ्यस्ता एव संरुरुचिरे तव लोचनाय ॥ 65.4 ॥
kāścinnijāṅgaparibhūṣaṇamādadhānāveṇupraṇādamupakarṇya kṛtārdhabhūṣāḥ | tvāmāgatā nanu tathaiva vibhūṣitābhyastā eva saṃrurucire tava locanāya || 65.4 ||
हारं नितम्बभूवि काचन धारयन्तीकाञ्चीं च कण्ठभुवि देव समागता त्वाम् । हारित्वमात्मजघनस्य मुकुन्द तुभ्यंव्यक्तं बभाष इव मुग्धसुखी विशेषात् ॥ 65.5 ॥
hāraṃ nitambabhūvi kācana dhārayantīkāñcīṃ ca kaṇṭhabhuvi deva samāgatā tvām | hāritvamātmajaghanasya mukunda tubhyaṃvyaktaṃ babhāṣa iva mugdhasukhī viśeṣāt || 65.5 ||
काचित्कुचे पुनरसज्जितकञ्चुलीकाव्यामोहतः परवधूभिरलक्ष्यमाणा । त्वामाययौ निरुपमप्रणयातिभारराज्याभिषेकविधये कलशीधरेव ॥ 65.6 ॥
kācitkuce punarasajjitakañculīkāvyāmohataḥ paravadhūbhiralakṣyamāṇā | tvāmāyayau nirupamapraṇayātibhārarājyābhiṣekavidhaye kalaśīdhareva || 65.6 ||
काश्चित् गृहात् किल निरेतुमपारयन्त्यस्त्वामेव देव हृदये सुदृढं विभाव्य । देहं विधूय परचित्सुखरूपमेकंत्वामाविशन्परमिमा ननु धन्यधन्याः ॥ 65.7 ॥
kāścit gṛhāt kila niretumapārayantyastvāmeva deva hṛdaye sudṛḍhaṃ vibhāvya | dehaṃ vidhūya paracitsukharūpamekaṃtvāmāviśanparamimā nanu dhanyadhanyāḥ || 65.7 ||
जारात्मना न परमात्मतया स्मरन्त्योनार्यो गताः परमहंसगतिं क्षणेन । तत्त्वां प्रकाशपरमात्मतनुं कथञ्चिच्चित्ते वहन्नमृतमश्रममश्नुवीय ॥ 65.8 ॥
jārātmanā na paramātmatayā smarantyonāryo gatāḥ paramahaṃsagatiṃ kṣaṇena | tattvāṃ prakāśaparamātmatanuṃ kathañciccitte vahannamṛtamaśramamaśnuvīya || 65.8 ||
अभ्यागताभिरभितो व्रजसुन्दरीभिर्मुग्धस्मितार्द्रवदनः करुणावलोकी । निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणोविश्वैकहृद्य हर मे परमेश रोगान् ॥ 65.9 ॥
abhyāgatābhirabhito vrajasundarībhirmugdhasmitārdravadanaḥ karuṇāvalokī | nissīmakāntijaladhistvamavekṣyamāṇoviśvaikahṛdya hara me parameśa rogān || 65.9 ||