| |
|

This overlay will guide you through the buttons:

गोपीजनाय कथितं नियमावसानेमारोत्सवं त्वमथ साधयितुं प्रवृत्तः । सान्द्रेण चान्द्रमहसा शिशिरीकृताशेप्रापूरयो मुरलिकां यमुनावनान्ते ॥ 65.1 ॥
gopījanāya kathitaṃ niyamāvasānemārotsavaṃ tvamatha sādhayituṃ pravṛttaḥ . sāndreṇa cāndramahasā śiśirīkṛtāśeprāpūrayo muralikāṃ yamunāvanānte .. 65.1 ..
सम्मूर्छनाभिरुदितस्वरमण्डलाभिःसम्मूर्छयन्तमखिलं भुवनान्तरालम् । त्वद्वेणुनादमुपकर्ण्य विभो तरुण्यस्तत्तादृशं कमपि चित्तविमोहमापुः ॥ 65.2 ॥
sammūrchanābhiruditasvaramaṇḍalābhiḥsammūrchayantamakhilaṃ bhuvanāntarālam . tvadveṇunādamupakarṇya vibho taruṇyastattādṛśaṃ kamapi cittavimohamāpuḥ .. 65.2 ..
ता गेहकृत्यनिरतास्तनयप्रसक्ताःकान्तोपसेवनपराश्च सरोरुहाक्ष्यः । सर्वं विसृज्य मुरलीरवमोहितास्तेकान्तारदेशमयि कान्ततनो समेताः ॥ 65.3 ॥
tā gehakṛtyaniratāstanayaprasaktāḥkāntopasevanaparāśca saroruhākṣyaḥ . sarvaṃ visṛjya muralīravamohitāstekāntāradeśamayi kāntatano sametāḥ .. 65.3 ..
काश्चिन्निजाङ्गपरिभूषणमादधानावेणुप्रणादमुपकर्ण्य कृतार्धभूषाः । त्वामागता ननु तथैव विभूषिताभ्यस्ता एव संरुरुचिरे तव लोचनाय ॥ 65.4 ॥
kāścinnijāṅgaparibhūṣaṇamādadhānāveṇupraṇādamupakarṇya kṛtārdhabhūṣāḥ . tvāmāgatā nanu tathaiva vibhūṣitābhyastā eva saṃrurucire tava locanāya .. 65.4 ..
हारं नितम्बभूवि काचन धारयन्तीकाञ्चीं च कण्ठभुवि देव समागता त्वाम् । हारित्वमात्मजघनस्य मुकुन्द तुभ्यंव्यक्तं बभाष इव मुग्धसुखी विशेषात् ॥ 65.5 ॥
hāraṃ nitambabhūvi kācana dhārayantīkāñcīṃ ca kaṇṭhabhuvi deva samāgatā tvām . hāritvamātmajaghanasya mukunda tubhyaṃvyaktaṃ babhāṣa iva mugdhasukhī viśeṣāt .. 65.5 ..
काचित्कुचे पुनरसज्जितकञ्चुलीकाव्यामोहतः परवधूभिरलक्ष्यमाणा । त्वामाययौ निरुपमप्रणयातिभारराज्याभिषेकविधये कलशीधरेव ॥ 65.6 ॥
kācitkuce punarasajjitakañculīkāvyāmohataḥ paravadhūbhiralakṣyamāṇā . tvāmāyayau nirupamapraṇayātibhārarājyābhiṣekavidhaye kalaśīdhareva .. 65.6 ..
काश्चित् गृहात् किल निरेतुमपारयन्त्यस्त्वामेव देव हृदये सुदृढं विभाव्य । देहं विधूय परचित्सुखरूपमेकंत्वामाविशन्परमिमा ननु धन्यधन्याः ॥ 65.7 ॥
kāścit gṛhāt kila niretumapārayantyastvāmeva deva hṛdaye sudṛḍhaṃ vibhāvya . dehaṃ vidhūya paracitsukharūpamekaṃtvāmāviśanparamimā nanu dhanyadhanyāḥ .. 65.7 ..
जारात्मना न परमात्मतया स्मरन्त्योनार्यो गताः परमहंसगतिं क्षणेन । तत्त्वां प्रकाशपरमात्मतनुं कथञ्चिच्चित्ते वहन्नमृतमश्रममश्नुवीय ॥ 65.8 ॥
jārātmanā na paramātmatayā smarantyonāryo gatāḥ paramahaṃsagatiṃ kṣaṇena . tattvāṃ prakāśaparamātmatanuṃ kathañciccitte vahannamṛtamaśramamaśnuvīya .. 65.8 ..
अभ्यागताभिरभितो व्रजसुन्दरीभिर्मुग्धस्मितार्द्रवदनः करुणावलोकी । निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणोविश्वैकहृद्य हर मे परमेश रोगान् ॥ 65.9 ॥
abhyāgatābhirabhito vrajasundarībhirmugdhasmitārdravadanaḥ karuṇāvalokī . nissīmakāntijaladhistvamavekṣyamāṇoviśvaikahṛdya hara me parameśa rogān .. 65.9 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In