Narayaneeyam

Dashakam 66

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् । अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥ 66.1 ॥
upayātānāṃ sudṛśāṃ kusumāyudhabāṇapātavivaśānām | abhivāñchitaṃ vidhātuṃ kṛtamatirapi tā jagātha vāmamiva || 66.1 ||

Adhyaya : 668

Shloka :   1

गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् । धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥ 66.2 ॥
gaganagataṃ muninivahaṃ śrāvayituṃ jagitha kulavadhūdharmam | dharmyaṃ khalu te vacanaṃ karma tu no nirmalasya viśvāsyam || 66.2 ||

Adhyaya : 669

Shloka :   2

आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः । मा मा करुणासिन्धो परित्यजेत्यतिचिरं विलेपुस्ताः ॥ 66.3 ॥
ākarṇya te pratīpāṃ vāṇīmeṇīdṛśaḥ paraṃ dīnāḥ | mā mā karuṇāsindho parityajetyaticiraṃ vilepustāḥ || 66.3 ||

Adhyaya : 670

Shloka :   3

तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे त्वम् । ताभिः समं प्रवृत्तो यमुनापुळिनेषु काममभिरन्तुम् ॥ 66.4 ॥
tāsāṃ ruditairlapitaiḥ karuṇākulamānaso murāre tvam | tābhiḥ samaṃ pravṛtto yamunāpuळ्ineṣu kāmamabhirantum || 66.4 ||

Adhyaya : 671

Shloka :   4

चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु । गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥ 66.5 ॥
candrakarasyandalasatsundarayamunātaṭāntavīthīṣu | gopījanottarīyairāpāditasaṃstaro nyaṣīdastvam || 66.5 ||

Adhyaya : 672

Shloka :   5

सुमधुरनर्मालपनैः करसंग्रहणैश्च चुम्बनोल्लासैः । गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृषे ॥ 66.6 ॥
sumadhuranarmālapanaiḥ karasaṃgrahaṇaiśca cumbanollāsaiḥ | gāḍhāliṅganasaṅgaistvamaṅganālokamākulīcakṛṣe || 66.6 ||

Adhyaya : 673

Shloka :   6

वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासाम् । तदपि विभो रसविवशस्वान्तानां कान्तसुभ्रुवामदधाः ॥ 66.7 ॥
vāsoharaṇadine yadvāsoharaṇaṃ pratiśrutaṃ tāsām | tadapi vibho rasavivaśasvāntānāṃ kāntasubhruvāmadadhāḥ || 66.7 ||

Adhyaya : 674

Shloka :   7

कन्दळितधर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजम् । नन्दसुत त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः ॥ 66.8 ॥
kandaळ्itadharmaleśaṃ kundamṛdusmeravaktrapāthojam | nandasuta tvāṃ trijagatsundaramupagūhya nanditā bālāḥ || 66.8 ||

Adhyaya : 675

Shloka :   8

विरहेष्वङ्गारमयः शृङ्गारमयश्च सङ्गमेऽपि त्वम् । नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदम् ॥ 66.9 ॥
viraheṣvaṅgāramayaḥ śṛṅgāramayaśca saṅgame'pi tvam | nitarāmaṅgāramayastatra punaḥ saṅgame'pi citramidam || 66.9 ||

Adhyaya : 676

Shloka :   9

राधातुङ्गपयोधरसाधुपरिरम्भलोलुपात्मानम् । आराधये भवन्तं पवनपुराधीश शमय सकलगदान् ॥ 66.10 ॥
rādhātuṅgapayodharasādhuparirambhalolupātmānam | ārādhaye bhavantaṃ pavanapurādhīśa śamaya sakalagadān || 66.10 ||

Adhyaya : 677

Shloka :   10

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In