| |
|

This overlay will guide you through the buttons:

उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् । अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥ 66.1 ॥
upayātānāṃ sudṛśāṃ kusumāyudhabāṇapātavivaśānām . abhivāñchitaṃ vidhātuṃ kṛtamatirapi tā jagātha vāmamiva .. 66.1 ..
गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् । धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥ 66.2 ॥
gaganagataṃ muninivahaṃ śrāvayituṃ jagitha kulavadhūdharmam . dharmyaṃ khalu te vacanaṃ karma tu no nirmalasya viśvāsyam .. 66.2 ..
आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः । मा मा करुणासिन्धो परित्यजेत्यतिचिरं विलेपुस्ताः ॥ 66.3 ॥
ākarṇya te pratīpāṃ vāṇīmeṇīdṛśaḥ paraṃ dīnāḥ . mā mā karuṇāsindho parityajetyaticiraṃ vilepustāḥ .. 66.3 ..
तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे त्वम् । ताभिः समं प्रवृत्तो यमुनापुळिनेषु काममभिरन्तुम् ॥ 66.4 ॥
tāsāṃ ruditairlapitaiḥ karuṇākulamānaso murāre tvam . tābhiḥ samaṃ pravṛtto yamunāpul̤ineṣu kāmamabhirantum .. 66.4 ..
चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु । गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥ 66.5 ॥
candrakarasyandalasatsundarayamunātaṭāntavīthīṣu . gopījanottarīyairāpāditasaṃstaro nyaṣīdastvam .. 66.5 ..
सुमधुरनर्मालपनैः करसंग्रहणैश्च चुम्बनोल्लासैः । गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृषे ॥ 66.6 ॥
sumadhuranarmālapanaiḥ karasaṃgrahaṇaiśca cumbanollāsaiḥ . gāḍhāliṅganasaṅgaistvamaṅganālokamākulīcakṛṣe .. 66.6 ..
वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासाम् । तदपि विभो रसविवशस्वान्तानां कान्तसुभ्रुवामदधाः ॥ 66.7 ॥
vāsoharaṇadine yadvāsoharaṇaṃ pratiśrutaṃ tāsām . tadapi vibho rasavivaśasvāntānāṃ kāntasubhruvāmadadhāḥ .. 66.7 ..
कन्दळितधर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजम् । नन्दसुत त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः ॥ 66.8 ॥
kandal̤itadharmaleśaṃ kundamṛdusmeravaktrapāthojam . nandasuta tvāṃ trijagatsundaramupagūhya nanditā bālāḥ .. 66.8 ..
विरहेष्वङ्गारमयः शृङ्गारमयश्च सङ्गमेऽपि त्वम् । नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदम् ॥ 66.9 ॥
viraheṣvaṅgāramayaḥ śṛṅgāramayaśca saṅgame'pi tvam . nitarāmaṅgāramayastatra punaḥ saṅgame'pi citramidam .. 66.9 ..
राधातुङ्गपयोधरसाधुपरिरम्भलोलुपात्मानम् । आराधये भवन्तं पवनपुराधीश शमय सकलगदान् ॥ 66.10 ॥
rādhātuṅgapayodharasādhuparirambhalolupātmānam . ārādhaye bhavantaṃ pavanapurādhīśa śamaya sakalagadān .. 66.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In