उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् । अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥ 66.1 ॥
upayātānāṃ sudṛśāṃ kusumāyudhabāṇapātavivaśānām | abhivāñchitaṃ vidhātuṃ kṛtamatirapi tā jagātha vāmamiva || 66.1 ||
गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् । धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥ 66.2 ॥
gaganagataṃ muninivahaṃ śrāvayituṃ jagitha kulavadhūdharmam | dharmyaṃ khalu te vacanaṃ karma tu no nirmalasya viśvāsyam || 66.2 ||
आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः । मा मा करुणासिन्धो परित्यजेत्यतिचिरं विलेपुस्ताः ॥ 66.3 ॥
ākarṇya te pratīpāṃ vāṇīmeṇīdṛśaḥ paraṃ dīnāḥ | mā mā karuṇāsindho parityajetyaticiraṃ vilepustāḥ || 66.3 ||
तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे त्वम् । ताभिः समं प्रवृत्तो यमुनापुळिनेषु काममभिरन्तुम् ॥ 66.4 ॥
tāsāṃ ruditairlapitaiḥ karuṇākulamānaso murāre tvam | tābhiḥ samaṃ pravṛtto yamunāpuळ्ineṣu kāmamabhirantum || 66.4 ||
चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु । गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥ 66.5 ॥
candrakarasyandalasatsundarayamunātaṭāntavīthīṣu | gopījanottarīyairāpāditasaṃstaro nyaṣīdastvam || 66.5 ||
सुमधुरनर्मालपनैः करसंग्रहणैश्च चुम्बनोल्लासैः । गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृषे ॥ 66.6 ॥
sumadhuranarmālapanaiḥ karasaṃgrahaṇaiśca cumbanollāsaiḥ | gāḍhāliṅganasaṅgaistvamaṅganālokamākulīcakṛṣe || 66.6 ||
वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासाम् । तदपि विभो रसविवशस्वान्तानां कान्तसुभ्रुवामदधाः ॥ 66.7 ॥
vāsoharaṇadine yadvāsoharaṇaṃ pratiśrutaṃ tāsām | tadapi vibho rasavivaśasvāntānāṃ kāntasubhruvāmadadhāḥ || 66.7 ||
कन्दळितधर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजम् । नन्दसुत त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः ॥ 66.8 ॥
kandaळ्itadharmaleśaṃ kundamṛdusmeravaktrapāthojam | nandasuta tvāṃ trijagatsundaramupagūhya nanditā bālāḥ || 66.8 ||
विरहेष्वङ्गारमयः शृङ्गारमयश्च सङ्गमेऽपि त्वम् । नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदम् ॥ 66.9 ॥
viraheṣvaṅgāramayaḥ śṛṅgāramayaśca saṅgame'pi tvam | nitarāmaṅgāramayastatra punaḥ saṅgame'pi citramidam || 66.9 ||
राधातुङ्गपयोधरसाधुपरिरम्भलोलुपात्मानम् । आराधये भवन्तं पवनपुराधीश शमय सकलगदान् ॥ 66.10 ॥
rādhātuṅgapayodharasādhuparirambhalolupātmānam | ārādhaye bhavantaṃ pavanapurādhīśa śamaya sakalagadān || 66.10 ||