| |
|

This overlay will guide you through the buttons:

स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोगलीलाः । असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्यः ॥ 67.1 ॥
स्फुरत्-परानन्द-रस-आत्मकेन त्वया समासादित-भोग-लीलाः । असि इमम् आनन्द-भरम् प्रपन्नाः महान्तम् आपुः मदम् अम्बुज-अक्ष्यः ॥ ६७।१ ॥
sphurat-parānanda-rasa-ātmakena tvayā samāsādita-bhoga-līlāḥ . asi imam ānanda-bharam prapannāḥ mahāntam āpuḥ madam ambuja-akṣyaḥ .. 67.1 ..
निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः । इतिस्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द तिरोहितोऽभूः ॥ 67.2 ॥
निलीयते असौ मयि मयि अमायम् रमापतिः विश्व-मनः-अभिरामः । इति स्म सर्वाः कलित-अभिमानाः निरीक्ष्य गोविन्द तिरोहितः अभूः ॥ ६७।२ ॥
nilīyate asau mayi mayi amāyam ramāpatiḥ viśva-manaḥ-abhirāmaḥ . iti sma sarvāḥ kalita-abhimānāḥ nirīkṣya govinda tirohitaḥ abhūḥ .. 67.2 ..
राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे । भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥ 67.3 ॥
राधा-अभिधाम् तावत् अजात-गर्वाम् अति प्रियाम् गोप-वधूम् मुरारे । भवान् उपादाय गतः विदूरम् तया सह स्वैर-विहार-कारी ॥ ६७।३ ॥
rādhā-abhidhām tāvat ajāta-garvām ati priyām gopa-vadhūm murāre . bhavān upādāya gataḥ vidūram tayā saha svaira-vihāra-kārī .. 67.3 ..
तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः । वने वने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् ॥ 67.4 ॥
तिरोहिते अथ त्वयि जात-तापाः समम् समेताः कमल-आयत-अक्ष्यः । वने वने त्वाम् परिमार्गयन्त्यः विषादम् आपुः भगवन् अपारम् ॥ ६७।४ ॥
tirohite atha tvayi jāta-tāpāḥ samam sametāḥ kamala-āyata-akṣyaḥ . vane vane tvām parimārgayantyaḥ viṣādam āpuḥ bhagavan apāram .. 67.4 ..
हा चूत हा चम्पक कर्णिकार हा मल्लिके मालति बालवल्ल्यः । किं वीक्षितो नो हृदयैकचोर इत्यादि तास्त्वत्प्रवणा विलेपुः ॥ 67.5 ॥
हा चूत हा चम्पक कर्णिकार हा मल्लिके मालति बालवल्ल्यः । किम् वीक्षितः नः हृदय-एक-चोरः इत्यादि ताः त्वद्-प्रवणाः विलेपुः ॥ ६७।५ ॥
hā cūta hā campaka karṇikāra hā mallike mālati bālavallyaḥ . kim vīkṣitaḥ naḥ hṛdaya-eka-coraḥ ityādi tāḥ tvad-pravaṇāḥ vilepuḥ .. 67.5 ..
निरीक्षितोऽयं सखि पङ्कजाक्षः पुरो ममेत्याकुलमालपन्ती । त्वां भावनाचक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ॥ 67.6 ॥
निरीक्षितः अयम् सखि पङ्कज-अक्षः पुरस् मम इति आकुलम् आलपन्ती । त्वाम् भावना-चक्षुषि वीक्ष्य काचिद् तापम् सखीनाम् द्विगुणीचकार ॥ ६७।६ ॥
nirīkṣitaḥ ayam sakhi paṅkaja-akṣaḥ puras mama iti ākulam ālapantī . tvām bhāvanā-cakṣuṣi vīkṣya kācid tāpam sakhīnām dviguṇīcakāra .. 67.6 ..
त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि । विचित्य भूयोऽपि तथैव मानात् त्वया वियुक्तां ददृशुश्च राधाम् ॥ 67.7 ॥
त्वद्-आत्मिकाः ताः यमुना-तट-अन्ते तव अनुचक्रुः किल चेष्टितानि । विचित्य भूयस् अपि तथा एव मानात् त्वया वियुक्ताम् ददृशुः च राधाम् ॥ ६७।७ ॥
tvad-ātmikāḥ tāḥ yamunā-taṭa-ante tava anucakruḥ kila ceṣṭitāni . vicitya bhūyas api tathā eva mānāt tvayā viyuktām dadṛśuḥ ca rādhām .. 67.7 ..
ततः समं ता विपिने समन्तात्तमोवतारावधि मार्गयन्त्यः । पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुश्च जगुर्गुणांस्ते ॥ 67.8 ॥
ततस् समम् ताः विपिने समन्तात् तमोवतार-अवधि मार्गयन्त्यः । पुनर् विमिश्राः यमुना-तट-अन्ते भृशम् विलेपुः च जगुः गुणान् ते ॥ ६७।८ ॥
tatas samam tāḥ vipine samantāt tamovatāra-avadhi mārgayantyaḥ . punar vimiśrāḥ yamunā-taṭa-ante bhṛśam vilepuḥ ca jaguḥ guṇān te .. 67.8 ..
तथाव्यथासंकुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो । जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥ 67.9 ॥
तथा अ व्यथा-संकुल-मानसानाम् व्रज-अङ्गनानाम् करुणा-एक-सिन्धो । जगत्-त्रयी-मोहन-मोहन-आत्मा त्वम् प्रादुरासीः इः अयि मन्द-हासी ॥ ६७।९ ॥
tathā a vyathā-saṃkula-mānasānām vraja-aṅganānām karuṇā-eka-sindho . jagat-trayī-mohana-mohana-ātmā tvam prādurāsīḥ iḥ ayi manda-hāsī .. 67.9 ..
सन्दिग्धसन्दर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यस्सहसा तदानीम् । किं किं न चक्रुः प्रमदातिभारात् स त्वं गदात्पालय मारुतेश ॥ 67.10 ॥
सन्दिग्ध-सन्दर्शनम् आत्म-कान्तम् त्वाम् वीक्ष्य तन्व्यः सहसा तदानीम् । किम् किम् न चक्रुः प्रमदा-अति भारात् स त्वम् गदात् पालय मारुतेश ॥ ६७।१० ॥
sandigdha-sandarśanam ātma-kāntam tvām vīkṣya tanvyaḥ sahasā tadānīm . kim kim na cakruḥ pramadā-ati bhārāt sa tvam gadāt pālaya māruteśa .. 67.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In