| |
|

This overlay will guide you through the buttons:

स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोगलीलाः । असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्यः ॥ 67.1 ॥
sphuratparānandarasātmakena tvayā samāsāditabhogalīlāḥ . asīmamānandabharaṃ prapannā mahāntamāpurmadamambujākṣyaḥ .. 67.1 ..
निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः । इतिस्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द तिरोहितोऽभूः ॥ 67.2 ॥
nilīyate'sau mayi mayyamāyaṃ ramāpatirviśvamanobhirāmaḥ . itisma sarvāḥ kalitābhimānā nirīkṣya govinda tirohito'bhūḥ .. 67.2 ..
राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे । भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥ 67.3 ॥
rādhābhidhāṃ tāvadajātagarvāmatipriyāṃ gopavadhūṃ murāre . bhavānupādāya gato vidūraṃ tayā saha svairavihārakārī .. 67.3 ..
तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः । वने वने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् ॥ 67.4 ॥
tirohite'tha tvayi jātatāpāḥ samaṃ sametāḥ kamalāyatākṣyaḥ . vane vane tvāṃ parimārgayantyo viṣādamāpurbhagavannapāram .. 67.4 ..
हा चूत हा चम्पक कर्णिकार हा मल्लिके मालति बालवल्ल्यः । किं वीक्षितो नो हृदयैकचोर इत्यादि तास्त्वत्प्रवणा विलेपुः ॥ 67.5 ॥
hā cūta hā campaka karṇikāra hā mallike mālati bālavallyaḥ . kiṃ vīkṣito no hṛdayaikacora ityādi tāstvatpravaṇā vilepuḥ .. 67.5 ..
निरीक्षितोऽयं सखि पङ्कजाक्षः पुरो ममेत्याकुलमालपन्ती । त्वां भावनाचक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ॥ 67.6 ॥
nirīkṣito'yaṃ sakhi paṅkajākṣaḥ puro mametyākulamālapantī . tvāṃ bhāvanācakṣuṣi vīkṣya kācittāpaṃ sakhīnāṃ dviguṇīcakāra .. 67.6 ..
त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि । विचित्य भूयोऽपि तथैव मानात् त्वया वियुक्तां ददृशुश्च राधाम् ॥ 67.7 ॥
tvadātmikāstā yamunātaṭānte tavānucakruḥ kila ceṣṭitāni . vicitya bhūyo'pi tathaiva mānāt tvayā viyuktāṃ dadṛśuśca rādhām .. 67.7 ..
ततः समं ता विपिने समन्तात्तमोवतारावधि मार्गयन्त्यः । पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुश्च जगुर्गुणांस्ते ॥ 67.8 ॥
tataḥ samaṃ tā vipine samantāttamovatārāvadhi mārgayantyaḥ . punarvimiśrā yamunātaṭānte bhṛśaṃ vilepuśca jagurguṇāṃste .. 67.8 ..
तथाव्यथासंकुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो । जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥ 67.9 ॥
tathāvyathāsaṃkulamānasānāṃ vrajāṅganānāṃ karuṇaikasindho . jagattrayīmohanamohanātmā tvaṃ prādurāsīrayi mandahāsī .. 67.9 ..
सन्दिग्धसन्दर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यस्सहसा तदानीम् । किं किं न चक्रुः प्रमदातिभारात् स त्वं गदात्पालय मारुतेश ॥ 67.10 ॥
sandigdhasandarśanamātmakāntaṃ tvāṃ vīkṣya tanvyassahasā tadānīm . kiṃ kiṃ na cakruḥ pramadātibhārāt sa tvaṃ gadātpālaya māruteśa .. 67.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In