| |
|

This overlay will guide you through the buttons:

तव विलोकनाद्गोपिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण । अमृतधारया संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥ 68.1 ॥
tava vilokanādgopikājanāḥ pramadasaṃkulāḥ paṅkajekṣaṇa . amṛtadhārayā saṃplutā iva stimitatāṃ dadhustvatpurogatāḥ .. 68.1 ..
तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्कितम् । घनपयोधरे संविधाय सा पुळकसंवृता तस्थुषी चिरम् ॥ 68.2 ॥
tadanu kācana tvatkarāmbujaṃ sapadi gṛhṇatī nirviśaṅkitam . ghanapayodhare saṃvidhāya sā pul̤akasaṃvṛtā tasthuṣī ciram .. 68.2 ..
तव विभो पुरा कोमळं भुजं निजगळान्तरे पर्यवेष्टयत् । गळसमुद्गतं प्राणमारुतं प्रतिनिरुन्धतीवातिहर्षुला ॥ 68.3 ॥
tava vibho purā komal̤aṃ bhujaṃ nijagal̤āntare paryaveṣṭayat . gal̤asamudgataṃ prāṇamārutaṃ pratinirundhatīvātiharṣulā .. 68.3 ..
अपगतत्रपा कापि कामिनी तव मुखाम्बुजात्पूगचर्वितम् । प्रतिगृहय्य तद्वक्त्रपङ्कजे निदधती गता पूर्णकामताम् ॥ 68.4 ॥
apagatatrapā kāpi kāminī tava mukhāmbujātpūgacarvitam . pratigṛhayya tadvaktrapaṅkaje nidadhatī gatā pūrṇakāmatām .. 68.4 ..
विकरुणो वने संविहाय मामपगतोऽसि का त्वामि स्पृशेत् । इति सरोषया तवदेकया सजललोचनं वीक्षितो भवान् ॥ 68.5 ॥
vikaruṇo vane saṃvihāya māmapagato'si kā tvāmi spṛśet . iti saroṣayā tavadekayā sajalalocanaṃ vīkṣito bhavān .. 68.5 ..
इति मुदाकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे । मृदुकुचाम्बरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ॥ 68.6 ॥
iti mudākulairvallavījanaiḥ samamupāgato yāmune taṭe . mṛdukucāmbaraiḥ kalpitāsane ghusṛṇabhāsure paryaśobhathāḥ .. 68.6 ..
कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते । कतिचिदीदृशा मादृशेष्व्पीत्यभिहितो भवान्वल्लवीजनैः ॥ 68.7 ॥
katividhā kṛpā ke'pi sarvato dhṛtadayodayāḥ kecidāśrite . katicidīdṛśā mādṛśeṣvpītyabhihito bhavānvallavījanaiḥ .. 68.7 ..
अयि कुमारिका नैव शङ्क्यतां कठिनता मयि प्रेमकातरे । मयि यु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्यूचिवान्भवान् ॥ 68.8 ॥
ayi kumārikā naiva śaṅkyatāṃ kaṭhinatā mayi premakātare . mayi yu cetaso vo'nuvṛttaye kṛtamidaṃ mayetyūcivānbhavān .. 68.8 ..
अयि निशम्यतां जीववल्लभाः प्रियतमो जनो नेदृशो मम । तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो ॥ 68.9 ॥
ayi niśamyatāṃ jīvavallabhāḥ priyatamo jano nedṛśo mama . tadiha ramyatāṃ ramyayāminīṣvanuparodhamityālapo vibho .. 68.9 ..
इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् । कलितकौतुको रासखेलने गुरुपुरीपते पाहि मां गदात् ॥ 68.10 ॥
iti girādhikaṃ modamedurairvrajavadhūjanaiḥ sākamāraman . kalitakautuko rāsakhelane gurupurīpate pāhi māṃ gadāt .. 68.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In