| |
|

This overlay will guide you through the buttons:

केशपाशधृतपिञ्छिकावितति सञ्चलन्मकरकुण्डलंहारजालवनमालिकाललितमङ्गरागघनसौरभम् । पीतचेलधृतकाञ्चिकाञ्चितमुदञ्चदंशुमणिनूपुरंरासकेलिपरिभूषितं तव हि रूपमीश कलयामहे ॥ 69.1 ॥
केशपाश-धृत-पिञ्छिका-वितति सञ्चलत्-मकर-कुण्ड-लंहार-जाल-वनमालिका-ललितम् अङ्गराग-घन-सौरभम् । पीत-चेल-धृत-काञ्चिक-आञ्चितम् उदञ्चत्-अंशुमणि-नूपुरम् रास-केलि-परिभूषितम् तव हि रूपम् ईश कलयामहे ॥ ६९।१ ॥
keśapāśa-dhṛta-piñchikā-vitati sañcalat-makara-kuṇḍa-laṃhāra-jāla-vanamālikā-lalitam aṅgarāga-ghana-saurabham . pīta-cela-dhṛta-kāñcika-āñcitam udañcat-aṃśumaṇi-nūpuram rāsa-keli-paribhūṣitam tava hi rūpam īśa kalayāmahe .. 69.1 ..
तावदेव कृतमण्डने कलितकञ्चुलीककुचमण्डलेगण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले । अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण सञ्चरन्मञ्जुळां तदनु रासकेलिमयि कञ्जनाभ समुपादधाः ॥ 69.2 ॥
तावत् एव कृत-मण्डने कलित-कञ्चुलीक-कुच-मण्डले गण्ड-लोल-मणि-कुण्डले युवति-मण्डले अथ परिमण्डले । अन्तरा सकल-सुन्दरी-युगलम् इन्दिरा-रमण सञ्चरन् मञ्जुळाम् तदनु रास-केलि-मयि कञ्जन-आभ समुपादधाः ॥ ६९।२ ॥
tāvat eva kṛta-maṇḍane kalita-kañculīka-kuca-maṇḍale gaṇḍa-lola-maṇi-kuṇḍale yuvati-maṇḍale atha parimaṇḍale . antarā sakala-sundarī-yugalam indirā-ramaṇa sañcaran mañjul̤ām tadanu rāsa-keli-mayi kañjana-ābha samupādadhāḥ .. 69.2 ..
वासुदेव तव भासमानमिह रासकेळिरससौरभंदूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुलाः । वेषभूषणविलासपेशलविलासिनीशतसमावृतानाकतो युगपदागता वियति वेगतोऽथ सुरमण्डली ॥ 69.3 ॥
वासुदेव तव भासमानम् इह रासकेळि-रस-सौरभम् दूरतस् अपि खलु नारद-आगदितम् आकलय्य कुतुक-आकुलाः । वेष-भूषण-विलास-पेशल-विलासिनी-शत-समावृत-अनाकतः युगपद् आगता वियति वेगतः अथ सुर-मण्डली ॥ ६९।३ ॥
vāsudeva tava bhāsamānam iha rāsakel̤i-rasa-saurabham dūratas api khalu nārada-āgaditam ākalayya kutuka-ākulāḥ . veṣa-bhūṣaṇa-vilāsa-peśala-vilāsinī-śata-samāvṛta-anākataḥ yugapad āgatā viyati vegataḥ atha sura-maṇḍalī .. 69.3 ..
वेणुनादकृततानदानकलगानरागगतियोजनालोभनीयमृदुपादपातकृततालमेलनमनोहरम् । पाणिसंक्वणितकङ्कणं च मुहुरं सलम्बितकराम्बुजंश्रोणिबिम्बचलदम्बरं भजत रासकेळिरसडम्बरम् ॥ 69.4 ॥
वेणु-नाद-कृत-तान-दान-कल-गान-राग-गति-योजन-आलोभनीय-मृदु-पादपात-कृत-ताल-मेलन-मनोहरम् । पाणि-संक्वणित-कङ्कणम् च मुहुरम् भजत रास-केळि-रस-डम्बरम् ॥ ६९।४ ॥
veṇu-nāda-kṛta-tāna-dāna-kala-gāna-rāga-gati-yojana-ālobhanīya-mṛdu-pādapāta-kṛta-tāla-melana-manoharam . pāṇi-saṃkvaṇita-kaṅkaṇam ca muhuram bhajata rāsa-kel̤i-rasa-ḍambaram .. 69.4 ..
श्रद्धया विरचितानुगानकृततारतारमधुरस्वरेनर्तनेऽथ ललिताङ्गहारलुळिताङ्गहारमणिभूषणे । सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविषदां कुलंचिन्मये त्वयि निलीयमानमिव संमुमोह सवधूकुलम् ॥ 69.5 ॥
श्रद्धया विरचित-अनुगान-कृत-तार-तार-मधुर-स्वरे नर्तने अथ ललित-अङ्गहार-लुळित-अङ्गहार-मणिभूषणे । सम्मदेन कृत-पुष्प-वर्ष-मलम् उन्मिषत् दिविषदाम् कुलंचिद् चित्-मये त्वयि निलीयमानम् इव संमुमोह स वधू-कुलम् ॥ ६९।५ ॥
śraddhayā viracita-anugāna-kṛta-tāra-tāra-madhura-svare nartane atha lalita-aṅgahāra-lul̤ita-aṅgahāra-maṇibhūṣaṇe . sammadena kṛta-puṣpa-varṣa-malam unmiṣat diviṣadām kulaṃcid cit-maye tvayi nilīyamānam iva saṃmumoha sa vadhū-kulam .. 69.5 ..
स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपाङ्गनाकान्तमंसमवलम्बते स्म तव तान्तिभारमुकुलेक्षणा । काचिदाचलितकुन्तळा नवपटीरसारनवसौरभंवञ्चनेन तव सञ्चुचुम्ब भुजमञ्चितोरुपुळकाङ्कुरम् ॥ 69.6 ॥
स्विन्न-सन्न-तनु-वल्लरी तदनु का अपि नाम पशुप-अङ्गना-कान्तम् अंसम् अवलम्बते स्म तव तान्ति-भार-मुकुल-ईक्षणा । काचिद् आचलित-कुन्तळा नव-पटीर-सार-नव-सौरभम् वञ्चनेन तव सञ्चुचुम्ब भुज-मञ्चित-ऊरु-पुळक-अङ्कुरम् ॥ ६९।६ ॥
svinna-sanna-tanu-vallarī tadanu kā api nāma paśupa-aṅganā-kāntam aṃsam avalambate sma tava tānti-bhāra-mukula-īkṣaṇā . kācid ācalita-kuntal̤ā nava-paṭīra-sāra-nava-saurabham vañcanena tava sañcucumba bhuja-mañcita-ūru-pul̤aka-aṅkuram .. 69.6 ..
कापि गण्डभुवि सन्निधाय निजगण्डमाकुलितकुण्डलंपुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् । इन्दिराविहृतिमन्दिरं भुवनसुन्दरं हि नटनान्तरेत्वामवाप्य दधुरङ्गनाः किमु न सम्मदोन्मददशान्तरम् ॥ 69.7 ॥
का अपि गण्डभुवि सन्निधाय निज-गण्डम् आकुलित-कुण्डलम् पुण्य-पूर-निधिः अन्ववाप तव पूग-चर्वित-रस-अमृतम् । इन्दिरा-विहृति-मन्दिरम् भुवन-सुन्दरम् हि नटन-अन्तरे त्वाम् अवाप्य दधुः अङ्गनाः किमु न सम्मद-उन्मद-दशा-अन्तरम् ॥ ६९।७ ॥
kā api gaṇḍabhuvi sannidhāya nija-gaṇḍam ākulita-kuṇḍalam puṇya-pūra-nidhiḥ anvavāpa tava pūga-carvita-rasa-amṛtam . indirā-vihṛti-mandiram bhuvana-sundaram hi naṭana-antare tvām avāpya dadhuḥ aṅganāḥ kimu na sammada-unmada-daśā-antaram .. 69.7 ..
गानमीश विरतं क्रमेण किल वाद्यमेळनमुपारतंब्रह्मसम्मदरसाकुलाः सदसि केवलं ननृतुरङ्गनाः । नाविदन्नपि च नीविकां किमपि कुन्तलीमपि च कञ्चुलींज्योतिषामपि कदम्बकं दिवि विलम्बितं किमपरं ब्रुवे ॥ 69.8 ॥
गानम् ईश विरतम् क्रमेण किल वाद्य-मेळनम् उपारतम् ब्रह्म-सम्मद-रस-आकुलाः सदसि केवलम् ननृतुः अङ्गनाः । ना अविदन् अपि च नीविकाम् किम् अपि कुन्तलीम् अपि च कञ्चुलीम् ज्योतिषाम् अपि कदम्बकम् दिवि विलम्बितम् किम् अपरम् ब्रुवे ॥ ६९।८ ॥
gānam īśa viratam krameṇa kila vādya-mel̤anam upāratam brahma-sammada-rasa-ākulāḥ sadasi kevalam nanṛtuḥ aṅganāḥ . nā avidan api ca nīvikām kim api kuntalīm api ca kañculīm jyotiṣām api kadambakam divi vilambitam kim aparam bruve .. 69.8 ..
मोदसीम्नि भुवनं विलाप्य विहृतिं समाप्य च ततो विभोकेलिसम्मृदितनिर्मलाङ्गनवघर्मलेशसुभगात्मनाम् । मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदितस्तावदाकलितमूर्तिरादधिथ मारवीरपरमोत्सवान् ॥ 69.9 ॥
मोद-सीम्नि भुवनम् विलाप्य विहृतिम् समाप्य च ततस् विभो-केलि-सम्मृदित-निर्मल-अङ्ग-नव-घर्म-लेश-सुभग-आत्मनाम् । मन्मथ-असहन-चेतसाम् पशुप-योषिताम् सुकृत-चोदितः तावत् आकलित-मूर्तिः आदधिथ मार-वीर-परम-उत्सवान् ॥ ६९।९ ॥
moda-sīmni bhuvanam vilāpya vihṛtim samāpya ca tatas vibho-keli-sammṛdita-nirmala-aṅga-nava-gharma-leśa-subhaga-ātmanām . manmatha-asahana-cetasām paśupa-yoṣitām sukṛta-coditaḥ tāvat ākalita-mūrtiḥ ādadhitha māra-vīra-parama-utsavān .. 69.9 ..
केळिभेदपरिलोलिताभिरतिलालिताभिरबलाळिभिःस्वैरमीश ननु सूरजापयसि चारु नाम विहृतिं व्यधाः । काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरेसूनसौरभमये विलेसिथ विलासिनीशतविमोहनम् ॥ 69.10 ॥
केळि-भेद-परिलोलिताभिः अति लालिताभिः अबला-अळिभिः स्वैरम् ईश ननु सूरजा-पयसि चारु नाम विहृतिम् व्यधाः । कानने अपि च विसारि-शीतल-किशोर-मारुत-मनोहर-इसून-सौरभ-मये विलेसिथ विलासिनी-शत-विमोहनम् ॥ ६९।१० ॥
kel̤i-bheda-parilolitābhiḥ ati lālitābhiḥ abalā-al̤ibhiḥ svairam īśa nanu sūrajā-payasi cāru nāma vihṛtim vyadhāḥ . kānane api ca visāri-śītala-kiśora-māruta-manohara-isūna-saurabha-maye vilesitha vilāsinī-śata-vimohanam .. 69.10 ..
कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे भवान्पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् । ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन्भक्तलोकगमनीयरूप कमनीय कृष्ण परिपाहि माम् ॥ 69.11 ॥
कामिनीः इति हि यामिनीषु खलु कामनीयक-निधे भवान् पूर्ण-सम्मद-रसार्णवम् कम् अपि योगि-गम्यम् अनुभावयन् । ब्रह्म-शङ्कर-मुखान् अपि इह पशुप-अङ्गनासु बहु-मानयन् भक्त-लोक-गमनीय-रूप कमनीय कृष्ण परिपाहि माम् ॥ ६९।११ ॥
kāminīḥ iti hi yāminīṣu khalu kāmanīyaka-nidhe bhavān pūrṇa-sammada-rasārṇavam kam api yogi-gamyam anubhāvayan . brahma-śaṅkara-mukhān api iha paśupa-aṅganāsu bahu-mānayan bhakta-loka-gamanīya-rūpa kamanīya kṛṣṇa paripāhi mām .. 69.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In