| |
|

This overlay will guide you through the buttons:

केशपाशधृतपिञ्छिकावितति सञ्चलन्मकरकुण्डलंहारजालवनमालिकाललितमङ्गरागघनसौरभम् । पीतचेलधृतकाञ्चिकाञ्चितमुदञ्चदंशुमणिनूपुरंरासकेलिपरिभूषितं तव हि रूपमीश कलयामहे ॥ 69.1 ॥
keśapāśadhṛtapiñchikāvitati sañcalanmakarakuṇḍalaṃhārajālavanamālikālalitamaṅgarāgaghanasaurabham . pītaceladhṛtakāñcikāñcitamudañcadaṃśumaṇinūpuraṃrāsakeliparibhūṣitaṃ tava hi rūpamīśa kalayāmahe .. 69.1 ..
तावदेव कृतमण्डने कलितकञ्चुलीककुचमण्डलेगण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले । अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण सञ्चरन्मञ्जुळां तदनु रासकेलिमयि कञ्जनाभ समुपादधाः ॥ 69.2 ॥
tāvadeva kṛtamaṇḍane kalitakañculīkakucamaṇḍalegaṇḍalolamaṇikuṇḍale yuvatimaṇḍale'tha parimaṇḍale . antarā sakalasundarīyugalamindirāramaṇa sañcaranmañjul̤āṃ tadanu rāsakelimayi kañjanābha samupādadhāḥ .. 69.2 ..
वासुदेव तव भासमानमिह रासकेळिरससौरभंदूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुलाः । वेषभूषणविलासपेशलविलासिनीशतसमावृतानाकतो युगपदागता वियति वेगतोऽथ सुरमण्डली ॥ 69.3 ॥
vāsudeva tava bhāsamānamiha rāsakel̤irasasaurabhaṃdūrato'pi khalu nāradāgaditamākalayya kutukākulāḥ . veṣabhūṣaṇavilāsapeśalavilāsinīśatasamāvṛtānākato yugapadāgatā viyati vegato'tha suramaṇḍalī .. 69.3 ..
वेणुनादकृततानदानकलगानरागगतियोजनालोभनीयमृदुपादपातकृततालमेलनमनोहरम् । पाणिसंक्वणितकङ्कणं च मुहुरं सलम्बितकराम्बुजंश्रोणिबिम्बचलदम्बरं भजत रासकेळिरसडम्बरम् ॥ 69.4 ॥
veṇunādakṛtatānadānakalagānarāgagatiyojanālobhanīyamṛdupādapātakṛtatālamelanamanoharam . pāṇisaṃkvaṇitakaṅkaṇaṃ ca muhuraṃ salambitakarāmbujaṃśroṇibimbacaladambaraṃ bhajata rāsakel̤irasaḍambaram .. 69.4 ..
श्रद्धया विरचितानुगानकृततारतारमधुरस्वरेनर्तनेऽथ ललिताङ्गहारलुळिताङ्गहारमणिभूषणे । सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविषदां कुलंचिन्मये त्वयि निलीयमानमिव संमुमोह सवधूकुलम् ॥ 69.5 ॥
śraddhayā viracitānugānakṛtatāratāramadhurasvarenartane'tha lalitāṅgahāralul̤itāṅgahāramaṇibhūṣaṇe . sammadena kṛtapuṣpavarṣamalamunmiṣaddiviṣadāṃ kulaṃcinmaye tvayi nilīyamānamiva saṃmumoha savadhūkulam .. 69.5 ..
स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपाङ्गनाकान्तमंसमवलम्बते स्म तव तान्तिभारमुकुलेक्षणा । काचिदाचलितकुन्तळा नवपटीरसारनवसौरभंवञ्चनेन तव सञ्चुचुम्ब भुजमञ्चितोरुपुळकाङ्कुरम् ॥ 69.6 ॥
svinnasannatanuvallarī tadanu kāpi nāma paśupāṅganākāntamaṃsamavalambate sma tava tāntibhāramukulekṣaṇā . kācidācalitakuntal̤ā navapaṭīrasāranavasaurabhaṃvañcanena tava sañcucumba bhujamañcitorupul̤akāṅkuram .. 69.6 ..
कापि गण्डभुवि सन्निधाय निजगण्डमाकुलितकुण्डलंपुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् । इन्दिराविहृतिमन्दिरं भुवनसुन्दरं हि नटनान्तरेत्वामवाप्य दधुरङ्गनाः किमु न सम्मदोन्मददशान्तरम् ॥ 69.7 ॥
kāpi gaṇḍabhuvi sannidhāya nijagaṇḍamākulitakuṇḍalaṃpuṇyapūranidhiranvavāpa tava pūgacarvitarasāmṛtam . indirāvihṛtimandiraṃ bhuvanasundaraṃ hi naṭanāntaretvāmavāpya dadhuraṅganāḥ kimu na sammadonmadadaśāntaram .. 69.7 ..
गानमीश विरतं क्रमेण किल वाद्यमेळनमुपारतंब्रह्मसम्मदरसाकुलाः सदसि केवलं ननृतुरङ्गनाः । नाविदन्नपि च नीविकां किमपि कुन्तलीमपि च कञ्चुलींज्योतिषामपि कदम्बकं दिवि विलम्बितं किमपरं ब्रुवे ॥ 69.8 ॥
gānamīśa virataṃ krameṇa kila vādyamel̤anamupārataṃbrahmasammadarasākulāḥ sadasi kevalaṃ nanṛturaṅganāḥ . nāvidannapi ca nīvikāṃ kimapi kuntalīmapi ca kañculīṃjyotiṣāmapi kadambakaṃ divi vilambitaṃ kimaparaṃ bruve .. 69.8 ..
मोदसीम्नि भुवनं विलाप्य विहृतिं समाप्य च ततो विभोकेलिसम्मृदितनिर्मलाङ्गनवघर्मलेशसुभगात्मनाम् । मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदितस्तावदाकलितमूर्तिरादधिथ मारवीरपरमोत्सवान् ॥ 69.9 ॥
modasīmni bhuvanaṃ vilāpya vihṛtiṃ samāpya ca tato vibhokelisammṛditanirmalāṅganavagharmaleśasubhagātmanām . manmathāsahanacetasāṃ paśupayoṣitāṃ sukṛtacoditastāvadākalitamūrtirādadhitha māravīraparamotsavān .. 69.9 ..
केळिभेदपरिलोलिताभिरतिलालिताभिरबलाळिभिःस्वैरमीश ननु सूरजापयसि चारु नाम विहृतिं व्यधाः । काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरेसूनसौरभमये विलेसिथ विलासिनीशतविमोहनम् ॥ 69.10 ॥
kel̤ibhedaparilolitābhiratilālitābhirabalāl̤ibhiḥsvairamīśa nanu sūrajāpayasi cāru nāma vihṛtiṃ vyadhāḥ . kānane'pi ca visāriśītalakiśoramārutamanoharesūnasaurabhamaye vilesitha vilāsinīśatavimohanam .. 69.10 ..
कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे भवान्पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् । ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन्भक्तलोकगमनीयरूप कमनीय कृष्ण परिपाहि माम् ॥ 69.11 ॥
kāminīriti hi yāminīṣu khalu kāmanīyakanidhe bhavānpūrṇasammadarasārṇavaṃ kamapi yogigamyamanubhāvayan . brahmaśaṅkaramukhānapīha paśupāṅganāsu bahumānayanbhaktalokagamanīyarūpa kamanīya kṛṣṇa paripāhi mām .. 69.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In