| |
|

This overlay will guide you through the buttons:

इति त्वयि रसाकुलं रमितवल्लभे वल्लवाःकदापि पुनरम्बिकाकमितुरम्बिकाकानने । समेत्य भवता समं निशि निषेव्य दिव्योत्सवंसुखं सुषुवुरग्रसीद्व्रजपमुग्रनागस्तदा ॥ 70.1 ॥
iti tvayi rasākulaṃ ramitavallabhe vallavāḥkadāpi punarambikākamiturambikākānane . sametya bhavatā samaṃ niśi niṣevya divyotsavaṃsukhaṃ suṣuvuragrasīdvrajapamugranāgastadā .. 70.1 ..
समुन्मुखमथोन्मुकैरभिहतेऽपि तस्मिन्बलादमुञ्चति भवत्पदे न्यपति पाहि पाहीति तैः । तदा खलु पदा भवान्समुपगम्य पस्पर्श तंबभौ स च निजां तनुं समुपसाद्य वैद्याधरीम् ॥ 70.2 ॥
samunmukhamathonmukairabhihate'pi tasminbalādamuñcati bhavatpade nyapati pāhi pāhīti taiḥ . tadā khalu padā bhavānsamupagamya pasparśa taṃbabhau sa ca nijāṃ tanuṃ samupasādya vaidyādharīm .. 70.2 ..
सुदर्शनधर प्रभो ननु सुदर्शनाख्योऽस्म्यहंमुनीन्क्वचिदपाहसं त इह मां व्यधुर्वाहसम् । भवत्पदसमर्पणादमलतां गतोऽस्मीत्यसौस्तुवन्निजपदं ययौ व्रजपदं च गोपा मुदा ॥ 70.3 ॥
sudarśanadhara prabho nanu sudarśanākhyo'smyahaṃmunīnkvacidapāhasaṃ ta iha māṃ vyadhurvāhasam . bhavatpadasamarpaṇādamalatāṃ gato'smītyasaustuvannijapadaṃ yayau vrajapadaṃ ca gopā mudā .. 70.3 ..
कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनैर्जहार्धनदानुगः स किल शङ्खचूडोऽबलाः । अतिद्रुतमनुद्रुतस्तमथ मुक्तनारीजनंरुरोजिथ शिरोमणिं हलभृते च तस्याददाः ॥ 70.4 ॥
kadāpi khalu sīriṇā viharati tvayi strījanairjahārdhanadānugaḥ sa kila śaṅkhacūḍo'balāḥ . atidrutamanudrutastamatha muktanārījanaṃrurojitha śiromaṇiṃ halabhṛte ca tasyādadāḥ .. 70.4 ..
दिनेषु च सुहृज्जनैः सह वनेषु लीलापरंमनोभवमनोहरं रसितवेणुनादामृतम् । भवन्तममरीदृशाममृतपारणादायिनंविचिन्त्य किमु नालपन् विरहतापिता गोपिकाः ॥ 70.5 ॥
dineṣu ca suhṛjjanaiḥ saha vaneṣu līlāparaṃmanobhavamanoharaṃ rasitaveṇunādāmṛtam . bhavantamamarīdṛśāmamṛtapāraṇādāyinaṃvicintya kimu nālapan virahatāpitā gopikāḥ .. 70.5 ..
भोजराजभृतकस्त्वथ कश्चित्कष्टदुष्टपथदृष्टिररिष्टः । निष्ठुराकृतिरपष्ठुनिनादस्तिष्ठते स्म भवते वृषरूपी ॥ 70.6 ॥
bhojarājabhṛtakastvatha kaścitkaṣṭaduṣṭapathadṛṣṭirariṣṭaḥ . niṣṭhurākṛtirapaṣṭhuninādastiṣṭhate sma bhavate vṛṣarūpī .. 70.6 ..
शाक्वरोऽथ जगतीधृतिहारी मूर्तिमेष बृहतीं प्रदधानः । पङ्क्तिमाशु परिघूर्ण्य पशूनां छन्दसां निधिमवाप भवन्तम् ॥ 70.7 ॥
śākvaro'tha jagatīdhṛtihārī mūrtimeṣa bṛhatīṃ pradadhānaḥ . paṅktimāśu parighūrṇya paśūnāṃ chandasāṃ nidhimavāpa bhavantam .. 70.7 ..
तुङ्गशृङ्गमुखमाश्वभियन्तं ससंगृहय्य रभसादभियं तम् । भद्ररूपमपि दैत्यमभद्रं मर्दयन्नमदयः सुरलोकम् ॥ 70.8 ॥
tuṅgaśṛṅgamukhamāśvabhiyantaṃ sasaṃgṛhayya rabhasādabhiyaṃ tam . bhadrarūpamapi daityamabhadraṃ mardayannamadayaḥ suralokam .. 70.8 ..
चित्रमद्य भगवन् वृषघातात्सुस्थिराजनि वृषस्थितिरुर्व्याम् । वर्धते च वृषचेतसि भूयान्मोद इत्यभिनुतोऽसि सुरस्त्वम् ॥ 70.9 ॥
citramadya bhagavan vṛṣaghātātsusthirājani vṛṣasthitirurvyām . vardhate ca vṛṣacetasi bhūyānmoda ityabhinuto'si surastvam .. 70.9 ..
औक्षकाणि परिधावत दूरं वीक्ष्यतामयमिहोक्षविभेदी । इत्थमात्तहसितैः सह गोपैर्गेहगस्त्वमव वातपुरेश ॥ 70.10 ॥
aukṣakāṇi paridhāvata dūraṃ vīkṣyatāmayamihokṣavibhedī . itthamāttahasitaiḥ saha gopairgehagastvamava vātapureśa .. 70.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In