Narayaneeyam

Dashakam 71

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबन्धुः । त्वं सिन्धुजावाप्य इतीव मत्वा संप्राप्तवान्सिन्धुजवाजिरूपः ॥ 71.1 ॥
yatneṣu sarveṣvapi nāvakeśī keśī sa bhojeśituriṣṭabandhuḥ | tvaṃ sindhujāvāpya itīva matvā saṃprāptavānsindhujavājirūpaḥ || 71.1 ||
गन्धर्वतामेष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः । भवद्विलोकावधि गोपवाटीं प्रमर्द्य पापः पुनरा पतत्त्वाम् ॥ 71.2 ॥
gandharvatāmeṣa gato'pi rūkṣairnādaiḥ samudvejitasarvalokaḥ | bhavadvilokāvadhi gopavāṭīṃ pramardya pāpaḥ punarā patattvām || 71.2 ||
तार्क्ष्यार्पिताङ्घ्रेस्तव तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम् । भृगोः पदाघातकथां निशम्य स्वेनापि शक्यं तदितीव मोहात् ॥ 71.3 ॥
tārkṣyārpitāṅghrestava tārkṣya eṣa cikṣepa vakṣobhuvi nāma pādam | bhṛgoḥ padāghātakathāṃ niśamya svenāpi śakyaṃ taditīva mohāt || 71.3 ||
प्रवञ्चयन्नस्य खुराञ्चलं द्रागमुं च विक्षेपिथ दूरदूरम् । संमूर्छितोऽपि हतिमूर्छितेन क्रोधोष्मणा खादितुमाद्रुतस्त्वाम् ॥ 71.4 ॥
pravañcayannasya khurāñcalaṃ drāgamuṃ ca vikṣepitha dūradūram | saṃmūrchito'pi hatimūrchitena krodhoṣmaṇā khāditumādrutastvām || 71.4 ||
त्वं वाहदण्डे कृतधीश्च बाहादण्डं न्यधास्तस्य मुखे तदानीम् । तद्वृद्धिरुद्धश्वसनो गतासुः सप्तीभवन्नप्ययमैक्यमागात् ॥ 71.5 ॥
tvaṃ vāhadaṇḍe kṛtadhīśca bāhādaṇḍaṃ nyadhāstasya mukhe tadānīm | tadvṛddhiruddhaśvasano gatāsuḥ saptībhavannapyayamaikyamāgāt || 71.5 ||
आलम्भमात्रेण पशोः सुराणां प्रसादके नूत्न इवाश्वमेधे । कृते त्वया हर्षवशात्सुरेन्द्रास्त्वां तुष्टुवुः केशवनामधेयम् ॥ 71.6 ॥
ālambhamātreṇa paśoḥ surāṇāṃ prasādake nūtna ivāśvamedhe | kṛte tvayā harṣavaśātsurendrāstvāṃ tuṣṭuvuḥ keśavanāmadheyam || 71.6 ||
कंसाय ते शौरिसुतत्वमुक्त्वा तं तद्वधोत्कं प्रतिरुध्य वाचा । प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽभूः ॥ 71.7 ॥
kaṃsāya te śaurisutatvamuktvā taṃ tadvadhotkaṃ pratirudhya vācā | prāptena keśikṣapaṇāvasāne śrīnāradena tvamabhiṣṭuto'bhūḥ || 71.7 ||
कदापि गोपैः सह काननान्ते निलायनक्रीडनलोलुपं त्वाम् । मयात्मजः प्राप दुरन्तमायो व्योमाभिधो व्योमचरोपरोधी ॥ 71.8 ॥
kadāpi gopaiḥ saha kānanānte nilāyanakrīḍanalolupaṃ tvām | mayātmajaḥ prāpa durantamāyo vyomābhidho vyomacaroparodhī || 71.8 ||
स चोरपालायितवल्लवेषु चोरायितो गोपशिशून्पशूंश्च । गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् ॥ 71.9 ॥
sa corapālāyitavallaveṣu corāyito gopaśiśūnpaśūṃśca | guhāsu kṛtvā pidadhe śilābhistvayā ca buddhvā parimardito'bhūt || 71.9 ||
एवंविधैश्चाद्भुतकेलिभेदैरानन्दमूर्छामतुलां व्रजस्य । पदे पदे नूतनयन्नसीमां परात्मरूपिन् पवनेशपायाः ॥ 71.10 ॥
evaṃvidhaiścādbhutakelibhedairānandamūrchāmatulāṃ vrajasya | pade pade nūtanayannasīmāṃ parātmarūpin pavaneśapāyāḥ || 71.10 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In