drakṣyāmi deva-śata-gīta-gatim pumāṃsam sprakṣyāmi kim svid apināma pariṣvajeyam . kim vakṣyate sa khalu mām kva anu vīkṣitaḥ syāt ittham nināya sa bhavat-mayam eva mārgam .. 72.4 ..
सायन्तन-आप्लव-विशेष-विविक्त-गात्रौ द्वौ पीत-नील-रुचिर-अम्बर-लोभनीयौ । न अति प्रपञ्च-धृत-भूषण-चारु-वेषौ मन्द-स्मित-आर्द्र-वदनौ स युवाम् ददर्श ॥ ७२।९ ॥
TRANSLITERATION
sāyantana-āplava-viśeṣa-vivikta-gātrau dvau pīta-nīla-rucira-ambara-lobhanīyau . na ati prapañca-dhṛta-bhūṣaṇa-cāru-veṣau manda-smita-ārdra-vadanau sa yuvām dadarśa .. 72.9 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.