निशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः । किमिदं किमिदं कथन्न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥ 73.1 ॥
niśamayya tavātha yānavārtāṃ bhṛśamārtāḥ paśupālabālikāstāḥ | kimidaṃ kimidaṃ kathannvitīmāḥ samavetāḥ paridevitānyakurvan || 73.1 ||
करुणानिधिरेषु नन्दसूनुः कथमस्मान्विसृजेदनन्यनाथाः । बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ॥ 73.2 ॥
karuṇānidhireṣu nandasūnuḥ kathamasmānvisṛjedananyanāthāḥ | bata naḥ kimu daivamevamāsīditi tāstvadgatamānasā vilepuḥ || 73.2 ||
चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च । परितापभरं नितम्बिनीनां शमयिष्यन् व्यमुचस्सखायमेकम् ॥ 73.3 ॥
caramaprahare pratiṣṭhamānaḥ saha pitrā nijamitramaṇḍalaiśca | paritāpabharaṃ nitambinīnāṃ śamayiṣyan vyamucassakhāyamekam || 73.3 ||
अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्रीः । अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ॥ 73.4 ॥
acirādupayāmi sannidhiṃ vo bhavitā sādhu mayaiva saṅgamaśrīḥ | amṛtāmbunidhau nimajjayiṣye drutamityāśvasitā vadhūrakārṣīḥ || 73.4 ||
सविषादभरं सयाञ्चमुच्चैरतिदूरं वनिताभिरीक्ष्यमाणः । मृदु तद्दिशि पातयन्नपाङ्गान् सबलोऽक्रूररथेन निर्गतोऽभूः ॥ 73.5 ॥
saviṣādabharaṃ sayāñcamuccairatidūraṃ vanitābhirīkṣyamāṇaḥ | mṛdu taddiśi pātayannapāṅgān sabalo'krūrarathena nirgato'bhūḥ || 73.5 ||
[१]अनसा बहुलेन वल्लवानां मनसा चानुगतोऽथ वल्लभानाम् । वनमार्तमृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः ॥ 73.6 ॥
[1]anasā bahulena vallavānāṃ manasā cānugato'tha vallabhānām | vanamārtamṛgaṃ viṣaṇṇavṛkṣaṃ samatīto yamunātaṭīmayāsīḥ || 73.6 ||
नियमाय निमज्य वारिणि त्वमभिवीक्ष्याथ रथेऽपि गान्दिनेयः । विवशोऽजनि किन्न्विदं विभोस्ते ननु चित्रं त्ववलोकनं समन्तात् ॥ 73.7 ॥
niyamāya nimajya vāriṇi tvamabhivīkṣyātha rathe'pi gāndineyaḥ | vivaśo'jani kinnvidaṃ vibhoste nanu citraṃ tvavalokanaṃ samantāt || 73.7 ||
पुनरेष निमज्य पुण्यशाली पुरुषं त्वां परमं भुजङ्गभोगे । अरिकम्बुगदाम्बुजैः स्फुरन्तं सुरसिद्धौघपरीतमालुलोके ॥ 73.8 ॥
punareṣa nimajya puṇyaśālī puruṣaṃ tvāṃ paramaṃ bhujaṅgabhoge | arikambugadāmbujaiḥ sphurantaṃ surasiddhaughaparītamāluloke || 73.8 ||
स तदा परमात्मसौख्यसिन्धौ विनिमग्नः प्रणुवन्प्रकारभेदैः । अविलोक्य पुनश्च हर्षसिन्धोरनुवृत्या पुलकावृतो ययौ त्वाम् ॥ 73.9 ॥
sa tadā paramātmasaukhyasindhau vinimagnaḥ praṇuvanprakārabhedaiḥ | avilokya punaśca harṣasindhoranuvṛtyā pulakāvṛto yayau tvām || 73.9 ||
किमु शीतलिमा महान्जले यत्पुळकोऽसाविति चोदितेन तेन । अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश पाहि मां त्वम् ॥ 73.10 ॥
kimu śītalimā mahānjale yatpuळko'sāviti coditena tena | atiharṣaniruttareṇa sārdhaṃ rathavāsī pavaneśa pāhi māṃ tvam || 73.10 ||