| |
|

This overlay will guide you through the buttons:

निशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः । किमिदं किमिदं कथन्न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥ 73.1 ॥
niśamayya tavātha yānavārtāṃ bhṛśamārtāḥ paśupālabālikāstāḥ . kimidaṃ kimidaṃ kathannvitīmāḥ samavetāḥ paridevitānyakurvan .. 73.1 ..
करुणानिधिरेषु नन्दसूनुः कथमस्मान्विसृजेदनन्यनाथाः । बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ॥ 73.2 ॥
karuṇānidhireṣu nandasūnuḥ kathamasmānvisṛjedananyanāthāḥ . bata naḥ kimu daivamevamāsīditi tāstvadgatamānasā vilepuḥ .. 73.2 ..
चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च । परितापभरं नितम्बिनीनां शमयिष्यन् व्यमुचस्सखायमेकम् ॥ 73.3 ॥
caramaprahare pratiṣṭhamānaḥ saha pitrā nijamitramaṇḍalaiśca . paritāpabharaṃ nitambinīnāṃ śamayiṣyan vyamucassakhāyamekam .. 73.3 ..
अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्रीः । अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ॥ 73.4 ॥
acirādupayāmi sannidhiṃ vo bhavitā sādhu mayaiva saṅgamaśrīḥ . amṛtāmbunidhau nimajjayiṣye drutamityāśvasitā vadhūrakārṣīḥ .. 73.4 ..
सविषादभरं सयाञ्चमुच्चैरतिदूरं वनिताभिरीक्ष्यमाणः । मृदु तद्दिशि पातयन्नपाङ्गान् सबलोऽक्रूररथेन निर्गतोऽभूः ॥ 73.5 ॥
saviṣādabharaṃ sayāñcamuccairatidūraṃ vanitābhirīkṣyamāṇaḥ . mṛdu taddiśi pātayannapāṅgān sabalo'krūrarathena nirgato'bhūḥ .. 73.5 ..
[१]अनसा बहुलेन वल्लवानां मनसा चानुगतोऽथ वल्लभानाम् । वनमार्तमृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः ॥ 73.6 ॥
[1]anasā bahulena vallavānāṃ manasā cānugato'tha vallabhānām . vanamārtamṛgaṃ viṣaṇṇavṛkṣaṃ samatīto yamunātaṭīmayāsīḥ .. 73.6 ..
नियमाय निमज्य वारिणि त्वमभिवीक्ष्याथ रथेऽपि गान्दिनेयः । विवशोऽजनि किन्न्विदं विभोस्ते ननु चित्रं त्ववलोकनं समन्तात् ॥ 73.7 ॥
niyamāya nimajya vāriṇi tvamabhivīkṣyātha rathe'pi gāndineyaḥ . vivaśo'jani kinnvidaṃ vibhoste nanu citraṃ tvavalokanaṃ samantāt .. 73.7 ..
पुनरेष निमज्य पुण्यशाली पुरुषं त्वां परमं भुजङ्गभोगे । अरिकम्बुगदाम्बुजैः स्फुरन्तं सुरसिद्धौघपरीतमालुलोके ॥ 73.8 ॥
punareṣa nimajya puṇyaśālī puruṣaṃ tvāṃ paramaṃ bhujaṅgabhoge . arikambugadāmbujaiḥ sphurantaṃ surasiddhaughaparītamāluloke .. 73.8 ..
स तदा परमात्मसौख्यसिन्धौ विनिमग्नः प्रणुवन्प्रकारभेदैः । अविलोक्य पुनश्च हर्षसिन्धोरनुवृत्या पुलकावृतो ययौ त्वाम् ॥ 73.9 ॥
sa tadā paramātmasaukhyasindhau vinimagnaḥ praṇuvanprakārabhedaiḥ . avilokya punaśca harṣasindhoranuvṛtyā pulakāvṛto yayau tvām .. 73.9 ..
किमु शीतलिमा महान्जले यत्पुळकोऽसाविति चोदितेन तेन । अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश पाहि मां त्वम् ॥ 73.10 ॥
kimu śītalimā mahānjale yatpul̤ako'sāviti coditena tena . atiharṣaniruttareṇa sārdhaṃ rathavāsī pavaneśa pāhi māṃ tvam .. 73.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In