Narayaneeyam

Dashakam 77

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
सैरन्ध्र्यास्तदनु चिरं स्मरातुरायायातोऽभूः सललितमुद्धवेन सार्धम् । आवासं त्वदुपगमोत्सवं सदैवध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ॥ 77.1 ॥
sairandhryāstadanu ciraṃ smarāturāyāyāto'bhūḥ salalitamuddhavena sārdham | āvāsaṃ tvadupagamotsavaṃ sadaivadhyāyantyāḥ pratidinavāsasajjikāyāḥ || 77.1 ||

Adhyaya : 782

Shloka :   1

उपगते त्वयि पूर्णमनोरथांप्रमदसम्भ्रमकम्प्रपयोधराम् । विविधमाननमादधतीं मुदारहसि तां रमयञ्चकृषे सुखम् ॥ 77.2 ॥
upagate tvayi pūrṇamanorathāṃpramadasambhramakamprapayodharām | vividhamānanamādadhatīṃ mudārahasi tāṃ ramayañcakṛṣe sukham || 77.2 ||

Adhyaya : 783

Shloka :   2

पृष्टा वरं पुनरसाववृणोद्वराकीभूयस्त्वया सुरतमेव निशान्तरेषु । सायुज्यमस्त्विति वदेत् बुध एव कामंसामीप्यमस्त्वनिशमित्यपि नाब्रवीत्किम् ॥ 77.3 ॥
pṛṣṭā varaṃ punarasāvavṛṇodvarākībhūyastvayā suratameva niśāntareṣu | sāyujyamastviti vadet budha eva kāmaṃsāmīpyamastvaniśamityapi nābravītkim || 77.3 ||

Adhyaya : 784

Shloka :   3

ततो भवान्देव निशासु कासुचिन्मृगीदृशं तां निभृतं विनोदयन् । अदादुपश्लोक इति श्रुतं सुतंस नारदात्सात्त्वततन्त्रविद्बभौ ॥ 77.4 ॥
tato bhavāndeva niśāsu kāsucinmṛgīdṛśaṃ tāṃ nibhṛtaṃ vinodayan | adādupaśloka iti śrutaṃ sutaṃsa nāradātsāttvatatantravidbabhau || 77.4 ||

Adhyaya : 785

Shloka :   4

अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्यामभ्यर्चितो बहु नुतो मुदितेन तेन । एनं विसृज्य विपिनागतपाण्डवेयवृत्तं विवेदिथ तथा धृतराष्ट्रचेष्टाम् ॥ 77.5 ॥
akrūramandiramito'tha baloddhavābhyāmabhyarcito bahu nuto muditena tena | enaṃ visṛjya vipināgatapāṇḍaveyavṛttaṃ viveditha tathā dhṛtarāṣṭraceṣṭām || 77.5 ||

Adhyaya : 786

Shloka :   5

विघाताज्जामातुः परमसुहृदो भोजनृपतेर्जरासन्धे रुन्धत्यनवधिरुषान्धेऽथ मथुराम् । रथाद्यैर्द्योलब्धैः कतिपयबलस्त्वं बलयुतस्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथाः ॥ 77.6 ॥
vighātājjāmātuḥ paramasuhṛdo bhojanṛpaterjarāsandhe rundhatyanavadhiruṣāndhe'tha mathurām | rathādyairdyolabdhaiḥ katipayabalastvaṃ balayutastrayoviṃśatyakṣauhiṇi tadupanītaṃ samahṛthāḥ || 77.6 ||

Adhyaya : 787

Shloka :   6

बद्धं बलादथ बलेन बलोत्तरं त्वंभूयो बलोद्यमरसेन मुमोचिथैनम् । निश्शेषदिग्जयसमाहृतविश्वसैन्यात्कोऽन्यस्ततो हि बलपौरुषवांस्तदानीम् ॥ 77.7 ॥
baddhaṃ balādatha balena balottaraṃ tvaṃbhūyo balodyamarasena mumocithainam | niśśeṣadigjayasamāhṛtaviśvasainyātko'nyastato hi balapauruṣavāṃstadānīm || 77.7 ||

Adhyaya : 788

Shloka :   7

भग्नस्स लग्नहृदयोऽपि नृपैः प्रणुन्नोयुद्धं त्वया व्यधित षोडशकृत्व एवम् । अक्षौहिणीः शिव शिवास्य जघन्थ विष्णोसम्भूय सैकनवतित्रिशतं तदानीम् ॥ 77.8 ॥
bhagnassa lagnahṛdayo'pi nṛpaiḥ praṇunnoyuddhaṃ tvayā vyadhita ṣoḍaśakṛtva evam | akṣauhiṇīḥ śiva śivāsya jaghantha viṣṇosambhūya saikanavatitriśataṃ tadānīm || 77.8 ||

Adhyaya : 789

Shloka :   8

अष्टादशेऽस्य समरे समुपेयुषि त्वंदृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या । त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्येतत्राथ योगबलतः स्वजनाननैषीः ॥ 77.9 ॥
aṣṭādaśe'sya samare samupeyuṣi tvaṃdṛṣṭvā puro'tha yavanaṃ yavanatrikoṭyā | tvaṣṭrā vidhāpya puramāśu payodhimadhyetatrātha yogabalataḥ svajanānanaiṣīḥ || 77.9 ||

Adhyaya : 790

Shloka :   9

पद्भ्यां त्वं पद्ममाली चकितिव पुरान्निर्गतो धावमानोम्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषीः । सुप्तेनाङ्घ्र्याहतेन द्रुतमथ मुचुकुन्देन भस्मीकृतेऽस्मिन्भूपायास्मै गुहान्ते सुललितवपुषा तस्थिषे भक्तिभाजे ॥ 77.10 ॥
padbhyāṃ tvaṃ padmamālī cakitiva purānnirgato dhāvamānomleccheśenānuyāto vadhasukṛtavihīnena śaile nyalaiṣīḥ | suptenāṅghryāhatena drutamatha mucukundena bhasmīkṛte'sminbhūpāyāsmai guhānte sulalitavapuṣā tasthiṣe bhaktibhāje || 77.10 ||

Adhyaya : 791

Shloka :   10

एक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककाङ्क्षीहा देवेति स्तुवन्तं वरविततिषु तं निस्पृहं वीक्ष्य हृष्यन् । मुक्तेस्तुल्यां च भक्तिं धुतसकलमलं मोक्षमप्याशु दत्त्वाकार्यं हिंसाविशुद्ध्यै तप इति च तदा प्रास्थ लोकप्रतीत्यै ॥ 77.11 ॥
ekṣvāko'haṃ virakto'smyakhilanṛpasukhe tvatprasādaikakāṅkṣīhā deveti stuvantaṃ varavitatiṣu taṃ nispṛhaṃ vīkṣya hṛṣyan | muktestulyāṃ ca bhaktiṃ dhutasakalamalaṃ mokṣamapyāśu dattvākāryaṃ hiṃsāviśuddhyai tapa iti ca tadā prāstha lokapratītyai || 77.11 ||

Adhyaya : 792

Shloka :   11

तदनु मथुरां गत्वा हत्वा चमूं यवनाहृतांमगधपतिना मार्गे सैन्यैः पुरेव निवारितः । चरमविजयं दर्पायास्मै प्रदाय पलायितोजलधिनगरीं यातो वातालयेश्वर पाहि माम् ॥ 77.12 ॥
tadanu mathurāṃ gatvā hatvā camūṃ yavanāhṛtāṃmagadhapatinā mārge sainyaiḥ pureva nivāritaḥ | caramavijayaṃ darpāyāsmai pradāya palāyitojaladhinagarīṃ yāto vātālayeśvara pāhi mām || 77.12 ||

Adhyaya : 793

Shloka :   12

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In