| |
|

This overlay will guide you through the buttons:

त्रिदशवर्धकिवर्धितकौशलं त्रिदशदत्तसमस्तविभूतिमत् । जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ॥ 78.1 ॥
। जलधि-मध्य-गतम् त्वम् अभूषयः नव-पुरम् वपुः अञ्चित-रोचिषा ॥ ७८।१ ॥
. jaladhi-madhya-gatam tvam abhūṣayaḥ nava-puram vapuḥ añcita-rociṣā .. 78.1 ..
ददुषि रेवतभूभृति रेवतीं हलभृते तनयां विधिशासनात् । महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥ 78.2 ॥
ददुषि रेवत-भूभृति रेवतीम् हलभृते तनयाम् विधि-शासनात् । महितम् उत्सव-घोषम् अपूपुषः समुदितैः मुदितैः सह यादवैः ॥ ७८।२ ॥
daduṣi revata-bhūbhṛti revatīm halabhṛte tanayām vidhi-śāsanāt . mahitam utsava-ghoṣam apūpuṣaḥ samuditaiḥ muditaiḥ saha yādavaiḥ .. 78.2 ..
अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिनीं त्वयि देव सहोदरः । स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥ 78.3 ॥
अथ विदर्भ-सुताम् खलु रुक्मिणीम् प्रणयिनीम् त्वयि देव सहोदरः । स्वयम् अदित्सत चेदि-महीभुजे स्व-तमसा तम-साधुम् उपाश्रयन् ॥ ७८।३ ॥
atha vidarbha-sutām khalu rukmiṇīm praṇayinīm tvayi deva sahodaraḥ . svayam aditsata cedi-mahībhuje sva-tamasā tama-sādhum upāśrayan .. 78.3 ..
चिरधृतप्रणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला । तव निवेदयितुं द्विजमादिशत्स्वकदनं कदनङ्गविनिर्मितम् ॥ 78.4 ॥
चिर-धृत-प्रणया त्वयि बालिका सपदि काङ्क्षित-भङ्ग-समाकुला । तव निवेदयितुम् द्विजम् आदिशत् स्व-कदनम् कदनङ्ग-विनिर्मितम् ॥ ७८।४ ॥
cira-dhṛta-praṇayā tvayi bālikā sapadi kāṅkṣita-bhaṅga-samākulā . tava nivedayitum dvijam ādiśat sva-kadanam kadanaṅga-vinirmitam .. 78.4 ..
द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् । मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् ॥ 78.5 ॥
द्विज-सुतः अपि च तूर्णम् उपाययौ तव पुरम् हि दुराश-दुरासदम् । मुदम् अवाप च स आदर-पूजितः स भवता भवता अपहृता स्वयम् ॥ ७८।५ ॥
dvija-sutaḥ api ca tūrṇam upāyayau tava puram hi durāśa-durāsadam . mudam avāpa ca sa ādara-pūjitaḥ sa bhavatā bhavatā apahṛtā svayam .. 78.5 ..
स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी । त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम् ॥ 78.6 ॥
स च भवन्तम् अवोचत कुण्डिने नृप-सुता खलु राजति रुक्मिणी । त्वयि समुत्सुकया निज-धीर-ता-रहितया हि तया प्रहितः अस्मि अहम् ॥ ७८।६ ॥
sa ca bhavantam avocata kuṇḍine nṛpa-sutā khalu rājati rukmiṇī . tvayi samutsukayā nija-dhīra-tā-rahitayā hi tayā prahitaḥ asmi aham .. 78.6 ..
तव हृतास्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना । अयि कृपालय पालय मामिति प्रजगदे जगदेकपते तया ॥ 78.7 ॥
तव हृता अस्मि पुरा एव गुणैः अहम् हरति माम् किल चेदि-नृपः अधुना । अयि कृपालय पालय माम् इति प्रजगदे जगदेकपते तया ॥ ७८।७ ॥
tava hṛtā asmi purā eva guṇaiḥ aham harati mām kila cedi-nṛpaḥ adhunā . ayi kṛpālaya pālaya mām iti prajagade jagadekapate tayā .. 78.7 ..
अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जहाम्यहम् । इति गिरा सुतनोरतनोद्भृशं सुहृदयं हृदयं तव कातरम् ॥ 78.8 ॥
अशरणाम् यदि माम् त्वम् उपेक्षसे सपदि जीवितम् एव जहामि अहम् । इति गिरा सु तनोः अतनोत् भृशम् सुहृदयम् हृदयम् तव कातरम् ॥ ७८।८ ॥
aśaraṇām yadi mām tvam upekṣase sapadi jīvitam eva jahāmi aham . iti girā su tanoḥ atanot bhṛśam suhṛdayam hṛdayam tava kātaram .. 78.8 ..
अकथयस्त्वमथैनमये सखे तदधिका मम मन्मथवेदना । नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥ 78.9 ॥
अकथयः त्वम् अथा एनम् अये सखे तद्-अधिका मम मन्मथ-वेदना । नृप-समक्षम् उपेत्य हरामि अहम् तत् अयि ताम् दयिताम् असित-ईक्षणाम् ॥ ७८।९ ॥
akathayaḥ tvam athā enam aye sakhe tad-adhikā mama manmatha-vedanā . nṛpa-samakṣam upetya harāmi aham tat ayi tām dayitām asita-īkṣaṇām .. 78.9 ..
प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान् । गुरुमरुत्पुरनायक मे भवान्वितनुतां तनुतामखिलापदाम् ॥ 78.10 ॥
प्रमुदितेन च तेन समम् तदा रथ-गतः लघु कुण्डिनम् एयिवान् । गुरु-मरुत्-पुर-नायक मे भवान् वितनुताम् तनुताम् अखिल-आपदाम् ॥ ७८।१० ॥
pramuditena ca tena samam tadā ratha-gataḥ laghu kuṇḍinam eyivān . guru-marut-pura-nāyaka me bhavān vitanutām tanutām akhila-āpadām .. 78.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In