| |
|

This overlay will guide you through the buttons:

त्रिदशवर्धकिवर्धितकौशलं त्रिदशदत्तसमस्तविभूतिमत् । जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ॥ 78.1 ॥
tridaśavardhakivardhitakauśalaṃ tridaśadattasamastavibhūtimat . jaladhimadhyagataṃ tvamabhūṣayo navapuraṃ vapurañcitarociṣā .. 78.1 ..
ददुषि रेवतभूभृति रेवतीं हलभृते तनयां विधिशासनात् । महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥ 78.2 ॥
daduṣi revatabhūbhṛti revatīṃ halabhṛte tanayāṃ vidhiśāsanāt . mahitamutsavaghoṣamapūpuṣaḥ samuditairmuditaiḥ saha yādavaiḥ .. 78.2 ..
अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिनीं त्वयि देव सहोदरः । स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥ 78.3 ॥
atha vidarbhasutāṃ khalu rukmiṇīṃ praṇayinīṃ tvayi deva sahodaraḥ . svayamaditsata cedimahībhuje svatamasā tamasādhumupāśrayan .. 78.3 ..
चिरधृतप्रणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला । तव निवेदयितुं द्विजमादिशत्स्वकदनं कदनङ्गविनिर्मितम् ॥ 78.4 ॥
ciradhṛtapraṇayā tvayi bālikā sapadi kāṅkṣitabhaṅgasamākulā . tava nivedayituṃ dvijamādiśatsvakadanaṃ kadanaṅgavinirmitam .. 78.4 ..
द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् । मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् ॥ 78.5 ॥
dvijasuto'pi ca tūrṇamupāyayau tava puraṃ hi durāśadurāsadam . mudamavāpa ca sādarapūjitaḥ sa bhavatā bhavatāpahṛtā svayam .. 78.5 ..
स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी । त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम् ॥ 78.6 ॥
sa ca bhavantamavocata kuṇḍine nṛpasutā khalu rājati rukmiṇī . tvayi samutsukayā nijadhīratārahitayā hi tayā prahito'smyaham .. 78.6 ..
तव हृतास्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना । अयि कृपालय पालय मामिति प्रजगदे जगदेकपते तया ॥ 78.7 ॥
tava hṛtāsmi puraiva guṇairahaṃ harati māṃ kila cedinṛpo'dhunā . ayi kṛpālaya pālaya māmiti prajagade jagadekapate tayā .. 78.7 ..
अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जहाम्यहम् । इति गिरा सुतनोरतनोद्भृशं सुहृदयं हृदयं तव कातरम् ॥ 78.8 ॥
aśaraṇāṃ yadi māṃ tvamupekṣase sapadi jīvitameva jahāmyaham . iti girā sutanoratanodbhṛśaṃ suhṛdayaṃ hṛdayaṃ tava kātaram .. 78.8 ..
अकथयस्त्वमथैनमये सखे तदधिका मम मन्मथवेदना । नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥ 78.9 ॥
akathayastvamathainamaye sakhe tadadhikā mama manmathavedanā . nṛpasamakṣamupetya harāmyahaṃ tadayi tāṃ dayitāmasitekṣaṇām .. 78.9 ..
प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान् । गुरुमरुत्पुरनायक मे भवान्वितनुतां तनुतामखिलापदाम् ॥ 78.10 ॥
pramuditena ca tena samaṃ tadā rathagato laghu kuṇḍinameyivān . gurumarutpuranāyaka me bhavānvitanutāṃ tanutāmakhilāpadām .. 78.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In