Narayaneeyam

Dashakam 78

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
त्रिदशवर्धकिवर्धितकौशलं त्रिदशदत्तसमस्तविभूतिमत् । जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ॥ 78.1 ॥
tridaśavardhakivardhitakauśalaṃ tridaśadattasamastavibhūtimat | jaladhimadhyagataṃ tvamabhūṣayo navapuraṃ vapurañcitarociṣā || 78.1 ||

Adhyaya : 794

Shloka :   1

ददुषि रेवतभूभृति रेवतीं हलभृते तनयां विधिशासनात् । महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥ 78.2 ॥
daduṣi revatabhūbhṛti revatīṃ halabhṛte tanayāṃ vidhiśāsanāt | mahitamutsavaghoṣamapūpuṣaḥ samuditairmuditaiḥ saha yādavaiḥ || 78.2 ||

Adhyaya : 795

Shloka :   2

अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिनीं त्वयि देव सहोदरः । स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥ 78.3 ॥
atha vidarbhasutāṃ khalu rukmiṇīṃ praṇayinīṃ tvayi deva sahodaraḥ | svayamaditsata cedimahībhuje svatamasā tamasādhumupāśrayan || 78.3 ||

Adhyaya : 796

Shloka :   3

चिरधृतप्रणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला । तव निवेदयितुं द्विजमादिशत्स्वकदनं कदनङ्गविनिर्मितम् ॥ 78.4 ॥
ciradhṛtapraṇayā tvayi bālikā sapadi kāṅkṣitabhaṅgasamākulā | tava nivedayituṃ dvijamādiśatsvakadanaṃ kadanaṅgavinirmitam || 78.4 ||

Adhyaya : 797

Shloka :   4

द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् । मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् ॥ 78.5 ॥
dvijasuto'pi ca tūrṇamupāyayau tava puraṃ hi durāśadurāsadam | mudamavāpa ca sādarapūjitaḥ sa bhavatā bhavatāpahṛtā svayam || 78.5 ||

Adhyaya : 798

Shloka :   5

स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी । त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम् ॥ 78.6 ॥
sa ca bhavantamavocata kuṇḍine nṛpasutā khalu rājati rukmiṇī | tvayi samutsukayā nijadhīratārahitayā hi tayā prahito'smyaham || 78.6 ||

Adhyaya : 799

Shloka :   6

तव हृतास्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना । अयि कृपालय पालय मामिति प्रजगदे जगदेकपते तया ॥ 78.7 ॥
tava hṛtāsmi puraiva guṇairahaṃ harati māṃ kila cedinṛpo'dhunā | ayi kṛpālaya pālaya māmiti prajagade jagadekapate tayā || 78.7 ||

Adhyaya : 800

Shloka :   7

अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जहाम्यहम् । इति गिरा सुतनोरतनोद्भृशं सुहृदयं हृदयं तव कातरम् ॥ 78.8 ॥
aśaraṇāṃ yadi māṃ tvamupekṣase sapadi jīvitameva jahāmyaham | iti girā sutanoratanodbhṛśaṃ suhṛdayaṃ hṛdayaṃ tava kātaram || 78.8 ||

Adhyaya : 801

Shloka :   8

अकथयस्त्वमथैनमये सखे तदधिका मम मन्मथवेदना । नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥ 78.9 ॥
akathayastvamathainamaye sakhe tadadhikā mama manmathavedanā | nṛpasamakṣamupetya harāmyahaṃ tadayi tāṃ dayitāmasitekṣaṇām || 78.9 ||

Adhyaya : 802

Shloka :   9

प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान् । गुरुमरुत्पुरनायक मे भवान्वितनुतां तनुतामखिलापदाम् ॥ 78.10 ॥
pramuditena ca tena samaṃ tadā rathagato laghu kuṇḍinameyivān | gurumarutpuranāyaka me bhavānvitanutāṃ tanutāmakhilāpadām || 78.10 ||

Adhyaya : 803

Shloka :   10

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In