| |
|

This overlay will guide you through the buttons:

बलसमेतबलानुगतो भवान् पुरमगाहत भीष्मकमानितः । द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ॥ 79.1 ॥
balasametabalānugato bhavān puramagāhata bhīṣmakamānitaḥ . dvijasutaṃ tvadupāgamavādinaṃ dhṛtarasā tarasā praṇanāma sā .. 79.1 ..
भुवनकान्तमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् । विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥ 79.2 ॥
bhuvanakāntamavekṣya bhavadvapurnṛpasutasya niśamya ca ceṣṭitam . vipulakhedajuṣāṃ puravāsināṃ saruditairuditairagamanniśā .. 79.2 ..
तदनु वन्दितुमिन्दुमुखी शिवां विहितमङ्गलभूषणभासुरा । निरगमद्भवदर्पितजीविता स्वपुरतः पुरतः सुभटावृता ॥ 79.3 ॥
tadanu vanditumindumukhī śivāṃ vihitamaṅgalabhūṣaṇabhāsurā . niragamadbhavadarpitajīvitā svapurataḥ purataḥ subhaṭāvṛtā .. 79.3 ..
कुलवधूभिरुपेत्य कुमारिका गिरिसुतां परिपूज्य च सादरम् । मुहुरयाचत तत्पदपङ्कजे निपतिता पतितां तव केवलम् ॥ 79.4 ॥
kulavadhūbhirupetya kumārikā girisutāṃ paripūjya ca sādaram . muhurayācata tatpadapaṅkaje nipatitā patitāṃ tava kevalam .. 79.4 ..
समवलोक कुतुहलसङ्कुले नृपकुले निभृतं त्वयि च स्थिते । नृपसुता निरगात् ग्रिजालयात् सुरुचिरं रुचिरञ्जितदिङ्मुखा ॥ 79.5 ॥
samavaloka kutuhalasaṅkule nṛpakule nibhṛtaṃ tvayi ca sthite . nṛpasutā niragāt grijālayāt suruciraṃ rucirañjitadiṅmukhā .. 79.5 ..
भुवनमोहनरूपरुचा तदा विवशिताखिलराजकदम्बया । त्वमपि देव कटाक्षविमोक्षणैः प्रमदया मदयाञ्चकृषे मनाक् ॥ 79.6 ॥
bhuvanamohanarūparucā tadā vivaśitākhilarājakadambayā . tvamapi deva kaṭākṣavimokṣaṇaiḥ pramadayā madayāñcakṛṣe manāk .. 79.6 ..
क्व तु गमिष्यसि चन्द्रमुखीति तां सरसमेत्य करेण हरन् क्षणात् । समधिरोप्य रथं त्वमपाहृथा भुवि ततो विततो निनदो द्विषाम् ॥ 79.7 ॥
kva tu gamiṣyasi candramukhīti tāṃ sarasametya kareṇa haran kṣaṇāt . samadhiropya rathaṃ tvamapāhṛthā bhuvi tato vitato ninado dviṣām .. 79.7 ..
क्वनु गतः पशुपाल इति क्रुधा कृतरणा यदुभिश्च जिता नृपाः । न तु भवानुदचाल्यत तैरहो पिशुनकैः शुनकैरिव केसरी ॥ 79.8 ॥
kvanu gataḥ paśupāla iti krudhā kṛtaraṇā yadubhiśca jitā nṛpāḥ . na tu bhavānudacālyata tairaho piśunakaiḥ śunakairiva kesarī .. 79.8 ..
तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निबध्य विरूपयन् । हृतमदं परिमुच्य बलोक्तिभिः पुरमया रमया सह कान्तया ॥ 79.9 ॥
tadanu rukmiṇamāgatamāhave vadhamupekṣya nibadhya virūpayan . hṛtamadaṃ parimucya baloktibhiḥ puramayā ramayā saha kāntayā .. 79.9 ..
नवसमागमलज्जितमानसां प्रणयकौतुकजृम्भितमन्मथाम् । अरमयः खलु नाथ यथासुखं रहसि तां हसितांशुलसन्मुखीम् ॥ 79.10 ॥
navasamāgamalajjitamānasāṃ praṇayakautukajṛmbhitamanmathām . aramayaḥ khalu nātha yathāsukhaṃ rahasi tāṃ hasitāṃśulasanmukhīm .. 79.10 ..
विविधनर्मभिरेवमहर्निशं प्रमदमाकलयन्पुनरेकदा । ऋजुमतेः किल वक्रागिरा भवान् वरतनोरतनोदतिलोलताम् ॥ 79.11 ॥
vividhanarmabhirevamaharniśaṃ pramadamākalayanpunarekadā . ṛjumateḥ kila vakrāgirā bhavān varatanoratanodatilolatām .. 79.11 ..
तदधिकैरथ लालनकौशलैः प्रणयिनीमधिकं रमयन्निमाम् । अयि मुकुन्द भवच्चरितानि नः प्रगदतां गदतान्तिमपाकुरु ॥ 79.12 ॥
tadadhikairatha lālanakauśalaiḥ praṇayinīmadhikaṃ ramayannimām . ayi mukunda bhavaccaritāni naḥ pragadatāṃ gadatāntimapākuru .. 79.12 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In