| |
|

This overlay will guide you through the buttons:

एवं तावत्प्राकृतप्रक्षयान्ते ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा । ब्रह्मा भूयस्त्वत्त एवाप्य वेदान् सृष्टिं चक्रे पूर्वकल्पोपमानाम् ॥ 8.1 ॥
evaṃ tāvatprākṛtaprakṣayānte brāhme kalpe hyādime labdhajanmā . brahmā bhūyastvatta evāpya vedān sṛṣṭiṃ cakre pūrvakalpopamānām .. 8.1 ..
सोऽयं चतुर्युगसहस्रमितान्यहानि तावन्मिताश्च रजनीर्बहुशो निनाय । निद्रात्यसौ त्वयि निलीय समं स्वसृष्टैर् नैमित्तिकप्रळयमाहुरतोऽस्य रात्रिम् ॥ 8.2 ॥
so'yaṃ caturyugasahasramitānyahāni tāvanmitāśca rajanīrbahuśo nināya . nidrātyasau tvayi nilīya samaṃ svasṛṣṭair naimittikapral̤ayamāhurato'sya rātrim .. 8.2 ..
अस्मादृशां पुनरहर्मुखकृत्यतुल्यां सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् । प्राग्ब्रह्मकल्पजनुषां च परायुषां तु सुप्तप्रबोधनसमाऽस्ति तदाऽपि सृष्टिः ॥ 8.3 ॥
asmādṛśāṃ punaraharmukhakṛtyatulyāṃ sṛṣṭiṃ karotyanudinaṃ sa bhavatprasādāt . prāgbrahmakalpajanuṣāṃ ca parāyuṣāṃ tu suptaprabodhanasamā'sti tadā'pi sṛṣṭiḥ .. 8.3 ..
पञ्चाशदब्दमधुना स्ववयोऽर्धरूपम् एकं परार्धमतिवृत्य हि वर्ततेऽसौ । तत्रान्त्यरात्रिजनितान्कथयामि भूमन् पश्चाद्दिनावतरणे च भवद्विलासान् ॥ 8.4 ॥
pañcāśadabdamadhunā svavayo'rdharūpam ekaṃ parārdhamativṛtya hi vartate'sau . tatrāntyarātrijanitānkathayāmi bhūman paścāddināvataraṇe ca bhavadvilāsān .. 8.4 ..
दिनावसानेऽथ सरोजयोनिः सुषुप्तिकामस्त्वयि सन्निलिल्ये । जगन्ति च त्वज्जठरं समीयु स्तदेदमेकार्णवमास विश्वम् ॥ 8.5 ॥
dināvasāne'tha sarojayoniḥ suṣuptikāmastvayi sannililye . jaganti ca tvajjaṭharaṃ samīyu stadedamekārṇavamāsa viśvam .. 8.5 ..
तवैव वेषे फणिराज शेषे जलैकशेषे भुवने स्म शेषे । आनन्दसान्द्रानुभवस्वरूपः स्वयोगनिद्रापरिमुद्रितात्मा ॥ 8.6 ॥
tavaiva veṣe phaṇirāja śeṣe jalaikaśeṣe bhuvane sma śeṣe . ānandasāndrānubhavasvarūpaḥ svayoganidrāparimudritātmā .. 8.6 ..
कालाख्यशक्तिं प्रलयावसाने प्रबोधयेत्यादिशता किलादौ । त्वया प्रसुप्तं परिसुप्तशक्ति व्रजेन तत्राखिलजीवधाम्ना ॥ 8.7 ॥
kālākhyaśaktiṃ pralayāvasāne prabodhayetyādiśatā kilādau . tvayā prasuptaṃ parisuptaśakti vrajena tatrākhilajīvadhāmnā .. 8.7 ..
चतुर्युगाणां च सहस्रमेवं त्वयि प्रसुप्ते पुनरद्वितीये । कालाख्यशक्तिः प्रथमप्रबुद्धा प्राबोधयत्त्वां किल विश्वनाथ ॥ 8.8 ॥
caturyugāṇāṃ ca sahasramevaṃ tvayi prasupte punaradvitīye . kālākhyaśaktiḥ prathamaprabuddhā prābodhayattvāṃ kila viśvanātha .. 8.8 ..
विबुध्य च त्वं जलगर्भशायिन् विलोक्य लोकानखिलान्प्रलीनान् । तेष्वेव सूक्ष्मात्मतया निजान्तः स्थितेषु विश्वेषु ददाथ दृष्टिम् ॥ 8.9 ॥
vibudhya ca tvaṃ jalagarbhaśāyin vilokya lokānakhilānpralīnān . teṣveva sūkṣmātmatayā nijāntaḥ sthiteṣu viśveṣu dadātha dṛṣṭim .. 8.9 ..
ततस्त्वदीयादयि नाभिरन्ध्रा दुदञ्चितं किञ्चन दिव्यपद्मम । निलीननिश्शेषपदार्थमाला सङ्क्षेपरूपं मुकुलायमानम् ॥ 8.10 ॥
tatastvadīyādayi nābhirandhrā dudañcitaṃ kiñcana divyapadmama . nilīnaniśśeṣapadārthamālā saṅkṣeparūpaṃ mukulāyamānam .. 8.10 ..
तदेतदंभोरुहकुड्मळं ते कळेबरात्तोयपथे प्ररूढम् । बहिर्निरीतं परितः स्फुरद्भिः स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ॥ 8.11 ॥
tadetadaṃbhoruhakuḍmal̤aṃ te kal̤ebarāttoyapathe prarūḍham . bahirnirītaṃ paritaḥ sphuradbhiḥ svadhāmabhirdhvāntamalaṃ nyakṛntat .. 8.11 ..
संफुल्लपत्रे नितरां विचित्रे तस्मिन्भवद्वीर्यधृते सरोजे । स पद्मजन्मा विधिराविरासीत् स्वयंप्रबुद्धाखिलवेदराशिः ॥ 8.12 ॥
saṃphullapatre nitarāṃ vicitre tasminbhavadvīryadhṛte saroje . sa padmajanmā vidhirāvirāsīt svayaṃprabuddhākhilavedarāśiḥ .. 8.12 ..
अस्मिन्परात्मन् ननु पद्मकल्पे त्वमित्थमुत्थापितपद्मयोनिः । अनन्तभूमा मम रोगराशिं निरुन्धि वातालयवास विष्णो ॥ 8.13 ॥
asminparātman nanu padmakalpe tvamitthamutthāpitapadmayoniḥ . anantabhūmā mama rogarāśiṃ nirundhi vātālayavāsa viṣṇo .. 8.13 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In